ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page464.

Saḷāyatanavaggo ------ anāthapiṇḍikovādasuttaṃ [720] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno . Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi ehi tvaṃ bho 1- purisa yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi evañca vadehi anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti yena cāyasmā sārīputto tenupasaṅkama upasaṅkamitvā mama vacanena āyasmato sārīputtassa pāde sirasā vandāhi evañca vadehi anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato sārīputtassa pāde sirasā vandatīti evañca vadehi sādhu kira bhante āyasmā sārīputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . evambhanteti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. @Footnote: 1 Ma. Yu. ambho.

--------------------------------------------------------------------------------------------- page465.

[721] Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti yena cāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso āyasmantaṃ sārīputtaṃ etadavoca anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato sārīputtassa pāde sirasā vandati evañca vadeti sādhu kira bhante āyasmā sārīputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho āyasmā sārīputto tuṇhībhāvena . Atha kho āyasmā sārīputto nivāsetvā pattacīvaraṃ ādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. [722] Nisajja kho āyasmā sārīputto anāthapiṇḍikaṃ gahapatiṃ etadavoca kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci [1]- dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti . na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [723] Seyyathāpi bhante sārīputta balavā puriso tiṇhena @Footnote: 1 Ma. etthantare teti dissati.

--------------------------------------------------------------------------------------------- page466.

Sikharena muddhānaṃ 1- abhimattheyya evameva kho me bhante sārīputta adhimattā vātā muddhānaṃ 1- ohananti 2- na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [724] Seyyathāpi bhante sārīputta balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭṭhanaṃ dadeyya evameva kho me bhante sārīputta adhimattā vātā sīsaṃ parikantanti na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [725] Seyyathāpi bhante sārīputta dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho me bhante sārīputta adhimattā vātā kucchiṃ parikantanti na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [726] Seyyathāpi bhante sārīputta dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ evameva kho me bhante sārīputta adhimatto kāyasmiṃ ḍāho na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti @Footnote: 1-2 Ma. muddhani ūhananti.

--------------------------------------------------------------------------------------------- page467.

Abhikkamo sānaṃ paññāyati no paṭikkamoti. [727] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhuṃ upādiyissāmi na ca me cakkhunissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na sotaṃ upādiyissāmi na ca me sotanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na ghānaṃ upādiyissāmi na ca me ghānanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na jivhaṃ upādiyissāmi na ca me jivhānissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . Tasmātiha te gahapati evaṃ sikkhitabbaṃ na kāyaṃ upādiyissāmi na ca me kāyanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na manaṃ upādiyissāmi na ca me manonissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [728] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na rūpaṃ upādiyissāmi na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na saddaṃ upādiyissāmi ... na gandhaṃ upādiyissāmi ... na rasaṃ upādiyissāmi ... na phoṭṭhabbaṃ upādiyissāmi ... Na dhammaṃ upādiyissāmi

--------------------------------------------------------------------------------------------- page468.

Na ca me dhammanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [729] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhuviññāṇaṃ upādiyissāmi na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na sotaviññāṇaṃ upādiyissāmi ... na ghānaviññāṇaṃ upādiyissāmi ... na jivhāviññāṇaṃ upādiyissāmi ... Na kāyaviññāṇaṃ upādiyissāmi ... na manoviññāṇaṃ upādiyissāmi na ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [730] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhusamphassaṃ upādiyissāmi na ca me cakkhusamphassanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na sotasamphassaṃ upādiyissāmi ... na ghānasamphassaṃ upādiyissāmi ... na jivhāsamphassaṃ upādiyissāmi ... Na kāyasamphassaṃ upādiyissāmi ... na manosamphassaṃ upādiyissāmi na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [731] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhusamphassajaṃ vedanaṃ upādiyissāmi na ca me cakkhusamphassajavedanānissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha

--------------------------------------------------------------------------------------------- page469.

Te gahapati evaṃ sikkhitabbaṃ na sotasamphassajaṃ vedanaṃ upādiyissāmi ... na ghānasamphassajaṃ vedanaṃ upādiyissāmi ... na jivhāsamphassajaṃ vedanaṃ upādiyissāmi ... na kāyasamphassajaṃ vedanaṃ upādiyissāmi ... na manosamphassajaṃ vedanaṃ upādiyissāmi na ca me manosamphassajavedanānissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [732] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na paṭhavīdhātuṃ upādiyissāmi na ca me paṭhavīdhātunissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na āpodhātuṃ upādiyissāmi ... Na tejodhātuṃ upādiyissāmi ... Na vāyodhātuṃ upādiyissāmi ... na ākāsadhātuṃ upādiyissāmi ... Na viññāṇadhātuṃ upādiyissāmi na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [733] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na rūpaṃ upādiyissāmi na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na vedanaṃ upādiyissāmi ... na saññaṃ upādiyissāmi ... na saṅkhāre upādiyissāmi ... na viññāṇaṃ upādiyissāmi na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [734] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na ākāsānañcāyatanaṃ

--------------------------------------------------------------------------------------------- page470.

