ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page400.

Saḷāyatanavibhaṅgasuttaṃ [617] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca saḷāyatanavibhaṅgaṃ vo bhikkhave desissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evambhanteti kho te bhikkhū bhagavato paccassosuṃ. [618] Bhagavā etadavoca cha ajjhattikāni āyatanāni veditabbāni cha bāhirāni āyatanāni veditabbāni cha viññāṇakāyā veditabbā cha phassakāyā veditabbā aṭṭhārasa manopavicārā veditabbā chattiṃsa sattapadā veditabbā tatrīdaṃ nissāya idaṃ pajahatha tayo satipaṭṭhānā yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati so vuccati yoggācariyānaṃ anuttaro purisadammasārathīti ayamuddeso saḷāyatanavibhaṅgassa. [619] Cha ajjhattikāni āyatanāni veditabbānīti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ . cha ajjhattikāni āyatanāni veditabbānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [620] Cha bāhirāni āyatanāni veditabbānīti iti kho panetaṃ

--------------------------------------------------------------------------------------------- page401.

Vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ . cha bāhirāni āyatanāni veditabbānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [621] Cha viññāṇakāyā veditabbāti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ . cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ . cha viññāṇakāyā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [622] Cha phassakāyā veditabbāti iti kho panetaṃ vuttaṃ . Kiñcetaṃ paṭicca vuttaṃ . cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso . cha phassakāyā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [623] Aṭṭhārasa manopavicārā veditabbāti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati domanassaṭṭhānīyaṃ rūpaṃ upavicarati upekkhaṭṭhānīyaṃ rūpaṃ upavicarati . sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati domanassaṭṭhānīyaṃ dhammaṃ upavicarati upekkhaṭṭhānīyaṃ dhammaṃ upavicarati . iti cha somanassūpavicārā cha domanassūpavicārā cha upekkhūpavicārā . aṭṭhārasa manopavicārā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

--------------------------------------------------------------------------------------------- page402.

[624] Chattiṃsa sattapadā veditabbāti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ . cha gehasitāni somanassāni cha nekkhammasitāni somanassāni cha gehasitāni domanassāni cha nekkhammasitāni domanassāni cha gehasitā upekkhā cha nekkhammasitā upekkhā. [625] Tattha katamāni cha gehasitāni somanassāni. Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ . Sotaviññeyyānaṃ saddānaṃ ... ghānaviññeyyānaṃ gandhānaṃ ... jivhā- viññeyyānaṃ rasānaṃ ... kāyaviññeyyānaṃ phoṭṭhabbānaṃ ... mano- viññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ . Imāni cha gehasitāni somanassāni. [626] Tattha katamāni cha nekkhammasitāni somanassāni . Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ

--------------------------------------------------------------------------------------------- page403.

Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ . Saddānaṃ tveva .pe. gandhānaṃ tveva ... rasānaṃ tveva ... Phoṭṭhabbānaṃ tveva ... dhammānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Imāni cha nekkhammasitāni somanassāni. [627] Tattha katamāni cha gehasitāni domanassāni. Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehasitaṃ domanassaṃ . Sotaviññeyyānaṃ saddānaṃ ... ghānaviññeyyānaṃ gandhānaṃ ... jivhā- viññeyyānaṃ rasānaṃ ... kāyaviññeyyānaṃ phoṭṭhabbānaṃ ... mano- viññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehasitaṃ domanassaṃ. Imāni cha gehasitāni domanassāni. [628] Tattha katamāni cha nekkhammasitāni domanassāni .

--------------------------------------------------------------------------------------------- page404.

Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti kadāssu 1- nāmahaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantīti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ . saddānaṃ tveva ... rasānaṃ tveva ... phoṭṭhabbānaṃ tveva ... dhammānaṃ tveva aniccataṃ viditvā vipariṇāma virāga nirodhaṃ pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti kadāssu 2- nāmahaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantīti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Imāni cha nekkhammasitāni domanassāni. [629] Tattha katamā cha gehasitā upekkhā. Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa [3]- puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa yā evarūpā upekkhā rūpaṃ sā nātivattati tasmā sā upekkhā @Footnote: 1-2 Po. Ma. kudāssu . 3 Po. etthantare mandassāti atthi.

--------------------------------------------------------------------------------------------- page405.

Gehasitāti vuccati . sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya uppajjati upekkhā bālassa mūḷhassa [1]- Puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa yā evarūpā upekkhā dhammaṃ sā nātivattati tasmā sā upekkhā gehasitāti vuccati . imā cha gehasitā upekkhā. [630] Tattha katamā cha nekkhammasitā upekkhā . rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā yā evarūpā upekkhā rūpaṃ sā nātivattati tasmā sā upekkhā nekkhammasitāti vuccati . saddānaṃ tveva ... gandhānaṃ tveva ... Rasānaṃ tveva ... phoṭṭhabbānaṃ tveva ... dhammānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā yā evarūpā upekkhā dhammaṃ sā nātivattati tasmā sā upekkhā nekkhammasitāti vuccati . imā cha nekkhammasitā upekkhā . chattiṃsa sattapadā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. @Footnote: 1 Po. etthantare mandassāti atthi.

--------------------------------------------------------------------------------------------- page406.

