ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page98.

Kosalasaṃyuttaṃ paṭhamavaggo paṭhamo ------ paṭhamaṃ daharasuttaṃ [322] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho rājā pasenadikosalo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [323] Ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca bhavaṃpi no gotamo anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānātīti 1- . yaṃ hi taṃ mahārāja sammā vadamāno vadeyya anuttaraṃ sammāsambodhiṃ abhisambuddhoti mamantaṃ 2- sammā vadamāno vadeyya ahaṃ hi mahārāja anuttaraṃ sammāsambodhiṃ abhisambuddhoti. [324] Yepi te bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo makkhali gosālo nigantho nāṭaputto sañjayo velaṭṭhaputto pakudho 3- kaccāyano ajito kesakambalo 4- tepi @Footnote: 1 Sī. iti paṭijānātīti pāṭhadvayaṃ na paññāyati . 2 Ma. mameva taṃ. @3 Sī. Yu. kakudho . 4 Sī. kesakambalī.

--------------------------------------------------------------------------------------------- page99.

Mayā anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānāthāti puṭṭhā samānā na anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānanti kiṃ pana bhavaṃ gotamo daharo ceva jātiyā navo ca pabbajjāyāti. [325] Cattāro khome mahārāja daharāti na uññātabbā daharāti na paribhotabbā katame cattāro khattiyo kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo urago kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo aggi kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo bhikkhu kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo ime kho mahārāja cattāro daharāti na uññātabbā daharāti na paribhotabbāti. [326] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā khattiyaṃ jātisampannaṃ abhijātaṃ yasassinaṃ daharoti nāvajāneyya na naṃ paribhave naro ṭhānamhi so manussindo rajjaṃ laddhāna khattiyo so kuddho rājadaṇḍena tasmiṃ pakkamate bhusaṃ tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano gāme vā yadi vāraññe yattha passe bhujaṅgamaṃ daharoti nāvajāneyya na naṃ paribhave naro

--------------------------------------------------------------------------------------------- page100.

Uccāvacehi vaṇṇehi urago carati tejasī so āsajja ḍaṃse bālaṃ naraṃ nāriñca ekadā tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano pahūtabhakkhaṃ jālinaṃ pāvakaṃ kaṇhavattaniṃ daharoti nāvajāneyya na naṃ paribhave naro laddhā hi so upādānaṃ mahā hutvāna pāvako so āsajja ḍahe bālaṃ naraṃ nāriñca ekadā tasmā taṃ parivajjeyya rakkhaṃ jīvitamattano vanaṃ yadaggi ḍahati pāvako kaṇhavattanī jāyanti tattha pārohā ahorattānamaccaye yañca kho sīlasampanno bhikkhu ḍahati tejasā na tassa puttā pasavo dāyādā vindare dhanaṃ anapaccā adāyādā tālavatthu bhavanti te tasmā hi paṇḍito poso sampassaṃ bhayamattano 1- bhujaṅgamaṃ pāvakañca khattiyañca yasassinaṃ bhikkhuñca sīlasampannaṃ sammadeva samācareti. [327] Evaṃ vutte rājā pasenadikosalo bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ @Footnote: 1 atthamattanotipi pāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page101.

Ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ [1]- bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 15 page 98-101. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1867&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1867&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=322&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=322              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3203              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3203              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]