Upādiyissāmi na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na viññāṇañcāyatanaṃ upādiyissāmi ... Na ākiñcaññāyatanaṃ upādiyissāmi ... na nevasaññānāsaññāyatanaṃ upādiyissāmi na ca me nevasaññānāsaññāyatananissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [735] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na idhalokaṃ upādiyissāmi na ca me idhalokanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na paralokaṃ upādiyissāmi na ca me paralokanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [736] Tasmātiha te gahapati evaṃ sikkhitabbaṃ yampi 1- me diṭṭhaṃ sutaṃ mutaṃ viññātaṃ [2]- pariyesitaṃ anuvicaritaṃ 3- manasā tampi na upādiyissāmi na ca me tannissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbanti. [737] Evaṃ vutte anāthapiṇḍiko gahapati parodi assūni pavattesi . atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca oleyyāsi 4- kho tvaṃ gahapati saṃsīdi 5- kho tvaṃ gahapatīti. Nāhaṃ bhante ānanda oleyyāmi 6- na [7]- saṃsīdāmi apica me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū na [8]- me evarūpī @Footnote: 1 Yu. yampidaṃ. 2-3 Ma. etthantare pattaṃ anucaritanti dissanti. @4 Po. Ma. Yu. oliyasi. 5 Ma. saṃsīdasi. 6 Ma. oliyāmi. @7 Ma. etthantare pisaddo atthi . 8 Ma. casaddo atthi.

--------------------------------------------------------------------------------------------- page471.

Dhammikathā sutapubbāti . na kho gahapati gihīnaṃ odātavasanānaṃ evarūpī dhammikathā paṭibhāti pabbajitānaṃ [1]- gahapati evarūpī dhammikathā paṭibhātīti . tenahi bhante sārīputta gihīnaṃpi odātavasanānaṃ evarūpī dhammikathā paṭibhātu santi hi bhante kulaputtā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāroti . Atha kho āyasmā ca sārīputto āyasmā ca ānando anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. [738] Atha kho anāthapiṇḍiko gahapati acirapakkante āyasmante ca sārīputte āyasmante ca ānande [2]- kālamakāsi tusitaṃ kāyaṃ upapajjīti . atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappa jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ gāthāhi ajjhabhāsi idaṃ hitaṃ jetavanaṃ isisaṅghanisevitaṃ āvutthaṃ dhammarājena pītisañjananaṃ mama kammaṃ vijjā ca dhammā 3- ca sīlaṃ jīvitamuttamaṃ etena maccā sujjhanti na gottena na dhanena vā tasmā hi paṇḍito poso sampassaṃ atthamattano yoniso vicine dhammaṃ evaṃ tattha visujjhati @Footnote: 1 Ma. Yu. khosaddo atthi . 2 Yu. kāyassa bhedā parammaraṇā tusitaṃ kāyaṃ upapajjīti. @3 Po. Ma. Yu. dhammo.

--------------------------------------------------------------------------------------------- page472.

Sārīputtova paññāya sīlena upasamena ca yo hi 1- pāragato bhikkhu etāvaparamo siyāti. Idamavoca anāthapiṇḍiko devaputto . samanuñño satthā ahosi . Atha kho anāthapiṇḍiko devaputto samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. [739] Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho so devaputto maṃ imāhi gāthāhi ajjhabhāsi idaṃ hitaṃ jetavanaṃ isasaṅghanisevitaṃ āvutthaṃ dhammarājena pītisañjananaṃ mama kammaṃ vijjā ca dhammā 2- ca sīlaṃ jīvitamuttamaṃ etena maccā sujjhanti na gottena na dhanena vā tasmā hi paṇḍito poso sampassaṃ atthamattano yoniso vicine dhammaṃ evaṃ tattha visujjhati sārīputtova paññāya sīlena upasamena ca yo hi 3- pāragato bhikkhu etāvaparamo siyāti. Idamavoca bhikkhave so devaputto samanuñño me satthāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. @Footnote: 1-3 Po. Ma. pi . 2 Po. Ma. Yu. dhammo.

--------------------------------------------------------------------------------------------- page473.

[740] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca so hi nūna so bhante anāthapiṇḍiko devaputto bhavissati anāthapiṇḍiko bhante gahapati āyasmante sārīputte abhippasanno 1- ahosīti . sādhu sādhu ānanda yāvatakaṃ kho ānanda takkāya pattabbaṃ anuppattaṃ [2]- tayā anāthapiṇḍiko so [3]- devaputto naññoti 4-. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Anāthapiṇḍikovādasuttaṃ niṭṭhitaṃ paṭhamaṃ. -------- @Footnote: 1 Sī. Yu. aveccappasanno. 2 Po. Ma. etthantare tanti dissati. @3 Ma. Yu. etathantare ānandāti atthi. 4 Po. Ma. naññoti na dissati.


             The Pali Tipitaka in Roman Character Volume 14 page 464-473. https://84000.org/tipitaka/read/roman_read.php?B=14&A=9280&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=9280&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=720&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=720              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5954              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5954              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]