ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                         Dasamaṃ anāthapiṇḍikasuttaṃ
     [275]   Ekamantaṃ   ṭhito  kho  anāthapiṇḍiko  devaputto  bhagavato
santike imā gāthāyo abhāsi
          idaṃ hitaṃ jetavanaṃ                   isisaṅghanisevitaṃ
          āvutthaṃ dhammarājena             pītisañjananaṃ mama
          kammaṃ vijjā ca dhammo ca        sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti         na gottena dhanena vā
          tasmā hi paṇḍito poso     sampassaṃ atthamattano 1-
@Footnote: 1 attamattanotipi pāṭho.

--------------------------------------------------------------------------------------------- page78.

Yoniso vicine dhammaṃ evaṃ tattha visujjhati sārīputtova paññāya sīlena upasamena ca yopi pāragato bhikkhu etāvaparamo siyāti. Idamavoca anāthapiṇḍiko devaputto idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. [276] Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi idaṃ 1- bhikkhave rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho so devaputto mama santike imā gāthāyo abhāsi idaṃ hitaṃ jetavanaṃ isisaṅghanisevitaṃ āvutthaṃ dhammarājena pītisañjananaṃ mama kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ etena maccā sujjhanti na gottena dhanena vā tasmā hi paṇḍito poso sampassaṃ atthamattano yoniso vicine dhammaṃ evaṃ tattha visujjhati sārīputtova paññāya sīlena upasamena ca yopi pāragato bhikkhu etāvaparamo siyāti. Idamavoca bhikkhave so devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. @Footnote: 1 Po. Ma. Yu. imaṃ.

--------------------------------------------------------------------------------------------- page79.

[277] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca so hi nūna bhante anāthapiṇḍiko devaputto bhavissati anāthapiṇḍiko gahapati āyasmante sārīputte abhippasanno ahosīti . Sādhu sādhu ānanda yāvatakaṃ kho ānanda takkāya pattabbaṃ anuppattaṃ [1]- tayā anāthapiṇḍiko hi so ānanda devaputtoti. Anāthapiṇḍikavaggo dutiyo. Tassuddānaṃ candimaso ca veṇḍu ca dīghalaṭṭhi ca nandano candano vāsudatto ca subrahmā kakudhena ca uttaro navamo vutto dasamo anāthapiṇḍikoti. --------- @Footnote: 1 Ma. etthantare tanti atthi.


             The Pali Tipitaka in Roman Character Volume 15 page 77-79. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1456&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1456&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=275&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=275              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2838              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2838              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]