ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page273.

Bhūmijasuttaṃ [405] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho āyasmā bhūmijo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho jayaseno rājakumāro yenāyasmā bhūmijo tenupasaṅkami upasaṅkamitvā āyasmatā bhūmijena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [406] Ekamantaṃ nisinno kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ etadavoca santi bho bhūmija eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino āsañcepi karitvā brahmacariyaṃ caranti 1- abhabbā phalassa adhigamāya anāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya āsañca anāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāyāti idha bhoto bhūmijassa satthā kiṃvādī kiṃdiṭṭhī 2- kimakkhāyīti. [407] Na kho metaṃ rājakumāra bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyya āsañcepi karitvā ayoniso brahmacariyaṃ caranti abhabbā phalassa @Footnote: 1 Yu. sabbattha carati abhabboti dissati . 2 Po. Ma. Yu. kiṃdiṭṭhīti @ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page274.

Adhigamāya anāsañcepi karitvā ayoniso brahmacariyaṃ caranti abhabbā phalassa adhigamāya āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti abhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā ayoniso brahmacariyaṃ caranti abhabbā phalassa adhigamāya āsañcepi karitvā yoniso brahmacariyaṃ caranti bhabbā phalassa adhigamāya anāsañcepi karitvā yoniso brahmacariyaṃ caranti bhabbā phalassa adhigamāya āsañca anāsañcepi karitvā yoniso brahmacariyaṃ caranti bhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā yoniso brahmacariyaṃ caranti bhabbā phalassa adhigamāyāti na kho metaṃ rājakumāra bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyyāti. Sace [1]- bhoto bhūmijassa satthā evaṃvādī evaṃdiṭṭhī evamakkhāyī addhā bhoto bhūmijassa satthā sabbesaṃyeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti . atha kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ sakeneva thālipākena parivisi. [408] Atha kho āyasmā bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā bhūmijo bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṃ tenupasaṅkamiṃ @Footnote: 1 Ma. Yu. etthantare khosaddo atthi.

--------------------------------------------------------------------------------------------- page275.

Upasaṅkamitvā paññatte āsane nisīdiṃ . atha kho bhante jayaseno rājakumāro yenāhaṃ tenupasaṅkami upasaṅkamitvā mayā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho bhante jayaseno rājakumāro maṃ etadavoca santi bho bhūmija eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino āsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya anāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya āsañca anāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāyāti idha bhoto bhūmijassa satthā kiṃvādī kiṃdiṭṭhī kimakkhāyīti. {408.1} Evaṃ vutte ahaṃ bhante jayasenaṃ rājakumāraṃ etadavocaṃ na kho metaṃ rājakumāra bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyya āsañcepi karitvā ayoniso brahmacariyaṃ caranti abhabbā phalassa adhigamāya anāsañcepi karitvā ayoniso brahmacariyaṃ caranti abhabbā phalassa adhigamāya āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti abhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā ayoniso brahmacariyaṃ caranti abhabbā phalassa adhigamāya āsañcepi karitvā yoniso brahmacariyaṃ caranti bhabbā phalassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ...

--------------------------------------------------------------------------------------------- page276.

Nevāsaṃnānāsañcepi karitvā yoniso brahmacariyaṃ caranti bhabbā phalassa adhigamāyāti na kho metaṃ rājakumāra bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ byākareyyāti. Sace bhoto bhūmijassa satthā evaṃvādī evaṃdiṭṭhī evamakkhāyī addhā bhoto bhūmijassa satthā sabbesaṃyeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti . kaccāhaṃ bhante evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa cānudhammaṃ byākaromi na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ āgacchatīti. [409] Taggha tvaṃ bhūmija evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me 1- hosi na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ āgacchati . ye hi keci bhūmija samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya anāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya āsañca anāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya taṃ kissa hetu @Footnote: 1 Yu. bhagavatoti dissati.

--------------------------------------------------------------------------------------------- page277.

Ayoniso 1- bhūmija phalassa adhigamāya. [410] Seyyathāpi bhūmija puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākīritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya āsañcepi karitvā vālikaṃ doṇiyā ākīritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya abhabbo telassa adhigamāya anāsañcepi karitvā vālikaṃ doṇiyā ākīritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya abhabbo telassa adhigamāya āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākīritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya abhabbo telassa adhigamāya nevāsaṃnānāsañcepi karitvā vālikaṃ doṇiyā ākīritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya abhabbo telassa adhigamāya taṃ kissa hetu ayoniso bhūmija telassa adhigamāya evameva kho {410.1} bhūmija ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhiṃgamāya anāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya āsañca anāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya taṃ kissa hetu ayoniso bhūmija phalassa adhigamāya. @Footnote: 1 Ma. Yu. sabbattha ayoni hesāti dissati.

--------------------------------------------------------------------------------------------- page278.

