ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                        Kintisuttaṃ
     [42]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati
baliharaṇe    vanasaṇḍe    .   tatra   kho   bhagavā   bhikkhū   āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   kinti   vo   bhikkhave   mayi   hoti  cīvarahetu  vā  samaṇo
gotamo   dhammaṃ   deseti   piṇḍapātahetu   vā   samaṇo  gotamo  dhammaṃ
deseti   senāsanahetu   vā   samaṇo   gotamo   dhammaṃ   deseti  iti
bhavābhavahetu   vā   samaṇo   gotamo   dhammaṃ   desetīti   .   na  kho
no   bhante   bhagavati   evaṃ   hoti   cīvarahetu   vā  samaṇo  gotamo
dhammaṃ   deseti   piṇḍapātahetu   vā   samaṇo   gotamo  dhammaṃ  deseti
senāsanahetu   vā   samaṇo   gotamo  dhammaṃ  deseti  iti  bhavābhavahetu
vā samaṇo gotamo dhammaṃ desetīti.
     [43]  Na  ca  kira  vo  bhikkhave  mayi  evaṃ  hoti  cīvarahetu vā
samaṇo   gotamo   dhammaṃ   deseti   piṇḍapātahetu  vā  samaṇo  gotamo
dhammaṃ   deseti   senāsanahetu   vā   samaṇo   gotamo  dhammaṃ  deseti
iti    bhavābhavahetu    vā   samaṇo   gotamo   dhammaṃ   desetīti   atha
kinticarahi  1-  vo  bhikkhave  mayi  hotīti  .  evaṃ kho no bhante bhagavati
hoti anukampako bhagavā hitesī anukampaṃ upādāya dhammaṃ desetīti.
@Footnote: 1 Yu. carahīti na dissati. Ma. kiñcarahīti dissati.
     [44]  Evañca  kira  vo  bhikkhave  mayi  hoti  anukampako  bhagavā
hitesī  anukampaṃ  upādāya  dhammaṃ  desetīti  tasmātiha  bhikkhave  ye  vo
mayā   dhammā   abhiññā   desitā   seyyathīdaṃ   cattāro   satipaṭṭhānā
cattāro   *-  sammappadhānā  cattāro  iddhipādā  pañcindriyāni  pañca
balāni   satta   bojjhaṅgā  ariyo  aṭṭhaṅgiko  maggo  tattha  sabbeheva
samaggehi   sammodamānehi   avivadamānehi   sikkhitabbaṃ   .  tesañca  vo
bhikkhave  samaggānaṃ  sammodamānānaṃ  avivadamānānaṃ  sikkhataṃ  siyuṃ  1-  dve
bhikkhū abhidhamme nānāvādā.
     [45]   Tatra  ce  tumhākaṃ  evamassa  imesaṃ  kho  āyasmantānaṃ
atthato   ceva  nānaṃ  byañjanato  ca  nānanti  tattha  yaṃ  bhikkhu  suvacataraṃ
maññeyyātha    so   upasaṅkamitvā   evamassa   vacanīyo   āyasmantānaṃ
kho    atthato    ceva   nānaṃ   byañjanato   ca   nānaṃ   tadimināpetaṃ
āyasmanto   jānātha   yathā   atthato   ca   2-   nānaṃ   byañjanato
ca   nānaṃ   mā   āyasmanto   vivādaṃ   āpajjitthāti   .  athāparesaṃ
ekatopakkhikānaṃ    bhikkhūnaṃ    yaṃ    bhikkhuṃ   suvacataraṃ   maññeyyātha   so
upasaṅkamitvā   evamassa   vacanīyo   āyasmantānaṃ   kho  atthato  ceva
nānaṃ   byañjanato   ca   nānaṃ  tadimināpetaṃ  āyasmanto  jānātha  yathā
atthato   ca  3-  nānaṃ  byañjanato  ca  nānaṃ  mā  āyasmanto  vivādaṃ
āpajjitthāti   .  iti  duggahitaṃ  duggahitato  dhāretabbaṃ  [4]-  duggahitaṃ
duggahitato dhāretvā [4]- yo dhammo yo vinayo so bhāsitabbo.
@Footnote: 1 Ma. Yu. siyaṃsu .  2-3 Ma. Yu. ceva .  4 etthantare Po. sugahitaṃ ... dhāretabbaṃ
@sugahitaṃ ... dhāretvā .  Ma. sugahitaṃ ... dhāretabbaṃ duggahitaṃ ... sugahitaṃ ...
