ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                  Catutthaṃ paṭhamasaṅgāmavatthusuttaṃ
     [368]  Sāvatthiyaṃ  viharati  ...  atha kho rājā māgadho ajātasattu
vedehiputto  caturaṅginiṃ  senaṃ  sannayhitvā  2-  rājānaṃ  pasenadikosalaṃ
abbhuyyāsi  yena  kāsi  3- . Assosi kho rājā pasenadikosalo rājā
kira   māgadho   ajātasattu  vedehiputto  caturaṅginiṃ  senaṃ  sannayhitvā
mamaṃ   abbhuyyāto   yena  kāsīti  .  atha  kho  rājā  pasenadikosalo
caturaṅginiṃ   senaṃ  sannayhitvā  rājānaṃ  māgadhaṃ  ajātasattuṃ  vedehiputtaṃ
paccuyyāsi  4-  yena  kāsi  .  atha  kho  rājā ca māgadho ajātasattu
vedehiputto  rājā  ca  pasenadikosalo  saṅgāmesuṃ  .  tasmiṃ  5- kho
pana   saṅgāme   rājā   māgadho   ajātasattu  vedehiputto  rājānaṃ
pasenadikosalaṃ   parājesi   .   parājito   ca   rājā  pasenadikosalo
sakameva 6- rājadhāniṃ sāvatthiṃ paccuyyāsi.
@Footnote: 1 Yu. atthenāti natthi. 2 Sī. sannayahitvā sannayahitvā. 3 Po. Yu. kāsī.
@4 Yu. sabbattha pācāyāsi .  5 Yu. tena .  6 Ma. saṅgāmā.

--------------------------------------------------------------------------------------------- page121.

[369] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadikosalaṃ abbhuyyāsi yena kāsi assosi kho bhante rājā pasenadikosalo rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsīti atha kho bhante rājā pasenadikosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi atha kho bhante rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadikosalo saṅgāmesuṃ tasmiṃ kho pana bhante saṅgāme [1]- ajātasattu vedehiputto rājānaṃ pasenadikosalaṃ parājesi parājito ca bhante rājā pasenadikosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsīti. [370] Rājā bhikkhave māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko rājā ca kho 2- bhikkhave pasenadikosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ajjevaṃ 3- @Footnote: 1 Ma. Yu. etthantare rājā māgadhoti dissati . 2 Sī. Yu. khokāro na dissati. @3 Sī. Yu. ajjatañca.

--------------------------------------------------------------------------------------------- page122.

Bhikkhave rājā pasenadikosalo imaṃ rattiṃ dukkhaṃ sessati parājitoti. [371] Idamavoca .pe. Jayaṃ veraṃ pasavati dukkhaṃ seti parājito upasanto sukhaṃ seti hitvā jayaparājayanti.


             The Pali Tipitaka in Roman Character Volume 15 page 120-122. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2308&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2308&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=368&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=125              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=368              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3824              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3824              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]