[411] Seyyathāpi bhūmija puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñjeyya āsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya abhabbo khīrassa adhigamāya anāsañcepi karitvā .pe. nevāsaṃnānāsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya abhabbo khīrassa adhigamāya taṃ kissa hetu ayoniso bhūmija khīrassa adhigamāya evameva kho bhūmija ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino .pe. Micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya taṃ kissa hetu ayoniso bhūmija phalassa adhigamāya. [412] Seyyathāpi bhūmija puriso navanītatthiko 1- navanītagavesī navanītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā matthena āviñjeyya āsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñjeyya abhabbo navanītassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... nevāsaṃnānāsañcepi karitvā udakaṃ kalase āsiñcitvā matthena āviñjeyya abhabbo navanītassa adhigamāya taṃ kissa hetu ayoniso bho bhūmija navanītassa adhigamāya evameva kho bhūmija ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino .pe. micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti @Footnote: 1 Yu. nonīta ....

--------------------------------------------------------------------------------------------- page279.

Abhabbā phalassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya taṃ kissa hetu ayoniso bho bhūmija phalassa adhigamāya. [413] Seyyathāpi bhūmija puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya āsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya 1- abhabbo aggissa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... nevāsaṃnānāsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya abhabbo aggissa adhigamāya taṃ kissa hetu ayoniso bhūmija aggissa adhigamāya evameva kho bhūmija ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino .pe. micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... Nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti abhabbā phalassa adhigamāya taṃ kissa hetu ayoniso bhūmija phalassa adhigamāya. [414] Ye ca 2- kho keci bhūmija samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhino te āsañcepi karitvā @Footnote: 1 Ma. abhimantheyya . 2 Ma. Yu. ye hi keci.

--------------------------------------------------------------------------------------------- page280.

Brahmacariyaṃ caranti bhabbā phalassa adhigamāya anāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya āsañca anāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya taṃ kissa hetu yoniso bhūmija phalassa adhigamāya. [415] Seyyathāpi bhūmija puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhaṃ doṇiyā ākīritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya āsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākīritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya bhabbo telassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... Nevāsaṃnānāsañcepi karitvā tilapiṭṭhaṃ doṇiyā ākīritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya bhabbo telassa adhigamāya taṃ kissa hetu yoniso bhūmija telassa adhigamāya evameva kho bhūmija ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino .pe. sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya taṃ kissa hetu yoniso bhūmija phalassa adhigamāya. [416] Seyyathāpi bhūmija puriso khīratthiko khīragavesī khīrapariyesanaṃ

--------------------------------------------------------------------------------------------- page281.

Caramāno gāviṃ taruṇavacchaṃ thanato āviñjeyya āsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya bhabbo khīrassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... Nevāsaṃnānāsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya bhabbo khīrassa adhigamāya taṃ kissa hetu yoniso bhūmija khīrassa adhigamāya evameva kho bhūmija ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino .pe. sammāsamādhino te āsañcepi karitvā ... Āsañca anāsañcepi karitvā ... nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya taṃ kissa hetu yoniso bhūmija phalassa adhigamāya. [417] Seyyathāpi bhūmija puriso navanītatthiko navanītagavesī navanītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā matthena āviñjeyya āsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya bhabbo navanītassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... nevāsaṃnānāsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya bhabbo navanītassa adhigamāya taṃ kissa hetu yoniso bhūmija navanītassa adhigamāya evameva kho bhūmija ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino .pe. Sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya anāsañcepi karitvā ... āsañca anāsañcepi

--------------------------------------------------------------------------------------------- page282.

Karitvā ... nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya taṃ kissa hetu yoniso bhūmija phalassa adhigamāya. [418] Seyyathāpi bhūmija puriso aggitthiko aggigavesī aggipariyesanaṃ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimattheyya bhabbo aggissa adhigamāya āsañcepi karitvā ... Anāsañcepi karitvā ... āsañca anāsañcepi karitvā ... Nevāsaṃnānāsañcepi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimattheyya bhabbo aggissa adhigamāya taṃ kissa hetu yoniso bhūmija aggissa adhigamāya evameva kho bhūmija ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā .pe. Sammāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya anāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya āsañca anāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti bhabbā phalassa adhigamāya taṃ kissa hetu yoniso bhūmija phalassa adhigamāya. [419] Sace kho [1]- bhūmija jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuṃ anacchariyaṃ te jayaseno rājakumāro pasīdeyya pasanno ca te pasannākāraṃ kareyyāti . kuto pana maṃ bhante @Footnote: 1 Po. Ma. etthantare tanti atthi.

--------------------------------------------------------------------------------------------- page283.

Jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti anacchariyā pubbe assutapubbā seyyathāpi bhagavantanti. Idamavoca bhagavā attamano āyasmā bhūmijo bhagavato bhāsitaṃ abhinandīti. Bhūmijasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 14 page 273-283. https://84000.org/tipitaka/read/roman_read.php?B=14&A=5455&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=5455&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=405&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=405              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3682              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3682              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]