ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page103.

Catutthaṃ piyasuttaṃ [334] Sāvatthiyaṃ ... Ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi kesaṃ nu kho piyo attā kesaṃ appiyo attāti tassa mayhaṃ bhante etadahosi ye ca kho keci kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tesaṃ appiyo attā kiñcāpi te evaṃ vadeyyuṃ piyo no attāti atha kho tesaṃ appiyo attā taṃ kissa hetu yaṃ hi appiyo appiyassa kareyya taṃ te attanāva attano karonti tasmā tesaṃ appiyo attā ye ca kho keci kāyena sucaritaṃ caranti vācāya sucaritaṃ caranti manasā sucaritaṃ caranti tesaṃ piyo attā kiñcāpi te evaṃ vadeyyuṃ appiyo no attāti atha kho tesaṃ piyo attā taṃ kissa hetu yaṃ hi piyo piyassa kareyya taṃ te attanāva attano karonti tasmā tesaṃ piyo attāti. [335] Evametaṃ mahārāja evametaṃ mahārāja ye hi keci mahārāja kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti [1]- tesaṃ appiyo attā kiñcāpi te evaṃ vadeyyuṃ piyo no attāti atha kho tesaṃ appiyo attā taṃ kissa hetu yaṃ hi mahārāja appiyo appiyassa kareyya taṃ te attanāva attano karonti tasmā tesaṃ appiyo attāti ye ca kho keci @Footnote: 1 Ma. Yu. etthantare tasmāti dissati.

--------------------------------------------------------------------------------------------- page104.

Mahārāja kāyena sucaritaṃ caranti vācāya sucaritaṃ caranti manasā sucaritaṃ caranti tesaṃ piyo attā kiñcāpi te evaṃ vadeyyuṃ appiyo no attāti atha kho tesaṃ piyo attā taṃ kissa hetu yaṃ hi mahārāja piyo piyassa kareyya taṃ te attanāva attano karonti tasmā tesaṃ piyo attāti. [336] Idamavoca .pe. Attānañce piyaṃ jaññā na naṃ pāpena saṃyuje na hi taṃ sulabhaṃ hoti sukhaṃ dukkaṭakārinā antakenādhipannassa jahato 1- mānusaṃ bhavaṃ kiṃ hi 2- tassa sakaṃ hoti kiñca ādāya gacchati kiñcassa anugaṃ hoti chāyāva anupāyinī ubho puññañca pāpañca yaṃ macco kurute idha taṃ hi tassa sakaṃ hoti tañca 3- ādāya gacchati tañcassa 4- anugaṃ hoti chāyāva anupāyinī tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.


             The Pali Tipitaka in Roman Character Volume 15 page 103-104. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1968&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1968&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=334&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=334              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3452              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3452              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]