ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page376.

Cūḷakammavibhaṅgasuttaṃ [579] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho subho māṇavo todeyyaputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [580] Ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca ko nu kho bho gotama hetu ko paccayo yena manussānaṃyeva sataṃ manussabhūtānaṃ dissati hīnappaṇītatā dissanti [1]- Bho gotama manussā appāyukā dissanti dīghāyukā dissanti bahvābādhā dissanti appābādhā dissanti dubbaṇṇā dissanti vaṇṇavanto dissanti appesakkhā dissanti mahesakkhā dissanti appabhogā dissanti mahābhogā dissanti nīcākulīnā dissanti uccākulīnā dissanti appapaññā 2- dissanti paññavanto ko nu kho bho gotama hetu ko paccayo yena manussānaṃyeva sataṃ manussabhūtānaṃ dissati hīnappaṇītatāti. [581] Kammassakā māṇava sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti . na kho ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi @Footnote: 1 Po. Ma. Yu. etthantare hisaddo atthi . 2 Po. Ma. Yu. duppaññā.

--------------------------------------------------------------------------------------------- page377.

Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyanti . tenahi māṇava suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho subho māṇavo todeyyaputto bhagavato paccassosi. [582] Bhagavā etadavoca idha māṇava ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu 1- . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati no ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati appāyuko hoti . appāyukasaṃvattanikā esā māṇava paṭipadā yadidaṃ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu 2-. [583] Idha pana māṇava ekacco itthī vā puriso vā pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati . So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati no ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati sace manussattaṃ @Footnote: 1-2 Po. sabbapāṇabhūtesu.

--------------------------------------------------------------------------------------------- page378.

Āgacchati yattha yattha pacchā jāyati dīghāyuko hoti . Dīghāyukasaṃvattanikā esā māṇava paṭipadā yadidaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. [584] Idha māṇava ekacco itthī vā puriso vā sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati no ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati bahvābādho hoti . bahvābādhasaṃvattanikā esā māṇava paṭipadā yadidaṃ sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. [585] Idha pana māṇava ekacco itthī vā puriso vā sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati no ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati appābādho hoti . appābādhasaṃvattanikā esā māṇava paṭipadā

--------------------------------------------------------------------------------------------- page379.

Yadidaṃ sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. [586] Idha māṇava ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti . So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati no ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati dubbaṇṇo hoti . dubbaṇṇasaṃvattanikā esā māṇava paṭipadā yadidaṃ kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. [587] Idha pana māṇava ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati no ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā

--------------------------------------------------------------------------------------------- page380.

Jāyati pāsādiko hoti . pāsādikasaṃvattanikā esā māṇava paṭipadā yadidaṃ akkodhano hoti anupāyāsabahulo bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. [588] Idha māṇava ekacco itthī vā puriso vā issāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati no ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati appesakkho hoti . Appesakkhasaṃvattanikā esā māṇava paṭipadā yadidaṃ issāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. [589] Idha pana māṇava ekacco itthī vā puriso vā anissāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati no ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati mahesakkho hoti . mahesakkhasaṃvattanikā esā

--------------------------------------------------------------------------------------------- page381.

Māṇava paṭipadā yadidaṃ anissāmanako hoti paralābhasakkāra- garukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. [590] Idha māṇava ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati no ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati appabhogo hoti . Appabhogasaṃvattanikā esā māṇava paṭipadā yadidaṃ na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ. [591] Idha pana māṇava ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati no ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati mahābhogo hoti . mahābhogasaṃvattanikā esā māṇava paṭipadā yadidaṃ dātā hoti samaṇassa vā brāhmaṇassa vā

--------------------------------------------------------------------------------------------- page382.

Annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ. [592] Idha māṇava ekacco itthī vā puriso vā thaddho hoti atimānī abhivādetabbaṃ na abhivādeti paccuṭṭhātabbaṃ na paccuṭṭheti āsanārahassa āsanaṃ na deti maggārahassa maggaṃ na deti sakkātabbaṃ na sakkaroti garukātabbaṃ na garukaroti mānetabbaṃ na māneti pūjetabbaṃ na pūjeti . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati no ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati nīcākulīno hoti . Nīcākulīnasaṃvattanikā esā māṇava paṭipadā yadidaṃ thaddho hoti atimānī abhivādetabbaṃ na abhivādeti paccuṭṭhātabbaṃ na paccuṭṭheti āsanārahassa āsanaṃ na deti maggārahassa maggaṃ na deti sakkātabbaṃ na sakkaroti garukātabbaṃ na garukaroti mānetabbaṃ na māneti pūjetabbaṃ na pūjeti. [593] Idha pana māṇava ekacco itthī vā puriso vā atthaddho hoti anatimānī abhivādetabbaṃ abhivādeti paccuṭṭhātabbaṃ paccuṭṭheti āsanārahassa āsanaṃ deti maggārahassa maggaṃ deti sakkātabbaṃ sakkaroti garukātabbaṃ garukaroti mānetabbaṃ māneti pūjetabbaṃ pūjeti . so tena kammena evaṃ samattena evaṃ

--------------------------------------------------------------------------------------------- page383.

Samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati no ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati uccākulīno hoti . uccākulīnasaṃvattanikā esā māṇava paṭipadā yadidaṃ atthaddho hoti anatimānī abhivādetabbaṃ abhivādeti paccuṭṭhātabbaṃ paccuṭṭheti āsanārahassa āsanaṃ deti maggārahassa maggaṃ deti sakkātabbaṃ sakkaroti garukātabbaṃ garukaroti mānetabbaṃ māneti pūjetabbaṃ pūjeti. [594] Idha māṇava ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti kiṃ bhante kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me kariyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti kiṃ vā pana me kariyamānaṃ dīgharattaṃ hitāya sukhāya hotīti . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati no ce kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati duppañño hoti . duppaññasaṃvattanikā esā māṇava paṭipadā yadidaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti kiṃ bhante kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ kiṃ sevitabbaṃ kiṃ na

--------------------------------------------------------------------------------------------- page384.

Sevitabbaṃ kiṃ me kariyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti kiṃ vā pana me kariyamānaṃ dīgharattaṃ hitāya sukhāya hotīti. [595] Idha pana māṇava ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti kiṃ bhante kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me kariyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti kiṃ vā pana me kariyamānaṃ dīgharattaṃ hitāya sukhāya hotīti . so tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati no ce kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati sace manussattaṃ āgacchati yattha yattha pacchā jāyati mahāpañño hoti . mahāpaññasaṃvattanikā esā māṇava paṭipadā yadidaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti kiṃ bhante kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me kariyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti kiṃ vā pana me kariyamānaṃ dīgharattaṃ hitāya sukhāya hotīti. [596] Iti kho māṇava appāyukasaṃvattanikā paṭipadā appāyukattaṃ upaneti dīghāyukasaṃvattanikā paṭipadā dīghāyukattaṃ upaneti bahvābādha- saṃvattanikā paṭipadā bahvābādhattaṃ upaneti appābādhasaṃvattanikā paṭipadā appābādhattaṃ upaneti dubbaṇṇasaṃvattanikā

--------------------------------------------------------------------------------------------- page385.

Paṭipadā dubbaṇṇattaṃ upaneti pāsādikasaṃvattanikā paṭipadā pāsādikattaṃ upaneti appesakkhasaṃvattanikā paṭipadā appesakkhattaṃ upaneti mahesakkhasaṃvattanikā paṭipadā mahesakkhattaṃ upaneti appabhogasaṃvattanikā paṭipadā appabhogattaṃ upaneti mahābhogasaṃvattanikā paṭipadā mahābhogattaṃ upaneti nīcākulīnasaṃvattanikā paṭipadā nīcākulīnattaṃ upaneti uccākulīnasaṃvattanikā paṭipadā uccākulīnattaṃ upaneti duppaññasaṃvattanikā paṭipadā duppaññattaṃ upaneti mahāpaññasaṃvattanikā paṭipadā mahāpaññattaṃ upaneti . kammassakā māṇava sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti. [597] Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti . Evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Cūḷakammavibhaṅgasuttaṃ niṭṭhitaṃ pañcamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 376-385. https://84000.org/tipitaka/read/roman_read.php?B=14&A=7484&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=7484&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=579&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=579              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4555              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4555              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]