ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                      Dhātuvibhaṅgasuttaṃ
     [673]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā magadhesu cārikañcaramāno
yena    rājagahaṃ   tadavasari   yena   bhaggavo   kumbhakāro   tenupasaṅkami
upasaṅkamitvā   bhaggavaṃ   kumbhakāraṃ   etadavoca  sace  te  bhaggava  agaru
viharāma  nivesane  1-  ekarattinti  .  na  kho  me  bhante  garu atthi
cettha   pabbajito   paṭhamaṃ   vāsūpagato   hoti   sace   so  anujānāti
viharatha bhante yathāsukhanti.
     [674]   Tena   kho   pana   samayena  pukkusāti  nāma  kulaputto
bhagavantaṃ   uddissa   saddhāya   agārasmā   anagāriyaṃ  pabbajito  .  so
tasmiṃ  kumbhakāranivesane  2-  paṭhamaṃ  vāsūpagato  hoti  .  atha kho bhagavā
yenāyasmā     pukkusāti    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
pukkusātiṃ   etadavoca   sace   te   bhikkhu   agaru   viharāma  nivesane
ekarattinti    .    ūrundaṃ   āvuso   kumbhakāranivesanaṃ   viharatāyasmā
yathāsukhanti.
     [675]   Atha   kho  bhagavā  kumbhakāranivesanaṃ  pavisitvā  ekamantaṃ
tiṇasantharakaṃ    paññāpetvā   nisīdi   pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ
paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   atha  kho  bhagavā  bahudeva
rattiṃ   nisajjāya   vītināmesi   .   āyasmāpi  kho  pukkusāti  bahudeva
@Footnote: 1 Sī. Yu. viharāmāvesane .  2 Sī. Yu. kumbhakārāvesane.
Rattiṃ  nisajjāya  vītināmesi  .  atha  kho  bhagavato  etadahosi  pāsādikaṃ
nu   kho   ayaṃ   kulaputto  iriyati  yannūnāhaṃ  puccheyyanti  .  atha  kho
bhagavā   āyasmantaṃ   pukkusātiṃ   etadavoca   kaṃsi   tvaṃ  bhikkhu  uddissa
pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti.
     [676]    Atthāvuso   samaṇo   gotamo   sakyaputto   sakyakulā
pabbajito   taṃ   kho  pana  bhavantaṃ  1-  gotamaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho  bhagavāti  tāhaṃ  bhagavantaṃ  uddissa  pabbajito  so  ca  me  bhagavā
satthā   tassāhaṃ  bhagavato  dhammaṃ  rocemīti  .  kahaṃ  pana  bhikkhu  etarahi
so   bhagavā   viharati   arahaṃ  sammāsambuddhoti  .  atthāvuso  uttaresu
janapadesu   sāvatthī   nāma   nagaraṃ   tattha  so  bhagavā  etarahi  viharati
arahaṃ    sammāsambuddhoti    .    diṭṭhapubbo   pana   te   bhikkhu   so
bhagavā  disvā  ca  pana  jāneyyāsīti  .  na  kho me āvuso diṭṭhapubbo
so bhagavā disvāhaṃ 2- na jāneyyanti.
     [677]  Atha  kho  bhagavato  etadahosi  mamaṃ  3-  khvāyaṃ kulaputto
uddissa   pabbajito   yannūnassāhaṃ   dhammaṃ   deseyyanti   .   atha  kho
bhagavā  āyasmantaṃ  pukkusātiṃ  āmantesi  dhammaṃ  vo  4- bhikkhu desissāmi
taṃ   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evamāvusoti  kho
āyasmā pukkusāti bhagavato paccassosi.
@Footnote: 1 Ma. Yu. bhagavantaṃ .  2 Po. Ma. Yu. disvā cāhaṃ .  3 Ma. mamañca khvāyaṃ.
@4 Po. Ma. Yu. te.
