ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                     Dutiyavaggo dutiyo
                         -----
                      paṭhamaṃ jaṭilasuttaṃ
     [354]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati  pubbārāme
migāramātu   pāsāde  .  tena  kho  pana  samayena  bhagavā  sāyaṇhasamayaṃ
paṭisallānā   vuṭṭhito   bahidvārakoṭṭhake   nisinno  hoti  .  atha  kho
rājā    pasenadikosalo    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [355]  Tena  kho  pana  samayena  satta  ca  1-  jaṭilā  satta ca
niganthā   satta   ca   acelā   2-   satta  ca  ekasāṭakā  satta  ca
paribbājakā    paruḷhakacchanakhalomā    khārivividhamādāya    3-    bhagavato
avidūre   atikkamanti  .  atha  kho  rājā  pasenadikosalo  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ   paṭhaviyaṃ  nihanto  4-
yena  te  satta  ca  jaṭilā  satta ca niganthā satta ca acelā 5- satta ca
ekasāṭakā   satta   ca   paribbājakā   tenañjaliṃ  paṇāmetvā  tikkhattuṃ
nāmaṃ   sāvesi   rājāhaṃ  bhante  pasenadikosalo  ...  rājāhaṃ  bhante
pasenadikosaloti   .   atha   kho  rājā  pasenadikosalo  acirapakkantesu
@Footnote:Sī. cakāro vajjito .  2-5 Ma. acelakā .  3 Sī. vividhaṃ. Yu. khārividhaṃ.
@dārividhaṃ .  4 Sī. Yu. nihantvā.
Tesu  1-  sattasu  ca  2-  jaṭilesu sattasu ca niganthesu sattasu ca acelesu
sattasu   ca   ekasāṭakesu   sattasu   ca   paribbājakesu   yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   rājā   pasenadikosalo  bhagavantaṃ  etadavoca
ye  te  3-  bhante  loke  arahanto  vā  arahattamaggaṃ vā samāpannā
ete tesaṃ aññatarāti.
     [356]  Dujjānaṃ  kho  etaṃ  mahārāja  tayā  gihinā  kāmabhoginā
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ   dhārayantena   jātarūparajataṃ   sādiyantena   ime  vā
arahanto    ime    vā   arahattamaggaṃ   samāpannāti   saṃvāsena   kho
mahārāja   sīlaṃ   veditabbaṃ   tañca   kho   dīghena   addhunā   na  itaraṃ
manasikarotā    no    amanasikārā   4-   paññavatā   no   duppaññena
saṃvohārena   kho   mahārāja   soceyyaṃ   veditabbaṃ  tañca  kho  dīghena
addhunā    na    itaraṃ    manasikarotā    no   amanasikārā   paññavatā
no    duppaññena    āpadāsu    kho   mahārāja   thāmo   veditabbo
so   ca  kho  dīghena  addhunā  na  itaraṃ  manasikarotā  no  amanasikārā
paññavatā    no    duppaññena    sākacchāya   kho   mahārāja   paññā
veditabbā   sā   ca   kho   dīghena   addhunā   na  itaraṃ  manasikarotā
@Footnote: 1 Sī. tesūti pāṭho natthi .  2 Sī. cakāro vajjito .  3 Sī. yena te.
@4 Sī. Yu. amanasikarotā.
No amanasikārā paññavatā no duppaññenāti.
     [357]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ
bhante    bhagavatā    dujjānaṃ   kho   etaṃ   mahārāja   tayā   gihinā
kāmabhoginā   .pe.   paññavatā   no   duppaññenāti   ete   bhante
mama  purisā  cārā  1-  ocarakā  2- janapadaṃ ocaritvā āgacchanti tehi
paṭhamaṃ   ociṇṇaṃ   ahaṃ   pacchā   ohayissāmi   3-  idāni  te  bhante
taṃ    rajojallaṃ    pavāhetvā    sunhātā   suvilittā   kappitakesamassū
odātavatthavasanā    pañcahi    kāmaguṇehi    samappitā   samaṅgibhūtā   maṃ
paricārayantīti.
     [358]   Atha   kho   bhagavā   etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imā gāthāyo abhāsi
                na vaṇṇarūpena naro sujāto 4-
                na vissase ittaradassanena
                susaññatānañhi viyañjanena
                asaññatā lokamimaṃ caranti
                paṭirūpako mattikakuṇḍalo ca 5-
                lohaddhamāso 6- ca 7- suvaṇṇachanno
@Footnote: 1 Sī. corā .  2 Sī. okacarāti vā okācarāti vā pāṭho .  3 Sī. oyāyissāmītipi
@obhāyissāmītipi pāṭho. Ma. Yu. osāpayissāmi .  4 Ma. Yu. sujāno .  5 Sī. Yu.
@va. .  6 Po. Ma. Yu. lohaḍḍhamāso .  7 Sī. Yu. va..
                Caranti loke 1- parivārachannā
                anto asuddhā bahi sobhamānāti.



             The Pali Tipitaka in Roman Character Volume 15 page 113-116. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2162              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2162              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=354&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=354              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3676              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3676              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]