ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                            Catutthaṃ vijayāsuttaṃ
     [531]   Sāvatthīnidānaṃ  .  atha  kho  vijayā  bhikkhunī  pubbaṇhasamayaṃ
nivāsetvā .pe. Aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
     [532]  Atha  kho  māro  pāpimā  vijayāya  bhikkhuniyā  bhayaṃ .pe.
Samādhimhā    cāvetukāmo    yena    vijayā    bhikkhunī    tenupasaṅkami
upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi
@Footnote: 1 Po. Ma. Yu. vihatā.
          Daharā tvaṃ rūpavatī                 ahañca daharo susu
          pañcaṅgikena turiyena            ehayyebhiramāmhaseti.
     [533]   Atha   kho  vijayāya  bhikkhuniyā  etadahosi  ko  nu  kho
ayaṃ  manusso  vā  amanusso  vā  gāthaṃ  bhāsatīti  .  atha  kho  vijayāya
bhikkhuniyā    etadahosi   māro   kho   ayaṃ   pāpimā   .pe.   gāthaṃ
bhāsatīti   .   atha   kho   vijayā   bhikkhunī   māro  ayaṃ  pāpimā  iti
viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi
          rūpā saddā gandhā rasā        phoṭṭhabbā ca manoramā
          niyyātayāmi tuyheva              māra na 1- hi tena atthikā
          iminā pūtikāyena                 bhindanena pabhaṅgunā
          aṭṭiyāmi harāyāmi               kāmataṇhā samūhatā
          ye ca rūpūpagā sattā             ye ca arūpabhāgino 2-
          yā ca santā samāpatti         sabbattha vihato tamoti.
Atha   kho  māro  pāpimā  jānāti  maṃ  vijayā  bhikkhunīti  dukkhī  dummano
tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 191-192. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3714              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3714              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=531&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=165              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=531              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4745              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4745              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]