     [678]    Bhagavā   etadavoca   chadhāturo   ayaṃ   bhikkhu   puriso
chaphassāyatano    aṭṭhārasamanopavicāro    caturādhiṭṭhāno    yattha    ṭhitaṃ
maññassavā    nappavattanti    maññassave    kho    pana   nappavattamāne
muni     santoti    vuccati    paññaṃ    nappamajjeyya    saccamanurakkheyya
cāgamanubrūheyya      santimeva      so     sikkheyya     ayamuddeso
chadhātuvibhaṅgassa.
     [679]  Chadhāturo  ayaṃ  bhikkhu  purisoti  iti  kho  panetaṃ  vuttaṃ.
Kiñcetaṃ   paṭicca  vuttaṃ  .  chayimā  bhikkhu  dhātuyo  paṭhavīdhātu  āpodhātu
tejodhātu   vāyodhātu   ākāsadhātu   viññāṇadhātu   .  chadhāturo  ayaṃ
bhikkhu purisoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [680]   Chaphassāyatano   ayaṃ   bhikkhu   purisoti  iti  kho  panetaṃ
vuttaṃ   .   kiñcetaṃ   paṭicca   vuttaṃ   .  cakkhu  phassāyatanaṃ  1-  sotaṃ
phassāyatanaṃ   ghānaṃ   phassāyatanaṃ   jivhā   phassāyatanaṃ  kāyo  phassāyatanaṃ
mano   phassāyatanaṃ   .   chaphassāyatano   ayaṃ  bhikkhu  purisoti  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     [681]  Aṭṭhārasamanopavicāro  ayaṃ  bhikkhu  purisoti  iti kho panetaṃ
vuttaṃ  .  kiñcetaṃ  paṭicca  vuttaṃ  .  cakkhunā  rūpaṃ disvā somanassaṭṭhānīyaṃ
rūpaṃ   upavicarati   domanassaṭṭhānīyaṃ   rūpaṃ   upavicarati  upekkhaṭṭhānīyaṃ  rūpaṃ
upavicarati   sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya    somanassaṭṭhānīyaṃ   dhammaṃ   upavicarati   domanassaṭṭhānīyaṃ   dhammaṃ
@Footnote: 1 Ma. Yu. samphassāyatanaṃ. sabbattha īdisameva.
Upavicarati   upekkhaṭṭhānīyaṃ   dhammaṃ   upavicarati  iti  cha  somanassūpavicārā
cha   domanassūpavicārā   cha   upekkhūpavicārā   .  aṭṭhārasamanopavicāro
ayaṃ bhikkhu purisoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [682]   Caturādhiṭṭhāno   ayaṃ   bhikkhu  purisoti  iti  kho  panetaṃ
vuttaṃ   .   kiñcetaṃ   paṭicca   vuttaṃ  .  paññādhiṭṭhāno  saccādhiṭṭhāno
cāgādhiṭṭhāno   upasamādhiṭṭhāno  .  caturādhiṭṭhāno  ayaṃ  bhikkhu  purisoti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [683]   Paññaṃ   nappamajjeyya   saccamanurakkheyya  cāgamanubrūheyya
santimeva   so   sikkheyyāti   iti   kho   panetaṃ   vuttaṃ  .  kiñcetaṃ
paṭicca   vuttaṃ   .   kathañca   bhikkhu  paññaṃ  nappamajjati  .  chayimā  bhikkhu
dhātuyo   paṭhavīdhātu   āpodhātu   tejodhātu   vāyodhātu   ākāsadhātu
viññāṇadhātu.
     [684]  Katamā  ca  bhikkhu  paṭhavīdhātu  .  paṭhavīdhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   ca   bhikkhu  ajjhattikā  paṭhavīdhātu  .  yaṃ
ajjhattaṃ    paccattaṃ    kakkhalaṃ    kharigataṃ   upādinnaṃ   seyyathīdaṃ   kesā
lomā   nakhā   dantā  taco  maṃsaṃ  nahārū  aṭṭhī  aṭṭhimiñjaṃ  vakkaṃ  hadayaṃ
yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ  antaṃ  antaguṇaṃ  udariyaṃ  karīsaṃ  yaṃ  vā
panaññampi    kiñci    ajjhattaṃ    paccattaṃ    kakkhalaṃ   kharigataṃ   upādinnaṃ
ayaṃ   vuccati   bhikkhu   ajjhattikā   paṭhavīdhātu   .  yā  ceva  kho  pana
ajjhattikā   paṭhavīdhātu  yā  ca  bāhirā  paṭhavīdhātu  paṭhavīdhāturevesā .
Taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti.
     [685]  Katamā  ca  bhikkhu  āpodhātu. Āpodhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   ca  bhikkhu  ajjhattikā  āpodhātu  .  yaṃ
ajjhattaṃ    paccattaṃ    āpo   āpogataṃ   upādinnaṃ   seyyathīdaṃ   pittaṃ
semhaṃ   pubbo   lohitaṃ  sedo  medo  assu  vasā  kheḷo  siṅghāṇikā
lasikā   muttaṃ   yaṃ   vā   panaññampi   kiñci   ajjhattaṃ  paccattaṃ  āpo
āpogataṃ   upādinnaṃ   ayaṃ   vuccati   bhikkhu   ajjhattikā  āpodhātu .
Yā  ceva  kho  pana  ajjhattikā  āpodhātu  yā  ca  bāhirā āpodhātu
āpodhāturevesā   .  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ
sammappaññāya     disvā     āpodhātuyā    nibbindati    āpodhātuyā
cittaṃ virājeti.
     [686]  Katamā  ca  bhikkhu  tejodhātu. Tejodhātu siyā ajjhattikā
siyā  bāhirā  .  katamā  ca  bhikkhu  ajjhattikā  tejodhātu. Yaṃ ajjhattaṃ
paccattaṃ   tejo   tejogataṃ   upādinnaṃ   seyyathīdaṃ  yena  ca  santappati
yena   ca   jiriyati   yena   ca  pariḍayhati  yena  ca  asitapītakhāyitasāyitaṃ
sammāpariṇāmaṃ      gacchati      yaṃ      vā      panaññampi      kiñci
Ajjhattaṃ   paccattaṃ   tejo   tejogataṃ   upādinnaṃ   ayaṃ   vuccati  bhikkhu
ajjhattikā    tejodhātu    .    yā   ceva   kho   pana   ajjhattikā
tejodhātu   yā   ca   bāhirā   tejodhātu  tejodhāturevesā  .  taṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti.
     [687]  Katamā  ca  bhikkhu  vāyodhātu. Vāyodhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   ca  bhikkhu  ajjhattikā  vāyodhātu  .  yaṃ
ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ  seyyathīdaṃ  uddhaṅgamā
vātā   adhogamā   vātā   kucchisayā   vātā  koṭṭhasayā  1-  vātā
aṅgamaṅgānusārino   vātā   assāso   passāso   yaṃ   vā  panaññampi
kiñci   ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ   ayaṃ  vuccati
bhikkhu   ajjhattikā   vāyodhātu   .   yā   ceva  kho  pana  ajjhattikā
vāyodhātu  yā  ca  bāhirā  vāyodhātu  vāyodhāturevesā  .  taṃ netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     evametaṃ     yathābhūtaṃ     sammappaññāya     disvā
vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.
     [688]   Katamā   ca   bhikkhu  ākāsadhātu  .  ākāsadhātu  siyā
ajjhattikā    siyā    bāhirā    .   katamā   ca   bhikkhu   ajjhattikā
ākāsadhātu   .   yaṃ   ajjhattaṃ  paccattaṃ  ākāsaṃ  ākāsagataṃ  upādinnaṃ
@Footnote: 1 Ma. koṭṭhāsayā.
