ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page172.

Tatiyavaggo tatiyo ----- paṭhamaṃ sambahulasuttaṃ [478] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ . tena kho pana samayena sambahulā bhikkhū bhagavato avidūre appamattā ātāpino pahitattā viharanti. [479] Atha kho māro pāpimā brāhmaṇavaṇṇaṃ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu bhuñjantu bhavanto mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti . na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma kālikañca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma kālikā hi brāhmaṇa kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . Evaṃ vutte māro pāpimā sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā ḍaṇḍamolubbha pakkāmi.

--------------------------------------------------------------------------------------------- page173.

[480] Atha kho te bhikkhū bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha mayaṃ bhante bhagavato avidūre appamattā ātāpino pahitattā viharāma atha kho bhante aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena mayaṃ tenupasaṅkami upasaṅkamitvā amhe etadavoca daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu bhuñjantu bhavanto mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti {480.1} evaṃ vutte mayaṃ bhante taṃ brāhmaṇaṃ etadavocumha na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma kālikañca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma kālikā hi brāhmaṇa kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti evaṃ vutte bhante so brāhmaṇo sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkantoti. [481] Neso bhikkhave brāhmaṇo māro eso pāpimā tumhākaṃ vicakkhukammāya āgatoti . atha kho bhagavā etamatthaṃ

--------------------------------------------------------------------------------------------- page174.

Viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi yo dukkhamaddakkhi yatonidānaṃ kāmesu so jantu kathaṃ nameyya upadhiṃ viditvā saṅgoti loke tasseva jantu vinayāya sikkheti.


             The Pali Tipitaka in Roman Character Volume 15 page 172-174. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3329&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3329&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=478&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=157              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=478              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4516              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4516              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]