ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                               Dutiyaṃ somāsuttaṃ
     [525]   Sāvatthīnidānaṃ  .  atha  kho  somā  bhikkhunī  pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   sāvatthiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   andhavanaṃ
tenupasaṅkami   divāvihārāya   andhavanaṃ   ajjhogahetvā   1-  aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi.
     [526]  Atha  kho  māro  pāpimā  somāya bhikkhuniyā bhayaṃ chambhitattaṃ
lomahaṃsaṃ  uppādetukāmo  samādhimhā  cāvetukāmo  yena  somā  bhikkhunī
tenupasaṅkami upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi
          yantaṃ isīhi pattabbaṃ           ṭhānaṃ durabhisambhavaṃ
          na taṃ dvaṅgulapaññāya        sakkā pappotumitthiyāti.
     [527]  Atha  kho  somāya  bhikkhuniyā  etadahosi  ko  nu kho ayaṃ
manusso   vā   amanusso   vā   gāthaṃ  bhāsatīti  .  atha  kho  somāya
@Footnote: 1 Po. Ma. ajjhogāhetuvā.
Bhikkhuniyā   etadahosi   māro   kho  ayaṃ  pāpimā  mama  bhayaṃ  chambhitattaṃ
lomahaṃsaṃ   uppādetukāmo   samādhimhā  cāvetukāmo  gāthaṃ  bhāsatīti .
Atha   kho   somā   bhikkhunī   māro  ayaṃ  pāpimā  iti  viditvā  māraṃ
pāpimantaṃ gāthāhi ajjhabhāsi
          itthībhāvo kiṃ kayirā            cittamhi susamāhite
          ñāṇamhi vattamānamhi       sammā dhammaṃ vipassato
          yassa nūna siyā evaṃ             itthīhaṃ purisoti vā
          kiñci vā pana asmīti          taṃ māro vattumarahatīti.
Atha   kho  māro  pāpimā  jānāti  maṃ  somā  bhikkhunīti  dukkhī  dummano
tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 189-190. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3666              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3666              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=525&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=163              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=525              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4699              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4699              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]