[631] Tatrīdaṃ nissāya idaṃ pajahathāti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ . tatra bhikkhave yāni cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni cha gehasitāni somanassāni tāni pajahatha tāni samatikkamatha evametesaṃ pahānaṃ hoti evametesaṃ samatikkamo hoti . tatra bhikkhave yāni cha nekkhammasitāni domanassāni tāni nissāya tāni āgamma yāni cha gehasitāni domanassāni tāni pajahatha tāni samatikkamatha evametesaṃ pahānaṃ hoti evametesaṃ samatikkamo hoti . tatra bhikkhave yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yā cha gehasitā upekkhā tā pajahatha tā samatikkamatha evametāsaṃ pahānaṃ hoti evametāsaṃ samatikkamo hoti . tatra bhikkhave yāni cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni cha nekkhammasitāni domanassāni tāni pajahatha tāni samatikkamatha evametesaṃ pahānaṃ hoti evametesaṃ samatikkamo hoti . tatra bhikkhave yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yāni cha nekkhammasitāni somanassāni tāni pajahatha tāni samatikkamatha evametesaṃ pahānaṃ hoti evametesaṃ samatikkamo hoti. [632] Atthi bhikkhave upekkhā nānattā nānattasitā atthi upekkhā ekattā ekattasitā . katamā ca bhikkhave upekkhā nānattā nānattasitā . atthi bhikkhave upekkhā rūpesu atthi

--------------------------------------------------------------------------------------------- page407.

Saddesu atthi gandhesu atthi rasesu atthi phoṭṭhabbesu [1]- . Ayaṃ bhikkhave upekkhā nānattā nānattasitā . katamā ca bhikkhave upekkhā ekattā ekattasitā . atthi bhikkhave upekkhā ākāsānañcāyatananissitā atthi viññāṇañcāyatananissitā atthi ākiñcaññāyatananissitā atthi nevasaññānāsaññāyatananissitā . Ayaṃ bhikkhave upekkhā ekattā ekattasitā . tatra bhikkhave yāyaṃ upekkhā ekattā ekattasitā taṃ nissāya taṃ āgamma yāyaṃ upekkhā nānattā nānattasitā taṃ pajahatha taṃ samatikkamatha evametissā pahānaṃ hoti evametissā samatikkamo hoti . atammayataṃ 2- bhikkhave nissāya atammayataṃ āgamma yāyaṃ upekkhā ekattā ekattasitā taṃ pajahatha taṃ samatikkamatha evametissā pahānaṃ hoti evametissā samatikkamo hoti . tatrīdaṃ nissāya idaṃ pajahathāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [633] Tayo satipaṭṭhānā yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahatīti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ. [634] Iti 3- bhikkhave satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa sāvakā na sussuyanti 4- na sotaṃ odahanti na aññā cittaṃ @Footnote: 1 Po. etthantare atthi dhammesūti dissati . 2 anupadavaggassa sappurisasutte pana @agammayatāti dissati . 3 Ma. Yu. idha.. 4 Po. Ma. Yu. sabbattha sussūsanti.

--------------------------------------------------------------------------------------------- page408.

Upaṭṭhapenti vokkamma ca satthu sāsanā vattanti . tatra bhikkhave tathāgato na ceva attamano hoti na ca attamanataṃ paṭisaṃvedeti anavassuto ca viharati sato sampajāno idaṃ bhikkhave paṭhamaṃ satipaṭṭhānaṃ yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati. [635] Puna caparaṃ bhikkhave satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo sukhāyāti . tassa ekacce sāvakā na sussuyanti na sotaṃ odahanti na aññā cittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti . ekacce sāvakā sussuyanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti na ca vokkamma satthu sāsanā vattanti . tatra bhikkhave tathāgato na ceva attamano 1- hoti na ca attamanataṃ paṭisaṃvedeti na ca anattamano hoti na ca anattamanataṃ paṭisaṃvedeti attamanatañca anattamanatañca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno idaṃ vuccati bhikkhave dutiyaṃ satipaṭṭhānaṃ yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati. [636] Puna caparaṃ bhikkhave satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo sukhāyāti . tassa sāvakā sussuyanti sotaṃ odahanti aññā @Footnote: 1 Ma. na ceva anattamano hoti na ca anattamanataṃ paṭisaṃvedeti na ca attamano hoti na @ca attamanataṃ paṭisaṃvedeti anattamanatā ca attamanatā ca ...

--------------------------------------------------------------------------------------------- page409.

Cittaṃ upaṭṭhapenti na ca vokkamma satthu sāsanā vattanti . Tatra bhikkhave tathāgato attamano ceva hoti attamanatañca paṭisaṃvedeti anavassuto ca viharati sato sampajāno idaṃ vuccati bhikkhave tatiyaṃ satipaṭṭhānaṃ yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati . tayo satipaṭṭhānā yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahatīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [637] So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . hatthidamakena bhikkhave hatthidammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā . assadamakena bhikkhave assadammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā . godamakena bhikkhave godammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā . tathāgatena [1]- bhikkhave arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati rūpī rūpāni passati ayaṃ paṭhamā disā . ajjhattaṃ arūpasaññī bahiddhā rūpāni passati ayaṃ dutiyā disā . subhanteva adhimutto hoti ayaṃ tatiyā disā . sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ aṭṭhaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ @Footnote: 1 Ma. etthantare hisaddo atthi.

--------------------------------------------------------------------------------------------- page410.

Upasampajja viharati ayaṃ catutthā 1- disā . sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ pañcamī disā . sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ chaṭṭhā disā . sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati ayaṃ sattamī disā . sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ayaṃ aṭṭhamī disā . Tathāgatena bhikkhave arahatā sammāsambuddhena purisadammo sārito imā aṭṭha disā vidhāvati . so vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ. ---------- @Footnote: 1 Ma. catutthī.


             The Pali Tipitaka in Roman Character Volume 14 page 400-410. https://84000.org/tipitaka/read/roman_read.php?B=14&A=7961&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=7961&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=617&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=617              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4813              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4813              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]