ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                     Catutthaṃ ghaṭikārasuttaṃ
     [287]  Ekamantaṃ ṭhito kho ghaṭikāro 1- devaputto bhagavato santike
imaṃ gāthaṃ abhāsi
                avihaṃ upapannāse                 vimuttā satta bhikkhavo
                rāgadosaparikkhīṇā                tiṇṇā loke visattikanti.
                Ye 2- ca te ataruṃ saṅgaṃ 3-      maccudheyyaṃ suduttaraṃ
                te hitvā mānusaṃ dehaṃ            dibbayogamupaccagunti.
                Upako phalagaṇḍo ca              pukkusāti ca te tayo
                bhaddiyo khaṇḍadevo ca           bāhuraggi ca siṅgiyo 4-
                te hitvā mānusaṃ dehaṃ            dibbayogamupaccagunti.
     [288] Kusalī bhāsasī tesaṃ                   mārapāsappahāyinaṃ
                kassa te dhammamaññāya           acchiduṃ bhavabandhananti.
     [289] Na aññatra bhagavatā              nāññatra tava sāsanā
                yassa te dhammamaññāya           acchiduṃ bhavabandhanaṃ
                yattha nāmañca rūpañca            asesaṃ uparujjhati
                taṃ te dhammamidhaññāya              acchiduṃ bhavabandhananti.
@Footnote: 1 Ma. Yu. ghaṭīkāro .  2 Ma. Yu. ke .  3 Ma. Yu. paṅkaṃ .  4 Ma. saṅgiyo.

--------------------------------------------------------------------------------------------- page86.

[290] Gambhīraṃ bhāsasī vācaṃ dubbijānaṃ sudubbudhaṃ kassa tvaṃ dhammamaññāya vācaṃ bhāsasi īdisanti. [291] Kumbhakāro pure āsiṃ vebhaḷiṅge 1- ghaṭīkaro mātāpettibharo āsiṃ kassapassa upāsako virato methunā dhammā brahmacārī nirāmiso ahuvā te sagāmeyyo ahuvā te pure sakhā sohamete pajānāmi vimutte satta bhikkhavo rāgadosaparikkhīṇe tiṇṇe loke visattikanti. [292] Evametaṃ tadā āsi yathā bhāsasi bhaggava kumbhakāro pure āsi vebhaḷiṅge ghaṭīkaro mātāpettibharo āsi kassapassa upāsako virato methunā dhammā brahmacārī nirāmiso ahuvā me sagāmeyyo ahuvā me pure sakhāti. Evametaṃ purāṇānaṃ sahāyānamahu saṅgamo ubhinnaṃ bhāvitattānaṃ sarīrantimadhārinanti.


             The Pali Tipitaka in Roman Character Volume 15 page 85-86. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1609&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1609&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=287&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=287              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]