ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                      Dasamaṃ samiddhisuttaṃ
     [44]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
tapodārāme   .  atha  kho  āyasmā  samiddhi  rattiyā  paccūsasamayaṃ  1-
paccuṭṭhāya   yena   tapodā   tenupasaṅkami   gattāni  parisiñcituṃ  tapode
gattāni    parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi   gattāni
sukkhāpayamāno 2-.
     [45]   Atha   kho   aññatarā   devatā   abhikkantāya   rattiyā
abhikkantavaṇṇā    kevalakappaṃ   tapodaṃ   obhāsetvā   yena   āyasmā
samiddhi    tenupasaṅkami    upasaṅkamitvā    vehāsaṃ    ṭhitā   āyasmantaṃ
samiddhiṃ gāthāya ajjhabhāsi
          abhutvā bhikkhasi bhikkhu             na hi bhutvāna bhikkhasi
          bhutvāna bhikkhu bhikkhassu          mā taṃ kālo upaccagāti.
@Footnote: 1 paccusasamayetipi pāṭho .  2 Ma. pubbāpayamāno.

--------------------------------------------------------------------------------------------- page13.

[46] Kālaṃ vohaṃ na jānāmi channo kālo na dissati tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagāti. [47] Atha kho sā devatā paṭhaviyaṃ patiṭṭhahitvā āyasmantaṃ samiddhiṃ etadavoca daharo tvaṃ bhikkhu pabbajito susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā anikkīḷitāvī kāmesu bhuñja bhikkhu mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti. [48] Na khvāhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi kālikañca khvāhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi kālikā hi āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo 1- sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. [49] Kathañca bhikkhu kālikā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. [50] Ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena ācikkhituṃ ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha 2- yathā te bhagavā byākaroti tathā naṃ dhāreyyāsīti . na kho bhikkhu sukaro so bhagavā amhehi @Footnote: 1 bhīyotipi pāṭho. 2 Sī. puccheyyāsi.

--------------------------------------------------------------------------------------------- page14.

Upasaṅkamituṃ aññāhi mahesakkhāhi devatāhi parivuto sace kho tvaṃ bhikkhu taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi mayaṃpi āgaccheyyāma dhammassavanāyāti 1- . evamāvusoti kho āyasmā samiddhi tassā devatāya paṭissuṇitvā 2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [51] Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca idhāhaṃ bhante rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkamiṃ gattāni parisiñcituṃ tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni sukkhāpayamāno atha kho bhante aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagāti. Evaṃ vutte ahaṃ bhante taṃ devataṃ gāthāya ajjhabhāsiṃ 3- kālaṃ vohaṃ na jānāmi channo kālo na dissati tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagāti. {51.1} Atha kho bhante sā devatā paṭhaviyaṃ patiṭṭhahitvā maṃ etadavoca @Footnote: 1 dhammasavanāyātītipi pāṭho . 2 Yu. paṭissutvā. 3 Ma. Yu. paccabhāsiṃ.

--------------------------------------------------------------------------------------------- page15.

Daharo tvaṃ bhikkhu pabbajito susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā anikkīḷitāvī kāmesu bhuñja bhikkhu mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti . evaṃ vuttāhaṃ bhante taṃ devataṃ etadavocaṃ na khvāhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi kālikañca khvāhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi kālikā hi āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. {51.2} Evaṃ vutte bhante sā devatā maṃ etadavoca kathañca bhikkhu kālikā kāmā vuttā bhagavatā ḷahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . evaṃ vuttāhaṃ bhante taṃ devataṃ etadavocaṃ ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena ācikkhituṃ ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha yathā te bhagavā byākaroti tathā naṃ dhāreyyāsīti. {51.3} Evaṃ vutte bhante sā devatā maṃ etadavoca na kho bhikkhu sukaro so bhagavā amhehi upasaṅkamituṃ aññāhi mahesakkhāhi devatāhi parivuto sace kho tvaṃ bhikkhu taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi mayaṃpi

--------------------------------------------------------------------------------------------- page16.

Āgaccheyyāma dhammassavanāyāti . sace bhante tassā devatāya saccaṃ vacanaṃ idheva sā devatā avidūreti . evaṃ vutte sā devatā āyasmantaṃ samiddhiṃ etadavoca puccha bhikkhu puccha bhikkhu yamahaṃ anuppattāti 1-. [52] Atha kho bhagavā taṃ devataṃ gāthāhi ajjhabhāsi akkheyyasaññino sattā akkheyyasmiṃ patiṭṭhitā akkheyyamapariññāya yogamāyanti maccuno akkheyyañca pariññāya akkhātāraṃ na maññati tañhi tassa na hotīti yena naṃ vajjā na tassa atthi 2- sace vijānāsi vadehi yakkhāti 3-. Na khvāhaṃ bhante imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi sādhu me bhante bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti 4-. [53] Samo visesī udavā 5- nihīno yo maññati so vivadetha tena tīsu vidhāsu avikampamāno samo visesīti na tassa hoti sace vijānāsi vadehi yakkhāti 6-. @Footnote: 1 Yu. anuppattoti. 2 Sī. na tassa atthīti pāṭhattayaṃ na dissati. 3-6 yakkhīti. @4 Ma. Yu. jāneyyanti. 5 Yu. atha vā.

--------------------------------------------------------------------------------------------- page17.

Imassapi khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ na ājānāmi sādhu me bhante bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. [54] Pahāsi saṅkhaṃ 1- na vimānamāgā 2- acchejji taṇhaṃ idha nāmarūpe taṃ chinnaganthaṃ anighaṃ nirāsaṃ pariyesamānā nājjhagamuṃ devā manussā idha vā huraṃ vā saggesu vā sabbanivesanesu sace vijānāsi vadehi yakkhāti. [55] Imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi pāpaṃ na kayirā vacasā manasā kāyena vā kiñcana sabbaloke kāme pahāya satimā sampajāno dukkhaṃ na sevetha anatthasañhitanti. Nandanavaggo dutiyo. @Footnote: 1 Sī. saṅgaṃ. 2 Ma. Yu. na vimānamajjhagā.

--------------------------------------------------------------------------------------------- page18.

Tassuddānaṃ nandanā nandati ceva natthiputtasamena ca khattiyo sakamāno ca niddātandi ca dukkaraṃ hiri kuṭikā navamo dasamo vutto samiddhināti. ------------


             The Pali Tipitaka in Roman Character Volume 15 page 12-18. https://84000.org/tipitaka/read/roman_read.php?B=15&A=209&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=209&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=44&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=44              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1000              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1000              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]