ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page481.

Puṇṇovādasuttaṃ [754] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā puṇṇo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca sādhu maṃ bhante bhagavā saṅkhittena ovādena ovadatu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . Tenahi puṇṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . Evambhanteti kho so 1- āyasmā puṇṇo bhagavato paccassosi. [755] Bhagavā etadavoca santi kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā dukkhasamudayo puṇṇāti vadāmi . santi kho puṇṇa sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... Jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā ... Manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page482.

Abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā dukkhasamudayo puṇṇāti vadāmi. [756] Santi ca kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho puṇṇāti vadāmi . santi kho puṇṇa sotaviññeyyā saddā ... Ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā phoṭṭhabbā ... manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho puṇṇāti vadāmi . iminā ca tvaṃ puṇṇa mayā saṅkhittena ovādena ovadito katamasmiṃ janapade viharissasīti . imināhaṃ bhante bhagavatā saṅkhittena ovādena ovadito atthi sunāparanto nāma janapado tatthāhaṃ viharissāmīti. [757] Caṇḍā kho puṇṇa sunāparantakā manussā pharusā kho puṇṇa sunāparantakā manussā sace taṃ puṇṇa sunāparantakā manussā akkosissanti paribhāsissanti tattha te puṇṇa kinti bhavissatīti . sace maṃ bhante sunāparantakā manussā akkosissanti paribhāsissanti tattha me evaṃ bhavissati bhaddakā vatime

--------------------------------------------------------------------------------------------- page483.

Sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ me nayime pāṇinā pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [758] Sace pana te puṇṇa sunāparantakā manussā pāṇinā pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . Sace me bhante sunāparantakā manussā pāṇinā pahāraṃ dassanti tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ me nayime leḍḍunā pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [759] Sace pana te puṇṇa sunāparantakā manussā leḍḍunā pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace me bhante sunāparantakā manussā leḍḍunā pahāraṃ dassanti tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ me nayime daṇḍena pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [760] Sace pana te puṇṇa sunāparantakā manussā daṇḍena pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace me bhante sunāparantakā manussā daṇḍena pahāraṃ dassanti tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā

--------------------------------------------------------------------------------------------- page484.

Vatime sunāparantakā manussā yaṃ me nayime satthena pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [761] Sace pana te puṇṇa sunāparantakā manussā satthena pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace me bhante sunāparantakā manussā satthena pahāraṃ dassanti tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ nayime tiṇhena satthena jīvitā voropentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [762] Sace pana taṃ puṇṇa sunāparantakā manussā tiṇhena satthena jīvitā voropessanti tattha pana te puṇṇa kinti bhavissatīti . sace maṃ bhante sunāparantakā manussā tiṇhena satthena jīvitā voropessanti tattha me evaṃ bhavissati santi kho bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā jigucchiyamānā 1- satthahārakaṃ pariyesanti taṃ me idaṃ apariyiṭṭhaṃyeva satthahārakaṃ laddhanti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [763] Sādhu sādhu puṇṇa sakkhissasi kho tvaṃ puṇṇa iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharituṃ yassadāni tvaṃ puṇṇa kālaṃ maññasīti . atha kho āyasmā puṇṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ @Footnote: 1 Po. Ma. Yu. jigucchamānā.

--------------------------------------------------------------------------------------------- page485.

Abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṃ pakkāmi . anupubbena cārikañcaramāno yena sunāparanto janapado tadavasari. [764] Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati . atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakasatāni paṭidesesi 1- tenevantaravassena pañcamattāni upāsikāsatāni paṭidesesi 2- tenevantaravassena tisso vijjā sacchākāsi 3- . atha kho āyasmā puṇṇo aparena samayena parinibbāyi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante puṇṇo nāma kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati ko abhisamparāyoti. [765] Paṇḍito bhikkhave puṇṇo kulaputto paccapādi 4- dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi parinibbuto bhikkhave puṇṇo kulaputtoti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Puṇṇovādasuttaṃ niṭṭhitaṃ tatiyaṃ. --------- @Footnote: 1-2 Yu. paṭipādesi . 3 Yu. sacchikāsi . 4 Po. saccavādī.


             The Pali Tipitaka in Roman Character Volume 14 page 481-485. https://84000.org/tipitaka/read/roman_read.php?B=14&A=9609&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=9609&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=754&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=754              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6071              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6071              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]