ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                  Pañcamaṃ dutiyasaṅgāmavatthusuttaṃ
     [372]   Atha   kho   rājā   māgadho  ajātasattu  vedehiputto
caturaṅginiṃ   senaṃ   sannayhitvā  rājānaṃ  pasenadikosalaṃ  abbhuyyāsi  yena
kāsi   .   assosi   kho  rājā  pasenadikosalo  rājā  kira  māgadho
ajātasattu  vedehiputto  caturaṅginiṃ  senaṃ  sannayhitvā  mamaṃ  abbhuyyāto
yena   kāsīti   .   atha   kho  rājā  pasenadikosalo  caturaṅginiṃ  senaṃ
sannayhitvā    rājānaṃ   māgadhaṃ   ajātasattuṃ   vedehiputtaṃ   paccuyyāsi
yena  kāsi  .  atha  kho  rājā  ca  māgadho  ajātasattu  vedehiputto
rājā   ca   pasenadikosalo   saṅgāmesuṃ  .  tasmiṃ  kho  pana  saṅgāme
rājā  pasenadikosalo  rājānaṃ  māgadhaṃ  ajātasattuṃ  vedehiputtaṃ parājesi
jīvaggāhañca naṃ aggahesi.
     [373]   Atha   kho  rañño  pasenadikosalassa  etadahosi  kiñcāpi
kho   myāyaṃ   rājā   māgadho   ajātasattu  vedehiputto  adubbhantassa
dubbhati  atha  ca  pana  me  bhāgineyyo  hoti  yannūnāhaṃ  rañño māgadhassa
ajātasattuno     vedehiputtassa     sabbaṃ    hatthikāyaṃ    pariyādiyitvā
sabbaṃ    assakāyaṃ    pariyādiyitvā    sabbaṃ    rathakāyaṃ    pariyādiyitvā

--------------------------------------------------------------------------------------------- page123.

Sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ ossajjeyyanti . Atha kho rājā pasenadikosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ ossajji. [374] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ {374.1} idha bhante rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadikosalaṃ abbhuyyāsi yena kāsi assosi kho bhante rājā pasenadikosalo rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsīti atha kho bhante rājā pasenadikosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi atha kho bhante rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadikosalo saṅgāmesuṃ tasmiṃ kho pana bhante saṅgāme rājā pasenadikosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi jīvaggāhañca naṃ aggahesi atha kho bhante rañño

--------------------------------------------------------------------------------------------- page124.

Pasenadikosalassa etadahosi kiñcāpi kho myāyaṃ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati atha ca pana me bhāgineyyo hoti yannūnāhaṃ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ ossajjeyyanti. Atha kho bhante rājā pasenadikosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ ossajjīti. [375] Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi vilumpateva puriso yāvassa upakappati yadā caññe vilumpanti so vilutto vilumpati 1- ṭhānañhi maññatī bālo yāva pāpaṃ na paccati yadā ca paccati pāpaṃ atha [bālo] dukkhaṃ nigacchati labhati hantā hantāraṃ jetāraṃ labhate jayaṃ akkosako ca akkosaṃ rosetārañca rosako 2- atha kammavivaṭṭena so vilutto vilumpatīti. @Footnote: 1 Ma. viluppati . 2 Sī. rosato paṭirosakotipi rosato ca parosakotipi pāṭho.


             The Pali Tipitaka in Roman Character Volume 15 page 122-124. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2346&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2346&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=372&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=126              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=372              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3843              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3843              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]