ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page203.

Kāyagatāsatisuttaṃ [292] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi acchariyaṃ āvuso abbhūtaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhen kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsāti . ayañca kho 1- hidaṃ tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti. [293] Atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi acchariyaṃ āvuso abbhūtaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsāti ayaṃ no bhante antarākathā vippakatā atha bhagavā anuppattoti. @Footnote: 1 Ma. Yu. khosaddo natthi.

--------------------------------------------------------------------------------------------- page204.

[294] Kathaṃ bhāvitā ca bhikkhave kāyagatā sati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā . idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so satova assasati sato passasati . dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti . Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti . sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī passasissāmīti sikkhati . Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati . tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti . Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti 1- samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [295] Puna caparaṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti ṭhito vā ṭhitomhīti pajānāti nisinno vā nisinnomhīti pajānāti sayāno vā sayānomhīti pajānāti . yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti . Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva @Footnote: 1 Ma. Yu. ekodi hoti.

--------------------------------------------------------------------------------------------- page205.

Cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [296] Puna caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti . tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [297] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti . Seyyathāpi bhikkhave ubhatomukhā mūtolī 1- pūrā nānāvihitassa dhaññassa seyyathīdaṃ sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ @Footnote: 1 Po. Ma. putoḷī.

--------------------------------------------------------------------------------------------- page206.

Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulāti evameva kho bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti . tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [298] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe vilaso 1- paṭivibhajitvā nisinno assa evameva kho bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye @Footnote: 1 Po. Ma. bilaso vibhajitvā.

--------------------------------------------------------------------------------------------- page207.

Gehasitā sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [299] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti . tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [300] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kulalehi vā khajjamānaṃ suvāṇehi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti . tassa evaṃ appamattassa .pe. evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [301] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ ...

--------------------------------------------------------------------------------------------- page208.

Aṭṭhisaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ ... aṭṭhisaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ ... aṭṭhikāni apagatanahārusambandhāni disā vidisā vikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena piṭṭhikaṇṭakaṭṭhikaṃ ... aññena sīsakaṭāhaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti . tassa evaṃ appamattassa .pe. evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [302] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni 1- ... Aṭṭhikāni puñjakitāni 2- terovassikāni ... aṭṭhikāni pūtīni cuṇṇakajātāni . So imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti . tassa evaṃ appamattassa .pe. Evampi kho bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [303] Puna caparaṃ bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti . seyyathāpi bhikkhave dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni @Footnote: 1 Po. Ma. saṅkhavaṇṇapaṭibhāgāni . 2 Yu. puñjakajātāni.

--------------------------------------------------------------------------------------------- page209.

Ākīritvā udakena paripphosakaṃ paripphosakaṃ sanneyya . sāssa 1- nahānīyapiṇḍi senhānuggatā senhaparetā santarabāhirā phuṭṭhā snehena [2]- ca paggharanī evameva kho bhikkhave bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti . tassa evaṃ appamattassa .pe. evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [304] Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti . seyyathāpi bhikkhave udakarahado ubbhidodako [3]- nevassa puratthimāya disāya udakassāyamukhaṃ na pacchimāya disāya udakassāyamukhaṃ na uttarāya disāya udakassāyamukhaṃ na dakkhiṇāya disāya udakassāyamukhaṃ . devo ca [4]- kālena kālaṃ sammādhāraṃ anuppaveccheyya. Atha kho tasmā [5]- udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya parisanneyya paripūreyya paripphareyya nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa @Footnote: 1 Po. Ma. sāyaṃ . 2 Ma. Yu. etthantare nasaddo atathi . 3 Po. assa. @Ma. Yu. tassa . 4 Ma. nasaddo atthi . 5 Ma. Yu. vasaddo atthi.

--------------------------------------------------------------------------------------------- page210.

Samādhijena pītisukhena apphutaṃ hoti . tassa evaṃ appamattassa .pe. Evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [305] Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti . seyyathāpi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake sambandhāni 1- udakānuggatāni antonimmuggapositāni 2- yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti . tassa evaṃ appamattassa .pe. evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [306] Puna caparaṃ bhikkhave bhikkhu sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti tassa 3- kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti . seyyathāpi @Footnote: 1 Ma. Yu. saṃvaḍḍhāni . 2 Ma. Yu. ...posīni tāni . 3 Po. Ma. nāssa.

--------------------------------------------------------------------------------------------- page211.

Bhikkhave puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti. [307] Yassakassaci bhikkhave kāyagatā sati bhāvitā bahulīkatā antogadhā tassa 1- kusalā dhammā yekeci vijjābhāgiyā. Seyyathāpi bhikkhave yassakassaci mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yākāci samuddaṅgamā evameva kho bhikkhave yassakassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā yekeci vijjābhāgiyā. [308] Yassakassaci bhikkhave kāyagatā sati abhāvitā abahulīkatā labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ . Seyyathāpi bhikkhave puriso garukaṃ silāguḷaṃ allamattikāpuñje pakkhipeyya . taṃ kiṃ maññatha bhikkhave api nu taṃ garukaṃ silāguḷaṃ allamattikāpuñje labhetha otāranti . evaṃ bhante . evameva @Footnote: 1 Ma. vāssa.

--------------------------------------------------------------------------------------------- page212.