Seyyathīdaṃ     kaṇṇacchiddaṃ     nāsacchiddaṃ     mukhadvāraṃ     yena     ca
asitapītakhāyitasāyitaṃ     ajjhoharati     yattha    ca    asitapītakhāyitasāyitaṃ
santiṭṭhati   yena   ca   asitapītakhāyitasāyitaṃ   adhobhāgā   1-   nikkhamati
yaṃ   vā  panaññampi  kiñci  ajjhattaṃ  paccattaṃ  ākāsaṃ  ākāsagataṃ  [2]-
upādinnaṃ   ayaṃ   vuccati   bhikkhu  ajjhattikā  ākāsadhātu  .  yā  ceva
kho   pana   ajjhattikā   ākāsadhātu   yā   ca   bāhirā  ākāsadhātu
ākāsadhāturevesā  .  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ
sammappaññāya    disvā    ākāsadhātuyā    nibbindati    ākāsadhātuyā
cittaṃ virājeti.
     [689]   Athāparaṃ   viññāṇaṃyeva   avasissati   parisuddhaṃ  pariyodātaṃ
tena   viññāṇena   kiñci   jānāti   3-  sukhantipi  vijānāti  dukkhantipi
vijānāti    adukkhamasukhantipi   vijānāti   .   sukhavedanīyaṃ   bhikkhu   phassaṃ
paṭicca   uppajjati   sukhā   vedanā   .  so  sukhaṃ  vedanaṃ  vediyamāno
sukhaṃ   vedanaṃ   vediyāmīti   pajānāti   tasseva   sukhavedanīyassa  phassassa
nirodhā   yaṃ   tajjaṃ  vedayitaṃ  sukhavedanīyaṃ  phassaṃ  paṭicca  uppannā  sukhā
vedanā   sā   nirujjhati   sā   vūpasammatīti   pajānāti  .  dukkhavedanīyaṃ
bhikkhu   phassaṃ   paṭicca   uppajjati   dukkhā   vedanā   .   so   dukkhaṃ
vedanaṃ   vediyamāno   dukkhaṃ   vedanaṃ   vediyāmīti   pajānāti   tasseva
dukkhavedanīyassa   phassassa  nirodhā  yaṃ  tajjaṃ  vedayitaṃ  dukkhavedanīyaṃ  phassaṃ
@Footnote: 1 Ma. adhobhāgaṃ .  2 Po. Ma. aghaṃ aghagataṃ vivaraṃ viragataṃ asamphuṭṭhaṃ maṃsalohitehi ....
@3 Po. Ma. tena ca viññāṇena kiṃ vijānāti.
Paṭicca   uppannā   dukkhā   vedanā   sā   nirujjhati   sā  vūpasammatīti
pajānāti    .    adukkhamasukhavedanīyaṃ   bhikkhu   phassaṃ   paṭicca   uppajjati
adukkhamasukhā    vedanā    .   so   adukkhamasukhaṃ   vedanaṃ   vediyamāno
adukkhamasukhaṃ   vedanaṃ   vediyāmīti  pajānāti  tasseva  adukkhamasukhavedanīyassa
phassassa     nirodhā     yaṃ     tajjaṃ     vedayitaṃ    adukkhamasukhavedanīyaṃ
phassaṃ   paṭicca   uppannā   adukkhamasukhā   vedanā   sā   nirujjhati  sā
vūpasammatīti pajānāti.
     [690]  Seyyathāpi  bhikkhu  dvinnaṃ  kaṭṭhānaṃ  saṅghaṭā 1- samodhānā
usmā    jāyati    tejo   abhinibbattati   tesaṃyeva   dvinnaṃ   kaṭṭhānaṃ
nānābhāvā  vinikkhepā  yā  tajjā  usmā  sā  nirujjhati  sā vūpasammati
evameva   kho   bhikkhu   sukhavedanīyaṃ   phassaṃ   paṭicca   uppajjati   sukhā
vedanā   .   so   sukhaṃ   vedanaṃ  vediyamāno  sukhaṃ  vedanaṃ  vediyāmīti
pajānāti   tasseva   sukhavedanīyassa  phassassa  nirodhā  yaṃ  tajjaṃ  vedayitaṃ
sukhavedanīyaṃ   phassaṃ   paṭicca  uppannā  sukhā  vedanā  sā  nirujjhati  sā
vūpasammatīti   pajānāti   .   dukkhavedanīyaṃ  bhikkhu  phassaṃ  paṭicca  uppajjati
dukkhā   vedanā   .   so   dukkhaṃ   vedanaṃ  vediyamāno  dukkhaṃ  vedanaṃ
vediyāmīti    pajānāti    tasseva   dukkhavedanīyassa   phassassa   nirodhā
yaṃ   tajjaṃ   vedayitaṃ   dukkhavedanīyaṃ   phassaṃ   paṭicca   uppannā   dukkhā
vedanā   sā  nirujjhati  sā  vūpasammatīti  pajānāti  .  adukkhamasukhavedanīyaṃ
@Footnote: 1 Sī. Yu. samphassasamodhānā.
