ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page188.

Bhikkhunīsaṃyuttaṃ --- paṭhamaṃ āḷavikāsuttaṃ [522] Evamme sutaṃ ekaṃ samayaṃ bhagavā sātthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āḷavikā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami vivekatthikinī 1-. [523] Atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami upasaṅkamitvā āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi natthi nissaraṇaṃ loke kiṃ vivekena kāhasi bhuñjassu kāmaratiyo māhu pacchānutāpinīti. [524] Atha kho āḷavikāya bhikkhuniyā etadahosi ko nu kho ayaṃ manusso vā amanusso vā gāthaṃ bhāsatīti . atha kho āḷavikāya bhikkhuniyā etadahosi māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatīti . Atha kho āḷavikā bhikkhunī māro ayaṃ pāpimā iti viditvā māraṃ @Footnote: 1 Ma. vivekatthinī.

--------------------------------------------------------------------------------------------- page189.

Pāpimantaṃ gāthāhi ajjhabhāsi atthi nissaraṇaṃ loke paññāya me suphussitaṃ pamattabandhu pāpima na tvaṃ jānāsi taṃ padaṃ sattisūlūpamā kāmā khandhāsaṃ adhikuṭṭhanā yaṃ tvaṃ kāmaratiṃ brūsi arati mayha sā ahūti. Atha kho māro pāpimā jānāti maṃ āḷavikā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.


             The Pali Tipitaka in Roman Character Volume 15 page 188-189. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3639&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3639&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=522&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=162              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=522              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4686              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4686              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]