ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                   Chaṭṭhaṃ sappasuttaṃ
     [431]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .  tena  kho  pana  samayena  bhagavā  rattandhakāratimisāyaṃ
ajjhokāse 4- nisinno hoti. Devo ca ekamekaṃ phusāyati.
@Footnote: 1 Yu. agamettha. 2 vinayapotthake yena uruvelā yena senānigamoti īdiso pāṭho
@dissati. 3 Ma. Yu. baddhosi. 4 Ma. abbhokāse.
     [432]   Atha   kho   māro   pāpimā   bhagavato  bhayaṃ  chambhitattaṃ
lomahaṃsaṃ     uppādetukāmo    mahantaṃ    sapparājavaṇṇaṃ    abhinimminitvā
yena   bhagavā   tenupasaṅkami   .   seyyathāpi  nāma  mahatī  ekarukkhikā
nāvā   evamassa  kāyo  hoti  .  seyyathāpi  nāma  mahantaṃ  soṇḍikā
kilañjaṃ  1-  evamassa  phaṇo  hoti  .  seyyathāpi  nāma  mahatī kosalikā
kaṃsapāṭi  evamassa  akkhīni  bhavanti . Seyyathāpi nāma deve gaḷagaḷāyante
vijjullatā  niccharanti  evamassa  mukhato  jivhā  niccharanti  .  seyyathāpi
nāma     kammāragaggariyā    dhamamānāya    saddo    hoti    evamassa
assāsapassāsānaṃ saddo hoti.
     [433]   Atha   kho   bhagavā  māro  ayaṃ  pāpimā  iti  viditvā
māraṃ pāpimantaṃ gāthāhi ajjhabhāsi
                yo suññagehāni sevati
                seyyā 2- so muni attasaññato
                vossajja careyya tattha so
                paṭirūpañhi tathāvidhassa taṃ
                carakā bahū bheravā bahū
                atho ḍaṃsasiriṃsapā bahū
                lomampi na tattha iñjaye
                suññāgāragato mahā muni
@Footnote: 1 Yu. kilañjā. 2 Yu. seyyo.
                Nabhaṃ phaleyya paṭhavī caleyya
                sabbeva 1- pāṇā uda santaseyyuṃ
                sallampi ce urasi kampaseyyuṃ 2-
                upadhīsu tāṇaṃ na karonti buddhāti.
Atha   kho   māro   pāpimā  jānāti  maṃ  bhagavā  jānāti  maṃ  sugatoti
dukkhī dummano tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 154-156. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2997              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2997              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=431&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=431              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4303              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4303              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]