ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page386.

Mahākammavibhaṅgasuttaṃ [598] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā samiddhi araññakuṭikāyaṃ viharati . atha kho potaliputto paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yenāyasmā samiddhi tenupasaṅkami upasaṅkamitvā āyasmatā samiddhinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [599] Ekamantaṃ nisinno kho potaliputto paribbājako āyasmantaṃ samiddhiṃ etadavoca sammukhā metaṃ āvuso samiddhi samaṇassa gotamassa sutaṃ sammukhā paṭiggahitaṃ moghaṃ kāyakammaṃ moghaṃ vacīkammaṃ manokammameva saccanti atthi ca sā samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti . mā 1- evaṃ āvuso potaliputta avaca mā bhagavantaṃ abbhācikkha na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya moghaṃ kāyakammaṃ moghaṃ vacīkammaṃ manokammameva saccanti atthi ca kho sā āvuso samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti kīvaciraṃ pabbajitosi āvuso samiddhīti . na ciraṃ āvuso tīṇi vassānīti . etthadāni mayaṃ there bhikkhū kiṃ vakkhāma yatra hi nāma evaṃ navo bhikkhu satthāraṃ parirakkhitabbaṃ maññissati sañcetanikaṃ āvuso samiddhi @Footnote: 1 Po. Ma. mā hevaṃ.

--------------------------------------------------------------------------------------------- page387.

Kammaṃ katvā kāyena vācāya manasā kiṃ so vediyatīti . Sañcetanikaṃ āvuso potaliputta kammaṃ katvā kāyena vācāya manasā dukkhaṃ so vediyatīti . atha kho potaliputto paribbājako āyasmato samiddhissa bhāsitaṃ neva abhinandi nappaṭikkosi anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. [600] Atha kho āyasmā samiddhi acirapakkante potaliputte paribbājake yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā samiddhi yāvatako ahosi potaliputtena paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ āyasmato ānandattherassa ārocesi . evaṃ vutte āyasmā ānando āyasmantaṃ samiddhiṃ etadavoca atthi kho idaṃ āvuso samiddhi kathāpābhataṃ bhagavantaṃ dassanāya āyāmāvuso samiddhi yena bhagavā tenukapasaṅkameyyāma 1- upasaṅkamitvā etamatthaṃ bhagavato āroceyyāma 2- yathā no bhagavā byākarissati tathā naṃ dhāreyyāmāti 3- . evamāvusoti kho āyasmā samiddhi āyasmato ānandassa paccassosi . atha kho āyasmā ca samiddhi āyasmā ca ānando 4- yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi āyasmato samiddhissa @Footnote: 1 Po. Ma. upasaṅkamissāma . 2 Po. Ma. ārocessāma . 3 Ma. dhāressāmāti. @4 Po. Ma. Yu. āyasmā ca ānando āyasmā ca samiddhi.

--------------------------------------------------------------------------------------------- page388.

Potaliputtena paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. [601] Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca dassanampi kho ahaṃ ānanda potaliputtassa paribbājakassa nābhijānāmi kuto panevarūpaṃ kathāsallāpaṃ imināva 1- ānanda samiddhinā moghapurisena potaliputtassa paribbājakassa vibhajabyākaraṇīyo pañho ekaṃsena byākatoti . evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca sace 2- pana bhante āyasmatā samiddhinā idaṃ sandhāya bhāsitaṃ yaṅkiñci vedayitaṃ taṃ dukkhasminti. [602] Evaṃ vutte 3- bhagavā āyasmantaṃ ānandaṃ āmantesi passa kho 4- tvaṃ ānanda imassa udāyissa moghapurisassa ummaggaṃ 5- aññāsiṃ kho ahaṃ ānanda idānevāyaṃ udāyi moghapuriso ummujjamāno ayoniso ummujjissati 6- ādiṃyeva ānanda potaliputtena paribbājakena tisso vedanā pucchitā sacāyaṃ ānanda samiddhi moghapuriso potaliputtassa paribbājakassa evaṃ puṭṭho evaṃ byākareyya sañcetanikaṃ āvuso potaliputta kammaṃ katvā kāyena vācāya manasā sukhavedanīyaṃ sukhaṃ so vediyati sañcetanikaṃ āvuso potaliputta kammaṃ katvā kāyena vācāya manasā dukkhavedanīyaṃ dukkhaṃ so vediyati sañcetanikaṃ āvuso potaliputta kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedanīyaṃ adukkhamasukhaṃ so vediyatīti evaṃ @Footnote: 1 Ma. iminā ca . 2 Po. kiṃ pana bhante . 3 Po. Ma. Yu. atha kho. @4 Ma. passasi no tvaṃ. 5 Po. Ma. ummaṅgaṃ. 6 Po. Ma. ummujjissatīti.