Bhikkhu    phassaṃ    paṭicca   uppajjati   adukkhamasukhā   vedanā   .   so
adukkhamasukhaṃ    vedanaṃ    vediyamāno    adukkhamasukhaṃ   vedanaṃ   vediyāmīti
pajānāti   tasseva   adukkhamasukhavedanīyassa   phassassa   nirodhā  yaṃ  tajjaṃ
vedayitaṃ    adukkhamasukhavedanīyaṃ    phassaṃ   paṭicca   uppannā   adukkhamasukhā
vedanā    sā   nirujjhati   sā   vūpasammatīti   pajānāti   .   athāparaṃ
upekkhāyeva   avasissati   parisuddhā   pariyodātā   mudu   ca  kammaññā
ca pabhassarā ca.
     [691]  Seyyathāpi  bhikkhu dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī
vā    ukkaṃ    bandheyya    ukkaṃ   bandhitvā   ukkāmukhaṃ   ālimpeyya
ukkāmukhaṃ   ālimpetvā   saṇḍāsena   jātarūpaṃ   gahetvā   ukkāmukhe
pakkhipeyya  .  tamenaṃ  kālena  kālaṃ  abhidhameyya  kālena  kālaṃ udakena
paripphoseyya  kālena  kālaṃ  ajjhupekkheyya . Taṃ hoti jātarūpaṃ 1- nihataṃ
ninnītakasāvaṃ    mudu   ca   kammaññaṃ   ca   pabhassarañca   yassā   yassāva
pilandhanavikatiyā   ākaṅkhati   yadi   pavaṭṭikāya   2-  yadi  kuṇḍalāya  yadi
gīveyyakāya   yadi   suvaṇṇamālāya   tañcassa   atthaṃ   anubhoti  evameva
kho  bhikkhu  athāparaṃ  upekkhāyeva  avasissati  parisuddhā  pariyodātā  mudu
ca kammaññā ca pabhassarā ca.
     {691.1}   So   evaṃ   pajānāti  imañce  ahaṃ  upekkhaṃ  evaṃ
parisuddhaṃ     evaṃ     pariyodātaṃ     ākāsānañcāyatanaṃ    upasaṃhareyyaṃ
tadanudhammañca     cittaṃ     bhāveyyaṃ     evamme     ayaṃ    upekkhā
@Footnote: 1 Sī. Ma. ito paraṃ  dhantaṃ suddhantaṃ  niddhantanti dissati .  2 Ma. paṭiṭṭikāya.
Tannissitā   tadupādānā   ciraṃ   dīghamaddhānaṃ   tiṭṭheyya   imañce   ahaṃ
upekkhaṃ   evaṃ  parisuddhaṃ  evaṃ  pariyodātaṃ  viññāṇañcāyatanaṃ  upasaṃhareyyaṃ
tadanudhammañca   cittaṃ   bhāveyyaṃ   evamme   ayaṃ   upekkhā  tannissitā
tadupādānā    ciraṃ    dīghamaddhānaṃ   tiṭṭheyya   imañce   ahaṃ   upekkhaṃ
evaṃ    parisuddhaṃ    evaṃ    pariyodātaṃ   ākiñcaññāyatanaṃ   upasaṃhareyyaṃ
tadanudhammañca   cittaṃ   bhāveyyaṃ   evamme   ayaṃ   upekkhā  tannissitā
tadupādānā    ciraṃ    dīghamaddhānaṃ   tiṭṭheyya   imañce   ahaṃ   upekkhaṃ
evaṃ      parisuddhaṃ     evaṃ     pariyodātaṃ     nevasaññānāsaññāyatanaṃ
upasaṃhareyyaṃ   tadanudhammañca   cittaṃ   bhāveyyaṃ   evamme  ayaṃ  upekkhā
tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyāti.
