ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                     Tatiyaṃ doṇapākasuttaṃ
     [364]  Sāvatthiyaṃ  viharati  ...  tena  kho  pana  samayena  rājā
pasenadikosalo    doṇapākasudhaṃ   3-   bhuñjati   .   atha   kho   rājā
@Footnote: 1 Sī. candanaṅkalikoti pāṭho dissati. A. candanaṅgaliyo .  2 bhagavatotipi pāṭho.
@3 Ma. doṇapākakuraṃ. Po. Yu. doṇapākasudaṃ.
Pasenadikosalo    bhuttāvī    mahassāsī    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [365]  Atha  kho  bhagavā  taṃ  1-  rājānaṃ  pasenadikosalaṃ bhuttāviṃ
mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi
                manujassa sadā satimato
                mattaṃ jānato laddhabhojane
                tanukassa 2- bhavanti vedanā
                saṇikaṃ jīrati āyu pālayanti.
     [366]   Tena   kho   pana   samayena  sudassano  māṇavo  rañño
pasenadikosalassa  piṭṭhito  ṭhito  hoti  .  atha  kho rājā pasenadikosalo
sudassanaṃ   māṇavaṃ   āmantesi   ehi   tvaṃ   tāta   sudassana   bhagavato
santike    imaṃ    gāthaṃ    pariyāpuṇitvā    mama   bhattābhihāre   bhāsa
ahañca   te   devasikaṃ   kahāpaṇasataṃ   niccabhattaṃ  3-  pavattayissāmīti .
Paramaṃ   bhoti   4-   kho   sudassano   māṇavo  rañño  pasenadikosalassa
paṭissuṇitvā    bhagavato   santike   imaṃ   gāthaṃ   pariyāpuṇitvā   rañño
pasenadikosalassa bhattābhihāre [5]- bhāsati
                manujassa sadā satimato
                mattaṃ jānato laddhabhojane
@Footnote: 1 Po. Ma. tanti natthi .  2 Yu. tanu tassa .  3 niccabhikkhantipi pāṭho.
@4 Yu. evaṃ devāti .  5 Po. Ma. yu etthantare sudanti dissati.
                Tanukassa bhavanti vedanā
                saṇikaṃ jīrati āyu pālayanti.
     [367]  Atha  kho  rājā  pasenadikosalo  anupubbena  nāḷikodana-
paramatāya  saṇṭhāsi  .  atha  kho  rājā  pasenadikosalo aparena samayena
susallikhitagatto    pāṇinā    gattāni    anumajjanto    tāyaṃ   velāyaṃ
imaṃ   udānaṃ  udānesi  ubhayena  vata  maṃ  so  bhagavā  atthena  anukampi
diṭṭhadhammikena ceva atthena 1- samparāyikena cāti.



             The Pali Tipitaka in Roman Character Volume 15 page 118-120. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2276              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2276              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=364&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=364              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3790              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3790              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]