ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page113.

Dutiyavaggo dutiyo ----- paṭhamaṃ jaṭilasuttaṃ [354] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti . atha kho rājā pasenadikosalo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [355] Tena kho pana samayena satta ca 1- jaṭilā satta ca niganthā satta ca acelā 2- satta ca ekasāṭakā satta ca paribbājakā paruḷhakacchanakhalomā khārivividhamādāya 3- bhagavato avidūre atikkamanti . atha kho rājā pasenadikosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihanto 4- yena te satta ca jaṭilā satta ca niganthā satta ca acelā 5- satta ca ekasāṭakā satta ca paribbājakā tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi rājāhaṃ bhante pasenadikosalo ... rājāhaṃ bhante pasenadikosaloti . atha kho rājā pasenadikosalo acirapakkantesu @Footnote:Sī. cakāro vajjito . 2-5 Ma. acelakā . 3 Sī. vividhaṃ. Yu. khārividhaṃ. @dārividhaṃ . 4 Sī. Yu. nihantvā.

--------------------------------------------------------------------------------------------- page114.

Tesu 1- sattasu ca 2- jaṭilesu sattasu ca niganthesu sattasu ca acelesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca ye te 3- bhante loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarāti. [356] Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannāti saṃvāsena kho mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na itaraṃ manasikarotā no amanasikārā 4- paññavatā no duppaññena saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na itaraṃ manasikarotā no amanasikārā paññavatā no duppaññena āpadāsu kho mahārāja thāmo veditabbo so ca kho dīghena addhunā na itaraṃ manasikarotā no amanasikārā paññavatā no duppaññena sākacchāya kho mahārāja paññā veditabbā sā ca kho dīghena addhunā na itaraṃ manasikarotā @Footnote: 1 Sī. tesūti pāṭho natthi . 2 Sī. cakāro vajjito . 3 Sī. yena te. @4 Sī. Yu. amanasikarotā.

--------------------------------------------------------------------------------------------- page115.

No amanasikārā paññavatā no duppaññenāti. [357] Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā .pe. paññavatā no duppaññenāti ete bhante mama purisā cārā 1- ocarakā 2- janapadaṃ ocaritvā āgacchanti tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā ohayissāmi 3- idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā maṃ paricārayantīti. [358] Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi na vaṇṇarūpena naro sujāto 4- na vissase ittaradassanena susaññatānañhi viyañjanena asaññatā lokamimaṃ caranti paṭirūpako mattikakuṇḍalo ca 5- lohaddhamāso 6- ca 7- suvaṇṇachanno @Footnote: 1 Sī. corā . 2 Sī. okacarāti vā okācarāti vā pāṭho . 3 Sī. oyāyissāmītipi @obhāyissāmītipi pāṭho. Ma. Yu. osāpayissāmi . 4 Ma. Yu. sujāno . 5 Sī. Yu. @va. . 6 Po. Ma. Yu. lohaḍḍhamāso . 7 Sī. Yu. va..

--------------------------------------------------------------------------------------------- page116.

Caranti loke 1- parivārachannā anto asuddhā bahi sobhamānāti.


             The Pali Tipitaka in Roman Character Volume 15 page 113-116. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2162&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2162&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=354&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=354              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3676              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3676              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]