     {691.2}  So  evaṃ  pajānāti  imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ
evaṃ   pariyodātaṃ   ākāsānañcāyatanaṃ   upasaṃhareyyaṃ  tadanudhammañca  cittaṃ
bhāveyyaṃ  saṅkhatametaṃ  imañce  ahaṃ  upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ
viññāṇañcāyatanaṃ   upasaṃhareyyaṃ   tadanudhammañca  cittaṃ  bhāveyyaṃ  saṅkhatametaṃ
imañce  ahaṃ  upekkhaṃ  evaṃ  parisuddhaṃ  evaṃ  pariyodātaṃ  ākiñcaññāyatanaṃ
upasaṃhareyyaṃ   tadanudhammañca   cittaṃ   bhāveyyaṃ   saṅkhatametaṃ  imañce  ahaṃ
upekkhaṃ    evaṃ   parisuddhaṃ   evaṃ   pariyodātaṃ   nevasaññānāsaññāyatanaṃ
upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametanti.
     {691.3} So nevābhisaṅkharoti 1- nābhisañcetayati bhavāya vā vibhavāya
vā   .   so   anabhisaṅkharonto  anabhisañcetayanto  bhavāya  vibhavāya  na
@Footnote: 1 Ma. so neva taṃ abhisaṅkharoti.
Kiñci    loke    upādiyati    anupādiyaṃ    na    paritassati   aparitassaṃ
paccattaṃyeva     parinibbāyati     khīṇā     jāti    vusitaṃ    brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
     {691.4}  So  sukhañce  vedanaṃ  vedeti  sā  aniccāti pajānāti
anajjhositāti    pajānāti    anabhinanditāti    pajānāti   .   dukkhañce
vedanaṃ   vedeti   sā   aniccāti   pajānāti   anajjhositāti  pajānāti
anabhinanditāti   pajānāti   .   adukkhamasukhañce   vedanaṃ   vedeti   sā
aniccāti     pajānāti     anajjhositāti     pajānāti    anabhinanditāti
pajānāti.
     {691.5}  So  sukhañce  vedanaṃ vedeti visaṃyutto naṃ vedeti. So
dukkhañce  vedanaṃ  vedeti  visaṃyutto  naṃ  vedeti. Adukkhamasukhañce vedanaṃ
vedeti  visaṃyutto  naṃ  vedeti  .  so  kāyapariyantikaṃ vedanaṃ vediyamāno
kāyapariyantikaṃ   vedanaṃ   vediyāmīti   pajānāti  .  jīvitapariyantikaṃ  vedanaṃ
vediyamāno   jīvitapariyantikaṃ   vedanaṃ   vediyāmīti  pajānāti  .  kāyassa
bhedā  [1]-  uddhaṃ  jīvitapariyādānā  idheva  sabbavedayitāni abhinanditāni
sītibhavissantīti pajānāti.
     [692]   Seyyathāpi   bhikkhu   telañca   paṭicca   vaṭṭiñca  paṭicca
telappadīpo   jhāyati  .  tasseva  telassa  ca  vaṭṭiyā  ca  pariyādānā
aññassa   ca   anupahārā   anāhāro   nibbāyati  evameva  kho  bhikkhu
kāyapariyantikaṃ   vedanaṃ   vediyamāno   kāyapariyantikaṃ   vedanaṃ  vediyāmīti
pajānāti   .   jīvitapariyantikaṃ  vedanaṃ  vediyamāno  jīvitapariyantikaṃ  vedanaṃ
vediyāmīti  pajānāti  .  kāyassa  bhedā  uddhaṃ  jīvitapariyādānā  idheva
@Footnote: 1 Ma. paraṃ maraṇā.