@dhāretvā.
@* mīkār—kṛ´์ khagœ cattaro peḌna cattāro
     [46]   Tatra  ce  tumhākaṃ  evamassa  imesaṃ  kho  āyasmantānaṃ
atthato   hi   kho  nānaṃ  byañjanato  sametīti  tattha  yaṃ  bhikkhuṃ  suvacataraṃ
maññeyyātha    so    upasaṅkamitvā   evamassa   vacīyo   āyasmantānaṃ
kho    atthato    hi   kho   nānaṃ   byañjanato   sameti   tadimināpetaṃ
āyasmanto   jānātha  yathā  atthato  hi  kho  nānaṃ  byañjanato  sameti
mā   āyasmanto  vivādaṃ  āpajjitthāti  .  athāparesaṃ  ekatopakkhikānaṃ
bhikkhūnaṃ   yaṃ   bhikkhuṃ   suvacataraṃ  maññeyyātha  so  upasaṅkamitvā  evamassa
vacanīyo   āyasmantānaṃ  kho  atthato  hi  kho  nānaṃ  byañjanato  sameti
tadimināpetaṃ   āyasmanto   jānātha   yathā   atthato   hi   kho  nānaṃ
byañjanato    sameti    mā   āyasmanto   vivādaṃ   āpajjitthāti  .
Iti   duggahitaṃ   duggahitato   dhāretabbaṃ   sugahitaṃ   sugahitato  dhāretabbaṃ
duggahitaṃ   duggahitato   dhāretvā   sugahitaṃ   sugahitato   dhāretvā  yo
dhammo yo vinayo so bhāsitabbo.
     [47]   Tatra  ce  tumhākaṃ  evamassa  imesaṃ  kho  āyasmantānaṃ
atthato  hi  kho  sameti  byañjanato  nānanti  .  tattha  yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha    so   upasaṅkamitvā   evamassa   vacanīyo   āyasmantānaṃ
kho    atthato    hi   kho   sameti   byañjanato   nānaṃ   tadimināpetaṃ
āyasmanto   jānātha   yathā   atthato   hi   kho   sameti  byañjanato
nānaṃ   appamattakaṃ   kho   panetaṃ   yadidaṃ   byañjanaṃ   mā   āyasmanto
appamattake   1-  vivādaṃ  āpajjitthāti  .  athāparesaṃ  ekatopakkhikānaṃ
@Footnote: 1 Yu. appamattakehi.
Bhikkhūnaṃ   yaṃ   bhikkhuṃ   suvacataraṃ  maññeyyātha  so  upasaṅkamitvā  evamassa
vacanīyo   āyasmantānaṃ   kho   atthato   hi   kho   sameti  byañjanato
nānaṃ   tadimināpetaṃ   āyasmanto   jānātha   atthato   hi  kho  sameti
byañjanato    nānaṃ   appamattakaṃ   kho   panetaṃ   yadidaṃ   byañjanaṃ   mā
āyasmanto    appamattake   vivādaṃ   āpajjitthāti   .   iti   sugahitaṃ
sugahitato    dhāretabbaṃ    duggahitaṃ    duggahitato    dhāretabbaṃ   sugahitaṃ
sugahitato   dhāretvā   duggahitaṃ   duggahitato   dhāretvā   yo  dhammo
yo vinayo so bhāsitabbo.
     [48]   Tatra  ce  tumhākaṃ  evamassa  imesaṃ  kho  āyasmantānaṃ
atthato  ceva  sameti  byañjanato  ca  sametīti  .  tattha yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha    so   upasaṅkamitvā   evamassa   vacanīyo   āyasmantānaṃ
kho   atthato   ceva   sameti   byañjanato   ca   sameti   tadimināpetaṃ
āyasmanto   jānātha   yathā   atthato   ceva   sameti  byañjanato  ca
sameti    mā    āyasmanto   vivādaṃ   āpajjitthāti   .   athāparesaṃ
ekatopakkhikānaṃ    bhikkhūnaṃ    yaṃ    bhikkhuṃ   suvacataraṃ   maññeyyātha   so
upasaṅkamitvā   evamassa   vacanīyo   āyasmantānaṃ   kho  atthato  ceva
sameti   byañjanato   ca   sameti   tadimināpetaṃ   āyasmanto   jānātha
yathā   atthato   ceva  sameti  byañjanato  ca  sameti  mā  āyasmanto
vivādaṃ   āpajjitthāti   .   iti   sugahitaṃ  sugahitato  dhāretabbaṃ  sugahitaṃ
sugahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
     [49]  Tesañca  vo  bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ
sikkhataṃ   siyā   aññatarassa   bhikkhuno   āpatti   siyā   vītikkamo  .
