ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                     Catutthaṃ ghaṭikārasuttaṃ
     [287]  Ekamantaṃ ṭhito kho ghaṭikāro 1- devaputto bhagavato santike
imaṃ gāthaṃ abhāsi
                avihaṃ upapannāse                 vimuttā satta bhikkhavo
                rāgadosaparikkhīṇā                tiṇṇā loke visattikanti.
                Ye 2- ca te ataruṃ saṅgaṃ 3-      maccudheyyaṃ suduttaraṃ
                te hitvā mānusaṃ dehaṃ            dibbayogamupaccagunti.
                Upako phalagaṇḍo ca              pukkusāti ca te tayo
                bhaddiyo khaṇḍadevo ca           bāhuraggi ca siṅgiyo 4-
                te hitvā mānusaṃ dehaṃ            dibbayogamupaccagunti.
     [288] Kusalī bhāsasī tesaṃ                   mārapāsappahāyinaṃ
                kassa te dhammamaññāya           acchiduṃ bhavabandhananti.
     [289] Na aññatra bhagavatā              nāññatra tava sāsanā
                yassa te dhammamaññāya           acchiduṃ bhavabandhanaṃ
                yattha nāmañca rūpañca            asesaṃ uparujjhati
                taṃ te dhammamidhaññāya              acchiduṃ bhavabandhananti.
@Footnote: 1 Ma. Yu. ghaṭīkāro .  2 Ma. Yu. ke .  3 Ma. Yu. paṅkaṃ .  4 Ma. saṅgiyo.
     [290] Gambhīraṃ bhāsasī vācaṃ                 dubbijānaṃ sudubbudhaṃ
                kassa tvaṃ dhammamaññāya         vācaṃ bhāsasi īdisanti.
     [291] Kumbhakāro pure āsiṃ              vebhaḷiṅge 1- ghaṭīkaro
                mātāpettibharo āsiṃ            kassapassa upāsako
                virato methunā dhammā              brahmacārī nirāmiso
                ahuvā te sagāmeyyo             ahuvā te pure sakhā
                sohamete pajānāmi               vimutte satta bhikkhavo
                rāgadosaparikkhīṇe                 tiṇṇe loke visattikanti.
     [292] Evametaṃ tadā āsi                yathā bhāsasi bhaggava
                kumbhakāro pure āsi              vebhaḷiṅge ghaṭīkaro
                mātāpettibharo āsi             kassapassa upāsako
                virato methunā dhammā              brahmacārī nirāmiso
                ahuvā me sagāmeyyo             ahuvā me pure sakhāti.
                Evametaṃ purāṇānaṃ                 sahāyānamahu saṅgamo
                ubhinnaṃ bhāvitattānaṃ              sarīrantimadhārinanti.



             The Pali Tipitaka in Roman Character Volume 15 page 85-86. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1609              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1609              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=287&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=287              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]