ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                         Dasamaṃ anāthapiṇḍikasuttaṃ
     [275]   Ekamantaṃ   ṭhito  kho  anāthapiṇḍiko  devaputto  bhagavato
santike imā gāthāyo abhāsi
          idaṃ hitaṃ jetavanaṃ                   isisaṅghanisevitaṃ
          āvutthaṃ dhammarājena             pītisañjananaṃ mama
          kammaṃ vijjā ca dhammo ca        sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti         na gottena dhanena vā
          tasmā hi paṇḍito poso     sampassaṃ atthamattano 1-
@Footnote: 1 attamattanotipi pāṭho.
          Yoniso vicine dhammaṃ              evaṃ tattha visujjhati
          sārīputtova paññāya          sīlena upasamena ca
          yopi pāragato bhikkhu             etāvaparamo siyāti.
Idamavoca     anāthapiṇḍiko     devaputto    idaṃ    vatvā    bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     [276]  Atha  kho  bhagavā  tassā  rattiyā accayena bhikkhū āmantesi
idaṃ   1-   bhikkhave   rattiṃ  aññataro  devaputto  abhikkantāya  rattiyā
abhikkantavaṇṇo   kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
kho so devaputto mama santike imā gāthāyo abhāsi
          idaṃ hitaṃ jetavanaṃ                    isisaṅghanisevitaṃ
          āvutthaṃ dhammarājena             pītisañjananaṃ mama
          kammaṃ vijjā ca dhammo ca        sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti         na gottena dhanena vā
          tasmā hi paṇḍito poso     sampassaṃ atthamattano
          yoniso vicine dhammaṃ              evaṃ tattha visujjhati
          sārīputtova paññāya           sīlena upasamena ca
          yopi pāragato bhikkhu             etāvaparamo siyāti.
Idamavoca   bhikkhave   so   devaputto   idaṃ   vatvā  maṃ  abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyīti.
@Footnote: 1 Po. Ma. Yu. imaṃ.
     [277]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
so   hi   nūna  bhante  anāthapiṇḍiko  devaputto  bhavissati  anāthapiṇḍiko
gahapati     āyasmante     sārīputte    abhippasanno    ahosīti   .
Sādhu    sādhu   ānanda   yāvatakaṃ   kho   ānanda   takkāya   pattabbaṃ
anuppattaṃ [1]- tayā anāthapiṇḍiko hi so ānanda devaputtoti.
                    Anāthapiṇḍikavaggo dutiyo.
                                  Tassuddānaṃ
          candimaso ca veṇḍu ca           dīghalaṭṭhi ca nandano
          candano vāsudatto ca          subrahmā kakudhena ca
          uttaro navamo vutto           dasamo anāthapiṇḍikoti.
                                   ---------
@Footnote: 1 Ma. etthantare tanti atthi.



             The Pali Tipitaka in Roman Character Volume 15 page 77-79. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1456              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1456              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=275&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=275              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2838              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2838              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]