--------------------------------------------------------------------------------------------- page389.

Byākaramāno kho ānanda samiddhi moghapuriso potaliputtassa paribbājakassa sammā byākareyya apicānanda te 1- aññatitthiyaparibbājakā bālā abyattā ke ca tathāgatassa mahākammavibhaṅgaṃ jānissanti sace tumhe ānanda suṇeyyātha tathāgatassa mahākammavibhaṅgaṃ vibhajantassāti 2- . etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā mahākammavibhaṅgaṃ vibhajeyya bhagavato sutvā bhikkhū dhāressantīti . tenahānanda suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evambhanteti kho āyasmā ānando bhagavato paccassosi. [603] Bhagavā etadavoca cattārome ānanda puggalā santo saṃvijjamānā lokasmiṃ . katame cattāro . idhānanda ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti abhijjhālu hoti byāpannacitto hoti micchādiṭṭhī hoti so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . idha panānanda ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti kāmesumicchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti abhijjhālu hoti byāpannacitto hoti micchādiṭṭhī hoti so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . idhānanda @Footnote: 1 Po. keci. Ma. Yu. ke ca . 2 Yu. bhajantassāti.

--------------------------------------------------------------------------------------------- page390.

Ekacco puggalo idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . idha panānanda ekacco puggalo idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. [604] Idhānanda ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati . yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisuṇavāciṃ 1- pharusavāciṃ samphappalāpiṃ abhijjhāluṃ byāpannacittaṃ micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passati apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ . so evamāha atthi kira bho pāpakāni kammāni @Footnote: 1 Po. Ma. ... vācaṃ.

--------------------------------------------------------------------------------------------- page391.

Atthi duccaritassa vipāko amāhaṃ 1- puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesumicchācāriṃ .pe. micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannanti. So evamāha yo kira bho pāṇātipātī adinnādāyī .pe. Micchādiṭṭhī sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . ye evaṃ jānanti te sammā jānanti ye aññathā jānanti micchā tesaṃ ñāṇanti . iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā 2- abhinivissa voharati idameva saccaṃ moghamaññanti. [605] Idha panānanda ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati . yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati idha pāṇātipātiṃ adinnādāyiṃ .pe. micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ . so evamāha natthi kira bho pāpakāni kammāni natthi duccaritassa vipāko amāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ .pe. micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ @Footnote: 1 Sī. apāhaṃ . 2 Sī. Yu. parāmassa. evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page392.

Saggaṃ lokaṃ upapannanti . so evamāha yo kira bho pāṇātipātī adinnādāyī .pe. micchādiṭṭhī sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . ye evaṃ jānanti te sammā jānanti ye aññathā jānanti micchā tesaṃ ñāṇanti . Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati idameva saccaṃ moghamaññanti. [606] Idhānanda ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati . yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesumicchācārā paṭivirataṃ musāvādā paṭivirataṃ pisuṇāya vācāya paṭivirataṃ pharusāya vācāya paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ abyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ . so evamāha atthi kira bho kalyāṇāni kammāni atthi sucaritassa vipāko amāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ .pe. Sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannanti . so evamāha yo kira bho pāṇātipātā

--------------------------------------------------------------------------------------------- page393.

Paṭivirato adinnādānā paṭivirato .pe. sammādiṭṭhī sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . Ye evaṃ jānanti te sammā jānanti ye aññathā jānanti micchā tesaṃ ñāṇanti . iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati idameva saccaṃ moghamaññanti. [607] Idha panānanda ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati . yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ .pe. Sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passati apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ . so evamāha natthi kira bho kalyāṇāni kammāni natthi sucaritassa vipāko amāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ .pe. sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannanti . so evamāha yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato .pe. sammādiṭṭhī sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . Ye evaṃ jānanti te sammā jānanti ye aññathā jānanti

--------------------------------------------------------------------------------------------- page394.