Tatra   bhikkhave   na   codanāya  coditabbaṃ  1-  puggalo  upaparikkhitabbo
iti   mayhañca   avihesā   bhavissati   parassa   ca  puggalassa  anupaghāto
paro   hi   puggalo  akkodhano  anupanāhī  adaḷhadiṭṭhī  2-  supaṭinissaggī
sakkomi  cāhaṃ  etaṃ  puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetunti.
Sace    bhikkhave    evamassa    kallaṃ    vacanāya    .    sace   pana
bhikkhave   evamassa  mayhaṃ  kho  avihesā  bhavissati  parassa  ca  puggalassa
upaghāto   paro   hi  puggalo  kodhano  upanāhī  daḷhadiṭṭhī  supaṭinissaggī
sakkomi    cāhaṃ    etaṃ    puggalaṃ    akusalā   vuṭṭhāpetvā   kusale
patiṭṭhāpetuṃ    appamattakaṃ    kho    panetaṃ   yadidaṃ   parassa   puggalassa
upaghāto    atha    kho   etadeva   bahutaraṃ   svāhaṃ   sakkomi   etaṃ
puggalaṃ  akusalā  vuṭṭhāpetvā  kusale  patiṭṭhāpetunti  .  sace  bhikkhave
evamassa kallaṃ vacanāya.
     {49.1} Sace pana bhikkhave evamassa mayhaṃ kho vihesā bhavissati parassa
puggalassa  anupaghāto  paro  hi  puggalo  akkodhano  anupanāhī  daḷhadiṭṭhī
supaṭinissaggī  sakkomi  cāhaṃ  etaṃ  puggalaṃ  akusalā  vuṭṭhāpetvā  kusale
patiṭṭhāpetuṃ  appamattakaṃ  kho  panetaṃ  yadidaṃ mayhaṃ vihesā atha kho etadeva
bahutaraṃ   svāhaṃ   sakkomi   etaṃ  puggalaṃ  akusalā  vuṭṭhāpetvā  kusale
@Footnote: 1 Sī. taritabubaṃ. 2 Sī. adandadiṭṭhī. Yu. adandhadiṭṭhīti dissati.
Patiṭṭhāpetunti. Sace bhikkhave evamassa kallaṃ vacanāya.
     {49.2}  Sace  pana  bhikkhave evamassa mayhañca kho vihesā bhavissati
parassa   ca   puggalassa   upaghāto  paro  hi  puggalo  kodhano  upanāhī
daḷhadiṭṭhī    duppaṭinissaggī    sakkomi   cāhaṃ   etaṃ   puggalaṃ   akusalā
vuṭṭhāpetvā   kusale   patiṭṭhāpetuṃ   appamattakaṃ   kho   panetaṃ   yadidaṃ
mayhañca  vihesā  [1]-  parassa  ca  puggalassa upaghāto atha kho etadeva
bahutaraṃ    svāhaṃ    sakkomi    etaṃ   puggalaṃ   akusalā   vuṭṭhāpetvā
kusale   patiṭṭhāpetunti  .  sace  bhikkhave  evamassa  kallaṃ  vacanāya .
Sace   pana   bhikkhave  evamassa  mayhañca  kho  vihesā  bhavissati  parassa
ca    puggalassa    upaghāto   paro   hi   puggalo   kodhano   upanāhī
daḷhadiṭṭhī   duppaṭinissaggī   na   cāhaṃ   sakkomi   etaṃ  puggalaṃ  akusalā
vuṭṭhāpetvā   kusale   patiṭṭhāpetunti   .   evarūpe  [2]-  puggale
upekkhā nātimaññitabbā.