Sabbavedayitāni   abhinanditāni   sītibhavissantīti  pajānāti  .  tasmā  evaṃ
samannāgato    bhikkhu   iminā   paramena   paññādhiṭṭhānena   samannāgato
hoti  .  esā  hi  bhikkhu  paramā  ariyā  paññā  yadidaṃ  sabbadukkhakkhaye
ñāṇaṃ     .     tassa    sā    vimutti    sacce    ṭhitā    akuppā
hoti   .   taṃ  hi  bhikkhu  musā  yaṃ  mosadhammaṃ  taṃ  saccaṃ  yaṃ  amosadhammaṃ
nibbānaṃ    tasmā    evaṃ    samannāgato    bhikkhu    iminā   paramena
saccādhiṭṭhānena  samannāgato  hoti  .  etaṃ  hi  bhikkhu  paramaṃ  ariyasaccaṃ
yadidaṃ amosadhammaṃ nibbānaṃ.
     {692.1}   Tasseva   kho  pana  pubbe  aviddasuno  upadhī  honti
samattā    samādinnā    .    tyassa    pahīnā   honti   ucchinnamūlā
tālāvatthukatā     anabhāvaṅgatā     āyatiṃ    anuppādadhammā    tasmā
evaṃ   samannāgato  bhikkhu  iminā  paramena  cāgādhiṭṭhānena  samannāgato
hoti. Eso hi bhikkhu paramo ariyo cāgo yadidaṃ sabbūpadhipaṭinissaggo.
     {692.2}   Tasseva   kho   pana   pubbe   aviddasuno   abhijjhā
hoti    chando    sārāgo    svāssa    pahīno   hoti   ucchinnamūlo
tālāvatthukato    anabhāvaṅgato   āyatiṃ   anuppādadhammo   .   tasseva
kho   pana   pubbe   aviddasuno  āghāto  hoti  byāpādo  sampadoso
svāssa    pahīno   hoti   ucchinnamūlo   tālāvatthukato   anabhāvaṅgato
āyatiṃ   anuppādadhammo   .   tasseva   kho   pana   pubbe  aviddasuno
avijjā  hoti  sammoho  sampamoho  svāssa  pahīno  hoti  ucchinnamūlo
tālāvatthukato     anabhāvaṅgato     āyatiṃ    anuppādadhammo    tasmā
Evaṃ    samannāgato    bhikkhu    iminā    paramena    upasamādhiṭṭhānena
samannāgato   hoti  .  eso  hi  bhikkhu  paramo  ariyo  upasamo  yadidaṃ
rāgadosamohānaṃ   upasamo   .   paññaṃ   nappamajjeyya   saccamanurakkheyya
cāgamanubrūheyya    santimeva    so   sikkheyyāti   iti   yantaṃ   vuttaṃ
idametaṃ paṭicca vuttaṃ.
     [693]   Yattha   ṭhitaṃ   maññassavā   nappavattanti  maññassave  kho
pana   nappavattamāne  muni  santoti  vuccatīti  iti  kho  panetaṃ  vuttaṃ .
Kiñcetaṃ   paṭicca   vuttaṃ   .  asmīti  bhikkhu  maññitametaṃ  nāhamasmīti  1-
maññitametaṃ     bhavissanti    maññitametaṃ    na    bhavissanti    maññitametaṃ
rūpī    bhavissanti    maññitametaṃ    arūpī   bhavissanti   maññitametaṃ   saññī
bhavissanti       maññītametaṃ      asaññī      bhavissanti      maññitametaṃ
nevasaññīnāsaññī    bhavissanti   maññitametaṃ   .   maññitaṃ   bhikkhu   rogo
maññitaṃ    gaṇḍo    maññitaṃ   sallaṃ   .   sabbamaññitānaṃ   tveva   bhikkhu
samatikkamā   muni   santoti  vuccati  .  muni  kho  pana  bhikkhu  santo  na
jāyati  na  jiyyati  na  miyyati  na  kuppati  nappiheti . Tampissa 2- bhikkhu
natthi  yena  jāyetha  ajāyamāno  kiṃ  jiyyissati  ajiyyamāno kiṃ miyyissati
amiyyamāno   kiṃ  kuppissati  akuppamāno  kissa  pihessati  .  yattha  ṭhitaṃ
maññassavā    nappavattanti    maññassave    kho    pana   nappavattamāne
muni   santoti   vuccatīti   iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ .
Imaṃ kho me tvaṃ bhikkhu saṅkhittena chadhātuvibhaṅgaṃ dhārehīti.
@Footnote: 1 Ma. Yu. ayamahasmīti .  2 Po. kiñcissa.
     [694]   Atha   āyasmā  pukkusāti  satthā  kira  me  anuppatto
sugato   kira   me   anuppatto   sammāsambuddho  kira  me  anuppattoti
uṭṭhāyāsanā    ekaṃsaṃ    cīvaraṃ    katvā   bhagavato   pādesu   sirasā
nipatitvā    bhagavantaṃ    etadavoca    accayo   maṃ   bhante   accagamā
yathābālaṃ    yathāmūḷhaṃ    yathāakusalaṃ    yohaṃ   bhagavantaṃ   āvusovādena
samudācaritabbaṃ   amaññissaṃ   tassa   me  bhante  bhagavā  accayaṃ  accayato
paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     [695]    Taggha    tvaṃ   bhikkhu   accayo   accagamā   yathābālaṃ
yathāmūḷhaṃ    yathāakusalaṃ   yaṃ   maṃ   tvaṃ   āvusovādena   samudācaritabbaṃ
amaññittho   1-   yato   ca  kho  tvaṃ  bhikkhu  accayaṃ  accayato  disvā
yathādhammaṃ    paṭikkarosi    tante    mayaṃ   paṭiggaṇhāma   vuḍḍhi   hesā
bhikkhu   ariyassa   vinaye   yo   accayaṃ   accayato   disvā   yathādhammaṃ
paṭikkaroti   āyatiṃ   saṃvaraṃ   āpajjatīti  .  labheyyāhaṃ  bhante  bhagavato
santike   upasampadanti   .   paripuṇṇaṃ   pana  te  bhikkhu  pattacīvaranti .
Na  kho  me  bhante  paripuṇṇaṃ  pattacīvaranti  .  na  kho  bhikkhu  tathāgatā
aparipuṇṇapattacīvaraṃ upasampādentīti.
     [696]  Atha  kho  āyasmā  pukkusāti  bhagavato bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pattacīvarapariyesanaṃ    pakkāmi    .   atha   kho   āyasmantaṃ   pukkusātiṃ
pattacīvarapariyesanaṃ  carantaṃ  [2]-  gāvī  jīvitā  voropesi  .  atha  kho
@Footnote: 1 Po. Ma. amaññittha .  2 Ma. etthantare vibbhantāti dissati. Yu. bhantagāvī.
Sambahulā   bhikkhū   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā  kho  te  bhikkhū
bhagavantaṃ   etadavocuṃ   yo   so   bhante   pukkusāti   nāma  kulaputto
bhagavatā    saṅkhittena   ovādena   ovadito   so   kālakato   tassa
kā gati ko abhisamparāyoti.
     [697]   Paṇḍito   bhikkhave   pukkusāti  kulaputto  paccapādi  1-
dhammassānudhammaṃ    na    ca    maṃ    dhammādhikaraṇaṃ   viheṭhesi   pukkusāti
bhikkhave   kulaputto   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Dhātuvibhaṅgasuttaṃ niṭṭhitaṃ dasamaṃ.
                      ----------
@Footnote: 1 Po. saccavādī.



             The Pali Tipitaka in Roman Character Volume 14 page 434-448. https://84000.org/tipitaka/read/roman_read.php?B=14&A=8655              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=8655              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=673&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=673              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5049              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5049              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]