Micchā tesaṃ ñāṇanti . iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati idameva saccaṃ moghamaññanti. [608] Tatrānanda yvāyaṃ samaṇo vā brāhmaṇo vā evamāha atthi kira bho pāpakāni kammāni atthi duccaritassa vipākoti idamassa anujānāmi . yampi so evamāha amāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāya .pe. micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannanti idampissa anujānāmi . yañca kho so evamāha yo kira bho pāṇātipātī adinnādāyī .pe. micchādiṭṭhī sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti idamassa nānujānāmi . yampi so evamāha ye evaṃ jānanti te sammā jānanti ye aññathā jānanti micchā tesaṃ ñāṇanti idampissa nānujānāmi . yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati idameva saccaṃ moghamaññanti idampissa nānujānāmi taṃ kissa hetu aññathā hi ānanda tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti. [609] Tatrānanda yvāyaṃ samaṇo vā brāhmaṇo vā evamāha natthi kira bho pāpakāni kammāni natthi duccaritassa vipākoti

--------------------------------------------------------------------------------------------- page395.

Idamassa nānujānāmi . yañca kho so evamāha amāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ .pe. micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannanti idamassa anujānāmi . yañca kho so evamāha yo kira bho pāṇātipātī adinnādāyī .pe. micchādiṭṭhī sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti idamassa nānujānāmi . yampi so evamāha ye evaṃ jānanti te sammā jānanti ye aññathā jānanti micchā tesaṃ ñāṇanti idampissa nānujānāmi . yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati idameva saccaṃ moghamaññanti idampissa nānujānāmi taṃ kissa hetu aññathā hi ānanda tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti. [610] Tatrānanda yvāyaṃ samaṇo vā brāhmaṇo vā evamāha atthi kira bho kalyāṇāni kammāni atthi sucaritassa vipākoti idamassa anujānāmi . yampi 1- so evamāha amāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ .pe. Sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannanti idampissa anujānāmi . yañca kho so evamāha yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato .pe. sammādiṭṭhī sabbo so kāyassa bhedā parammaraṇā @Footnote: 1 Yu. yañca kho so.

--------------------------------------------------------------------------------------------- page396.

Sugatiṃ saggaṃ lokaṃ upapajjatīti idamassa nānujānāmi . Yampi so evamāha ye evaṃ jānanti te sammā jānanti ye aññathā jānanti micchā tesaṃ ñāṇanti idampissa nānujānāmi . Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati idameva saccaṃ moghamaññanti idampissa nānujānāmi taṃ kissa hetu aññathā hi ānanda tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti. [611] Tatrānanda yvāyaṃ samaṇo vā brāhmaṇo vā evamāha natthi kira bho kalyāṇāni kammāni natthi sucaritassa vipākoti idamassa nānujānāmi . yañca kho so evamāha amāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ .pe. Sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannanti idamassa anujānāmi . yañca kho so evamāha yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato .pe. sammādiṭṭhī sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti idamassa nānujānāmi . yampi so evamāha ye evaṃ jānanti te sammā jānanti ye aññathā jānanti micchā tesaṃ ñāṇanti idampissa nānujānāmi . yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati

--------------------------------------------------------------------------------------------- page397.

Idameva saccaṃ moghamaññanti idampissa nānujānāmi taṃ kissa hetu aññathā hi ānanda tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti. [612] Tatrānanda yvāyaṃ puggalo idha pāṇātipātī adinnādāyī .pe. micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā tena so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . yañca kho so idha pāṇātipātī hoti adinnādāyī hoti .pe. micchādiṭṭhī hoti . tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti upapajje 1- vā apare vā pariyāye. [613] Tatrānanda yvāyaṃ puggalo idha pāṇātipātī adinnādāyī .pe. micchādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā tena so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . yañca 2- kho so idha pāṇātipātī hoti adinnādāyī hoti .pe. micchādiṭṭhī hoti . tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti upapajje vā apare vā pariyāye. @Footnote: 1 Po. upapajjati. Ma. upapajja. Yu. upapajjaṃ . 2 Yu. sace kho.

--------------------------------------------------------------------------------------------- page398.

[614] Tatrānanda yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato .pe. sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā tena so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . yañca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti .pe. sammādiṭṭhī hoti . tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti upapajje vā apare vā pariyāye. [615] Tatrānanda yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato .pe. sammādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā tena so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . yañca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti .pe. sammādiṭṭhī hoti . tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti upapajje vā apare vā pariyāye.

--------------------------------------------------------------------------------------------- page399.

[616] Iti kho ānanda atthi kammaṃ abhabbaṃ abhabbābhāsaṃ atthi kammaṃ abhabbaṃ bhabbābhāsaṃ atthi kammaṃ bhabbañceva bhabbābhāsañca atthi kammaṃ bhabbaṃ abhabbābhāsanti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Mahākammavibhaṅgasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 386-399. https://84000.org/tipitaka/read/roman_read.php?B=14&A=7686&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=7686&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=598&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=598              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4706              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4706              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]