     [50]  Tesañca  vo  bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ
sikkhataṃ    aññamaññassa    vacīsaṅkhāro   3-   uppajjeyya   diṭṭhipaḷāso
cetaso   āghāto   appaccayo   anabhiraddhi   .  tattha  ekatopakkhikānaṃ
bhikkhūnaṃ   yaṃ   bhikkhuṃ   suvacataraṃ  maññeyyātha  so  upasaṅkamitvā  evamassa
vacanīyo    yanno    āvuso    amhākaṃ    samaggānaṃ    sammodamānānaṃ
avivadamānānaṃ    sikkhataṃ    aññamaññassa    3-   vacīsaṅkhāro   uppanno
diṭṭhipaḷāso   cetaso   āghāto   appaccayo  anabhiraddhi  taṃ  jānamāno
samaṇo   garaheyyāti   .   sammā   byākaramāno  bhikkhave  bhikkhu  evaṃ
@Footnote: 1 Ma. etthantare  bhavissatīti dissati .   2 Ma. Yu. etthantare bhikkhaveti
@ālapanaṃ dissati .   3 Ma. sabbattha vacīsaṅkhāro.
Byākareyya    yanno    āvuso   amhākaṃ   samaggānaṃ   sammodamānānaṃ
avivadamānānaṃ   sikkhataṃ   aññamaññassa  vacīsaṅkhāro  uppanno  diṭṭhipaḷāso
cetaso     āghāto     appaccayo     anabhiraddhi    taṃ    jānamāno
samaṇo   garaheyyāti   .   etampanāvuso   dhammaṃ   appahāya   nibbānaṃ
sacchikareyyāti  .  sammā  byākaramāno  bhikkhave  bhikkhu evaṃ byākareyya
etaṃ kho āvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti.
     {50.1}   Athāparesaṃ  ekatopakkhikānaṃ  bhikkhūnaṃ  yaṃ  bhikkhuṃ  suvacataraṃ
maññeyyātha   so   upasaṅkamitvā   evamassa   vacanīyo  yanno  āvuso
amhākaṃ   samaggānaṃ   sammodamānānaṃ   avivadamānānaṃ  sikkhataṃ  aññamaññassa
vacīsaṅkhāro   uppanno   diṭṭhipaḷāso   cetaso   āghāto   appaccayo
anabhiraddhi   taṃ  jānamāno  samaṇo  garaheyyāti  .  sammā  byākaramāno
bhikkhave   bhikkhu   evaṃ  byākareyya  yanno  āvuso  amhākaṃ  samaggānaṃ
sammodamānānaṃ        avivadamānānaṃ        sikkhataṃ        aññamaññassa
vacīsaṅkhāro   uppanno   diṭṭhipaḷāso   cetaso   āghāto   appaccayo
anabhiraddhi taṃ jānamāno samaṇo garaheyyāti.
     {50.2} Etampanāvuso dhammaṃ appahāya [1]- nibbānaṃ sacchikareyyāti
sammā  byākaramāno  bhikkhave  bhikkhu  evaṃ  byākareyya etaṃ kho āvuso
dhammaṃ   appahāya  na  nibbānaṃ  sacchikareyyāti  .  tañce  bhikkhave  bhikkhuṃ
pare  evaṃ  puccheyyuṃ  āyasmatā  no  ete bhikkhū akusalā vuṭṭhāpetvā
kusale   patiṭṭhāpitāti   .   sammā  byākaramāno  bhikkhave  bhikkhu  evaṃ
@Footnote: 1 Po. Yu. itoparaṃ nasaddo dissati.
Byākareyya   idhāhaṃ   āvuso   yena   bhagavā  tenupasaṅkamiṃ  tassa  me
bhagavā  dhammaṃ  deseti  1-  tassāhaṃ  2-  dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ
taṃ   te   bhikkhū  dhammaṃ  sutvā  akusalā  vuṭṭhahiṃsu  kusale  patiṭṭhahiṃsūti .
Evaṃ   byākaramāno  kho  bhikkhave  bhikkhu  na  cevattānukkaṃseti  na  paraṃ
vambheti   dhammassa   cānudhammaṃ   byākaroti   na   ca   koci  sahadhammiko
vādānuvādo gārayhaṭṭhānaṃ āgacchatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                   Kintisuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------
@Footnote: 1 Ma. Yu. desesi .  2 Ma. Yu. tāhaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 41-48. https://84000.org/tipitaka/read/roman_read.php?B=14&A=803              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=803              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=42&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=42              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=459              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=459              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]