ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page255.

Bakkulattheracchariyabbhūtasuttaṃ 1- [380] Evamme sutaṃ ekaṃ samayaṃ āyasmā bakkulo 2- rājagahe viharati veḷuvane kalandakanivāpe . atha kho acelo kassapo āyasmato bakkulassa purāṇagihisahāyo yenāyasmā bakkulo tenupasaṅkami upasaṅkamitvā āyasmatā bakkulena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho acelo kassapo āyasmantaṃ bakkulaṃ etadavoca kīvaciraṃ pabbajitosi āvuso bakkulāti . asīti me āvuso vassāni pabbajitassāti . imehi pana te āvuso bakkula asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevitoti. [381] Na kho maṃ āvuso kassapa evaṃ pucchitabbaṃ imehi pana te āvuso bakkula asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevitoti evañca kho maṃ āvuso kassapa pucchitabbaṃ imehi pana te āvuso bakkula asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbāti . [3]- asīti me āvuso 4- vassāni pabbajitassa nābhijānāmi kāmasaññaṃ uppannapubbanti . yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema . asīti me @Footnote: 1 Yu. bakkulasuttanti dissati . 2 Po. bakulo Ma. bākulo . 3 Yu. etthantare @imehi pana te āvuso bakkula asītiyā vassehi katikkhattuṃ kāmasaññā @uppannapubbātīti dissati. 4 kassapa.

--------------------------------------------------------------------------------------------- page256.

Āvuso vassāni pabbajitassa nābhijānāmi byāpādasaññaṃ ... Vihiṃsāsaññaṃ uppannapubbaṃ yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsāsaññaṃ uppannapubbaṃ idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema. [382] Asīti me āvuso vassāni pabbajitassa nābhijānāmi kāmavitakkaṃ uppannapubbaṃ . yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāmavitakkaṃ uppannapubbaṃ idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema . asīti me āvuso vassāni pabbajitassa nābhijānāmi byāpādavitakkaṃ ... vihiṃsāvitakkaṃ uppannapubbaṃ . yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsāvitakkaṃ uppannapubbaṃ idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema. [383] Asīti me āvuso vassāni pabbajitassa nābhijānāmi gahapaticīvaraṃ sāditā . yampāyasmā bakkulo asītiyā vassehi nābhijānāmi gahapaticīvaraṃ sāditā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema . asīti me āvuso vassāni pabbajitassa nābhijānāmi satthena cīvaraṃ chinditā ... nābhijānāmi sūciyā cīvaraṃ sibbitā ... nābhijānāmi rajanāya cīvaraṃ rajitā ... Nābhijānāmi kaṭhine cīvaraṃ sibbitā ... Nābhijānāmi sabrahmacārīnaṃ 1- cīvarakammaṃ vicāritā ... Nābhijānāmi nimantanaṃ sāditā ... Nābhijānāmi evarūpaṃ cittaṃ uppannapubbaṃ @Footnote: 1 Yu. sabrahmacārī cīvarakamme byāpāritā.

--------------------------------------------------------------------------------------------- page257.

Aho vata maṃ koci nimanteyyāti .pe. nābhijānāmi antaraghare nisīditā ... Nābhijānāmi antaraghare bhuñjitā ... Nābhijānāmi mātugāmassa anubyañjanaso nimittaṃ gahetā ... Nābhijānāmi mātugāmassa dhammaṃ desitā antamaso catuppadampi gāthaṃ ... nābhijānāmi bhikkhunūpassayaṃ upasaṅkamitā ... nābhijānāmi bhikkhuniyā dhammaṃ desitā ... Nābhijānāmi sikkhamānāya dhammaṃ desitā ... nābhijānāmi sāmaṇerāya dhammaṃ desitā ... nābhijānāmi pabbājetā ... nābhijānāmi upasampādetā ... nābhijānāmi nissayaṃ detā ... Nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā ... nābhijānāmi jantāghare nahāyitā ... Nābhijānāmi cuṇṇena nahāyitā ... nābhijānāmi sabrahmacārigattaparikammaṃ 1- sāditā ... Nābhijānāmi ābādhaṃ uppannapubbaṃ antamaso gaddūhanamattampi ... Nābhijānāmi bhesajjaṃ pariharitā 2- antamaso haritakīkhaṇḍampi ... Nābhijānāmi apassenakaṃ apasayitā 3- ... nābhijānāmi seyyaṃ kappetā . yampāyasmā bakkulo asītiyā vassehi nābhijānāmi seyyaṃ kappetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema. [384] Asīti me āvuso vassāni pabbajitassa nābhijānāmi gāmantasenāsane vassaṃ upagantā . yampāyasmā bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema . sattāhameva @Footnote: 1 Yu. kamme byāpajjitā. Ma. vicāritā . 2 Ma. upaharitā . 3 Yu. apassetā.

--------------------------------------------------------------------------------------------- page258.

Kho ahaṃ āvuso sāraṇo 1- raṭṭhapiṇḍaṃ bhuñjiṃ atha aṭṭhamiyaṃ aññā udapādi . yampāyasmā bakkulo sattāhameva sāraṇo raṭṭhapiṇḍaṃ bhuñji atha aṭṭhamiyaṃ aññā udapādi idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema. [385] Labheyyāhaṃ āvuso bakkula imasmiṃ dhammavinaye pabbajjaṃ labheyyaṃ upasampadanti . alattha kho acelo kassapo imasmiṃ dhammavinaye pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro kho panāyasmā kassapo arahataṃ ahosi. [386] Atha kho āyasmā bakkulo aparena samayena apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamitvā evamāha abhikkamathāyasmanto abhikkamathāyasmanto ajja me parinibbānaṃ bhavissatīti . yampāyasmā bakkulo apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamitvā evamāha abhikkamathāyasmanto abhikkamathāyasmanto ajja me parinibbānaṃ bhavissatīti idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhāremāti. @Footnote: 1 Po. Ma. saraṇo. Yu. sāṇo. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page259.

[387] Atha kho āyasmā bakkulo majjhe bhikkhusaṅghassa nisinnako parinibbāyi . yampāyasmā bakkulo majjhe bhikkhusaṅghassa nisinnako parinibbāyi idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhāremāti. Bakkulattheracchariyabbhūtasuttaṃ niṭṭhitaṃ catutthaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 14 page 255-259. https://84000.org/tipitaka/read/roman_read.php?B=14&A=5101&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=5101&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=380&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3514              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3514              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]