ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                     Chaṭṭhaṃ rohitassasuttaṃ
     [295]  Sāvatthiyaṃ  viharati  ...  ekamantaṃ  ṭhito  kho  rohitasso
devaputto   bhagavantaṃ   etadavoca   yattha   nu   kho  bhante  na  jāyati
na  jiyyati  na  miyyati  na  cavati  na  upapajjati  sakkā  nu kho so bhante
gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti.
     [296]  Yattha  kho  āvuso  na  jāyati  na  jiyyati  na  miyyati na
cavati   na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñāteyyaṃ
@Footnote: 1 pannaraseti vā pāṭho .  2 Yu. apaviddhā .  3 Sī. ca.
Daṭṭheyyaṃ   patteyyanti   vadāmīti   .   acchariyaṃ  bhante  abbhūtaṃ  bhante
yāva   subhāsitañcidaṃ   bhante   bhagavatā   yattha  kho  āvuso  na  jāyati
na   jiyyati   na   miyyati   na   cavati   na  upapajjati  nāhantaṃ  gamanena
lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmīti.
     [297]   Bhūtapubbāhaṃ   bhante   rohitasso   nāma   isi   ahosiṃ
bhojaputto   iddhimā   vehāsaṅgamo   .  tassa  mayhaṃ  bhante  evarūpo
javo    ahosi    seyyathāpi   nāma   daḷhadhammo   dhanuggaho   sikkhito
katahattho   katayoggo   katupāsano   lahukena   asanena   appakasireneva
tiriyaṃ  tālacchāyaṃ  atipāteyya  .  tassa mayhaṃ bhante evarūpo padavītihāro
ahosi   seyyathāpi   1-   puratthimā   samuddā   pacchimo   samuddo .
Tassa    mayhaṃ   bhante   evarūpaṃ   icchāgataṃ   uppajji   ahaṃ   gamanena
lokassa   antaṃ   pāpuṇissāmīti   .   so   khvāhaṃ   bhante  evarūpena
javena    samannāgato    evarūpena    ca    padavītihārena   aññatreva
asitakhāyita      2-      aññatra     uccārapassāvakammā     aññatra
niddākilamathapaṭivinodanā      vassasatāyuko      vassasatajīvī      vassasataṃ
gantvā appatvāva 3- lokassa antaṃ antarāva kālakato.
     {297.1}   Acchariyaṃ   bhante   abbhūtaṃ  bhante  yāva  subhāsitañcidaṃ
bhante  bhagavatā  yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na
cavati   na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñāteyyaṃ
daṭṭheyyaṃ patteyyanti vadāmīti.
@Footnote: 1 Po. Ma. seyyathāpi nāma .  2 Po. Ma. Yu. asitapītakhāyitasāyitā .  3 Yu. ca.
     [298]  Yattha  1-  kho  āvuso  na  jāyati na jiyyati na miyyati na
cavati   na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñāteyyaṃ
daṭṭheyyaṃ   patteyyanti   vadāmi  na  ca  panāhaṃ  2-  āvuso  appatvā
lokassa   antaṃ   dukkhassa   antakiriyaṃ   vadāmi   apicāhaṃ   3-  āvuso
imasmiṃyeva    byāmamatte    kaḷevare    sasaññamhi   samanake   lokañca
paññapemi    4-    lokasamudayañca    lokanirodhañca    lokanirodhagāminiñca
paṭipadanti.
                Gamanena na pattabbo            lokassanto kudācanaṃ
                na ca appatvā lokantaṃ          dukkhā atthi pamocanaṃ
                tasmā have lokavidū sumedho
                lokantagū vusitabrahmacariyo
                lokassa antaṃ samitāvi ñatvā
                nāsiṃsati lokamimaṃ parañcāti.



             The Pali Tipitaka in Roman Character Volume 15 page 87-89. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1658              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1658              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=295&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=295              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2914              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2914              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]