ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                           Sattamaṃ āyatanasuttaṃ
     [464]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati mahāvane kūṭāgāra-
sālāyaṃ   .   tena   kho   pana  samayena  bhagavā  channaṃ  phassāyatanānaṃ
upādāya  bhikkhū  4-  dhammiyā  kathāya  sandasseti  samādapeti samuttejeti
sampahaṃseti   .   te   ca   bhikkhū   aṭṭhikatvā  manasikatvā  sabbacetaso
samannāharitvā ohitasotā dhammaṃ suṇanti.
     {464.1}   Atha   kho   mārassa  pāpimato  etadahosi  ayaṃ  kho
samaṇo    gotamo    channaṃ    phassāyatanānaṃ    upādāya    bhikkhū   4-
dhammiyā      kathāya      sandasseti      samādapeti      samuttejeti
@Footnote: 1 Ma. Yu. na so. 2 Ma. saññā. 3 sabbasaññojanātigaṃ. 4 Ma. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page166.

Sampahaṃseti te ca bhikkhū aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti. [465] Atha kho māro pāpimā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato avidūre mahantaṃ bhayabheravaṃ saddaṃ akāsi apissudaṃ paṭhavī maññe udrīyatīti 1- . atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca bhikkhu bhikkhu esā paṭhavī maññe udrīyatīti . evaṃ vutte bhagavā taṃ bhikkhuṃ etadavoca nesā bhikkhu paṭhavī udrīyati māro eso pāpimā tumhākaṃ vicakkhukammāya āgatoti. [466] Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi rūpā saddā gandhā rasā phassā dhammā ca kevalā etaṃ lokāmisaṃ ghoraṃ ettha loko vimucchito etañca samatikkamma sato buddhassa sāvako māradheyyamatikkamma ādiccova virocatīti. Atha kho māro .pe. Tatthevantaradhāyīti.


             The Pali Tipitaka in Roman Character Volume 15 page 165-166. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3211&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3211&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=464&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=153              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=464              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4433              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4433              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]