ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                               Dutiyaṃ ayyikāsuttaṃ
     [399]  Sāvatthīnidānaṃ  .  atha kho rājā pasenadikosalo divādivassa
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rājānaṃ  pasenadikosalaṃ
bhagavā etadavoca handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti.
     {399.1}  Ayyikā  1-  me  bhante  kālakatā  jiṇṇā vuḍḍhā 2-
mahallikā   addhagatā   vayo  anuppattā  vīsavassasatikā  jātiyā  ayyikā
kho  pana  [3]-  bhante  piyā  ahosi  manāpā  hatthiratanena  cepahaṃ 4-
bhante   labheyyaṃ   mā  me  ayyikā  kālamakāsīti  hatthiratanaṃpahaṃ  dadeyyaṃ
mā   me   ayyikā   kālamakāsīti  assaratanena  cepahaṃ  bhante  labheyyaṃ
mā   me   ayyikā   kālamakāsīti   assaratanaṃpahaṃ   dadeyyaṃ   mā   me
ayyikā   kālamakāsīti   gāmavarena   cepahaṃ   bhante  labheyyaṃ  mā  me
ayyikā    kālamakāsīti    gāmavaraṃpahaṃ    dadeyyaṃ   mā   me   ayyikā
kālamakāsīti   janapadena  5-  cepahaṃ  bhante  labheyyaṃ  mā  me  ayyikā
kālamakāsīti  janapadaṃpahaṃ  6-  dadeyyaṃ  mā  me ayyikā kālamakāsīti [7]-
acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ  bhante  bhagavatā
sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti.
     [400]  Evametaṃ    mahārāja  evametaṃ  mahārāja  sabbe sattā
@Footnote: 1 Sī. Yu. ayyakā. 2 Sī. vuddhā. 3 Ma. Yu. etthantare mesaddo dissati.
@4 Ma. Yu. pāhaṃ. 5 Sī. janapadapadesena. 6 Sī. Ma. janapadapadesaṃ. 7 Ma. Yu.
@sabbe sattā .pe. maraṇaṃ anatītātīti. ime pāṭhā dissanti.
Maraṇadhammā   maraṇapariyosānā   maraṇaṃ   anatītā  .  seyyathāpi  mahārāja
yānikānici   kumbhakārakabhājanāni   āmakāni   ceva  pakkāni  ca  sabbāni
tāni   bhedanadhammāni   bhedanapariyosānāni   bhedanaṃ   anatītāni  evameva
kho   mahārāja   sabbe   sattā   maraṇadhammā   maraṇapariyosānā   maraṇaṃ
anatītāti.
     [401] Idamavoca .pe.
          Sabbe sattā marissanti         maraṇantaṃ hi jīvitaṃ
          yathākammaṃ gamissanti             puññapāpaphalūpagā
          nirayaṃ pāpakammantā              puññakammā ca sugatiṃ
          tasmā kareyya kalyāṇaṃ          nicayaṃ samparāyikaṃ
          puññāni paralokasmiṃ             patiṭṭhā honti pāṇinanti.



             The Pali Tipitaka in Roman Character Volume 15 page 141-142. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2726              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2726              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=399&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=133              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=399              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4072              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4072              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]