ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page136.

Tatiyavaggo tatiyo ----- paṭhamaṃ puggalasuttaṃ [393] Sāvatthiyaṃ ... atha kho rājā pasenadikosalo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadikosalaṃ bhagavā etadavoca cattārome mahārāja puggalā santo saṃvijjamānā lokasmiṃ katame cattāro tamo tamaparāyano tamo jotiparāyano joti tamaparāyano joti jotiparāyano. [394] Kathañca mahārāja puggalo tamo tamaparāyano hoti . Idha mahārāja ekacco puggalo nīce kule pacchājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati . so ca hoti dubbaṇṇo duddassiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa . so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati . so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . seyyathāpi

--------------------------------------------------------------------------------------------- page137.

Mahārāja puriso andhakārā vā andhakāraṃ gaccheyya tamā vā tamaṃ gaccheyya lohitamalā vā lohitamalaṃ gaccheyya tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi . evaṃ kho mahārāja puggalo tamo tamaparāyano hoti. [395] Kathañca mahārāja puggalo tamo jotiparāyano hoti . Idha mahārāja ekacco puggalo nīce kule pacchājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati . so ca [1]- hoti dubbaṇṇo duddassiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa . so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati . so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. {395.1} Seyyathāpi mahārāja puriso paṭhaviyā vā pallaṅkaṃ āroheyya pallaṅkā vā assapiṭṭhiṃ āroheyya assapiṭṭhiyā vā hatthikkhandhaṃ āroheyya hatthikkhandhā vā pāsādaṃ āroheyya tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi . evaṃ kho mahārāja puggalo tamo jotiparāyano hoti. [396] Kathañca mahārāja puggalo joti tamaparāyano hoti . @Footnote: 1 etthantare khosaddo dissati.

--------------------------------------------------------------------------------------------- page138.

Idha mahārāja ekacco puggalo ucce kule pacchājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe . So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa . So kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati . so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. {396.1} Seyyathāpi mahārāja puriso pāsādā vā hatthikkhandhaṃ oroheyya hatthikkhandhā vā assapiṭṭhiṃ oroheyya assapiṭṭhiyā vā pallaṅkaṃ oroheyya pallaṅkā vā paṭhaviṃ oroheyya paṭhaviyā vā andhakāraṃ paviseyya 1- tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo joti tamaparāyano hoti. [397] Kathañca mahārāja puggalo joti jotiparāyano hoti . Idha mahārāja ekacco puggalo ucce kule pacchājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe @Footnote: 1 Sī. Yu. oroheyya.

--------------------------------------------------------------------------------------------- page139.

Pahūtadhanadhaññe . so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa . so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. {397.1} Seyyathāpi mahārāja puriso pallaṅkā vā pallaṅkaṃ saṅkameyya assapiṭṭhiyā vā assapiṭṭhiṃ saṅkameyya hatthikkhandhā vā hatthikkhandhaṃ saṅkameyya pāsādā vā pāsādaṃ saṅkameyya tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi . evaṃ kho mahārāja puggalo joti jotiparāyano hoti . ime kho mahārāja cattāro puggalā santo saṃvijjamānā lokasminti. [398] Idamavoca .pe. Daḷiddo puriso rāja assaddho hoti maccharī kadariyo pāpasaṅkappo micchādiṭṭhi anādaro samaṇe brāhmaṇe vāpi aññe vāpi vaṇibbake akkosati paribhāsati natthiko hoti rosako dadamānaṃ nivāreti yācamānāna bhojanaṃ tādiso puriso rāja miyyamāno janādhipa upeti nirayaṃ ghoraṃ tamo tamaparāyano daḷiddo puriso rāja saddho hoti amaccharī

--------------------------------------------------------------------------------------------- page140.

Dadāti seṭṭhasaṅkappo abyaggamanaso naro samaṇe brāhmaṇe vāpi aññe vāpi vaṇibbake uṭṭhāya abhivādeti samacariyāya sikkhati dadamānaṃ na vāreti yācamānāna bhojanaṃ tādiso puriso rāja miyyamāno janādhipa upeti tidivaṃ ṭhānaṃ tamo jotiparāyano aḍḍho ce 1- puriso rāja assaddho hoti maccharī kadariyo pāpasaṅkappo micchādiṭṭhi anādaro samaṇe brāhmaṇe vāpi aññe vāpi vaṇibbake akkosati paribhāsati natthiko hoti rosako dadamānaṃ nivāreti yācamānāna bhojanaṃ tādiso puriso rāja miyyamāno janādhipa upeti nirayaṃ ghoraṃ joti tamaparāyano aḍḍho ce 2- puriso rāja saddho hoti amaccharī dadāti seṭṭhasaṅkappo abyaggamanaso naro samaṇe brāhmaṇe vāpi aññe vāpi vaṇibbake uṭṭhāya abhivādeti samacariyāya sikkhati dadamānaṃ na vāreti yācamānāna bhojanaṃ tādiso puriso rāja miyyamāno janādhipa upeti tidivaṃ ṭhānaṃ joti jotiparāyanoti. @Footnote: 1 Yu. ve.


             The Pali Tipitaka in Roman Character Volume 15 page 136-140. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2621&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2621&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=393&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=132              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=393              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4041              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4041              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]