Kho bhikkhave yassakassaci kāyagatā sati abhāvitā abahulīkatā labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ. [309] Seyyathāpi bhikkhave sukkhaṃ kaṭṭhaṃ koḷāpaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejodhātuṃ 1- karissāmīti . taṃ kiṃ maññatha bhikkhave api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimatthento 2- aggiṃ abhinibbatteyya tejodhātuṃ kareyyāti . evaṃ bhante . evameva kho bhikkhave yassakassaci kāyagatā sati abhāvitā abahulīkatā labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ. [310] Seyyathāpi bhikkhave udakamaṇiko ritto tuccho ādhāre ṭhapito . atha puriso āgaccheyya udakabhāraṃ ādāya . taṃ kiṃ maññatha bhikkhave api nu so puriso labhetha udakassa nikkhepananti . Evaṃ bhante . evameva kho bhikkhave yassakassaci kāyagatā sati abhāvitā abahulīkatā labhati tassa māro otāraṃ labhati tassa māro ārammaṇaṃ. [311] Yassakassaci bhikkhave kāyagatā sati bhāvitā bahulīkatā na tassa labhati māro otāraṃ na tassa labhati māro ārammaṇaṃ . Seyyathāpi bhikkhave puriso lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake pakkhipeyya . taṃ kiṃ maññatha bhikkhave api nu so puriso taṃ lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake labhetha otāranti . @Footnote: 1 Ma. Yu. tejopātukarissamīti . 2 Ma. abhimanuthenuto.

--------------------------------------------------------------------------------------------- page213.

No hetaṃ bhante . evameva kho bhikkhave yassakassaci kāyagatā sati bhāvitā bahulīkatā na tassa labhati māro otāraṃ na tassa labhati māro ārammaṇaṃ. [312] Seyyathāpi bhikkhave allaṃ kaṭṭhaṃ sasnehaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejodhātuṃ karissāmīti . taṃ kiṃ maññatha bhikkhave api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejodhātuṃ kareyyāti . no hetaṃ bhante. Evameva kho bhikkhave yassakassaci kāyagatā sati bhāvitā bahulīkatā na tassa labhati māro otāraṃ na tassa labhati māro ārammaṇaṃ. [313] Seyyathāpi bhikkhave udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito . atha puriso āgaccheyya udakabhāraṃ ādāya . taṃ kiṃ maññatha bhikkhave api nu so puriso labhetha udakassa nikkhepananti . no hetaṃ bhante . evameva kho bhikkhave yassakassaci kāyagatā sati bhāvitā bahulīkatā na tassa labhati māro otāraṃ na tassa labhati māro ārammaṇaṃ. [314] Yassakassaci bhikkhave kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibyataṃ 1- pāpuṇāti sati satiāyatane . seyyathāpi bhikkhave udakamaṇiko pūro udakassa @Footnote: 1 Po. sakkhitabbataṃ. Ma. sakkhibhabbataṃ.

--------------------------------------------------------------------------------------------- page214.

Samatittiko kākapeyyo ādhāre ṭhapito . tamenaṃ balavā puriso yato yato āpajjeyya 1- āgaccheyya udakanti . evaṃ bhante. Evameva kho bhikkhave yassakassaci kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibyataṃ pāpuṇāti sati satiāyatane. [315] Seyyathāpi bhikkhave same bhūmibhāge caturassā pokkharaṇī [2]- āḷibaddhā pūrā udakassa samatittikā kākapeyyā . tamenaṃ balavā puriso yato yato āḷiṃ paccheyya 3- āgaccheyya udakanti . Evaṃ bhante . evameva kho bhikkhave yassakassaci kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibyataṃ pāpuṇāti sati satiāyatane. [316] Seyyathāpi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito ubhantarapaṭodo 4- . tamenaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatkena paṭodaṃ gahetvā yadicchakaṃ 5- yadicchakaṃ sāreyya 6- evameva kho bhikkhave yassakassaci kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti @Footnote: 1 Po. ālimpaccheyya. Ma. āviñcheyya. Yu. āvajjeyya . 2 Ma. etthantare @assāti dissati . 3 Sī. muñceyya . 4 Sī. odhastapaṭodo. @5 Po. Ma. yenicchakaṃ. 6 Po. sāreyyāti. Ma. lāreyyāpi paccāsāreyyāpi.

--------------------------------------------------------------------------------------------- page215.

Abhiññāsacchikiriyāya tatra tatreva sakkhibyataṃ pāpuṇāti sati satiāyatane. [317] Kāyagatāya bhikkhave satiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhā [1]- aratiratisaho hoti na ca taṃ arati sahati uppannaṃ aratiṃ abhibhuyya viharati . bhayabheravasaho hoti na ca taṃ bhayabheravaṃ sahati uppannaṃ bhayabheravaṃ abhibhuyya viharati . Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātiko hoti . catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī hoti akasiralābhī hoti. {317.1} So anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ .pe. yāva brahmalokāpi kāyena [2]- saṃvatteti . dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike . parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ .p. sadosaṃ vā cittaṃ ... vītadosaṃ vā cittaṃ ... samohaṃ vā cittaṃ ... Vītamohaṃ vā cittaṃ ... Saṅkhittaṃ @Footnote: 1 Yu. etthantare katame dasāti dissanti . 2 Ma. vasaṃ vatteti.

--------------------------------------------------------------------------------------------- page216.

Vā cittaṃ ... vikkhittaṃ vā cittaṃ ... Mahaggataṃ vā cittaṃ ... Amahaggataṃ vā cittaṃ ... sauttaraṃ vā cittaṃ ... Anuttaraṃ vā cittaṃ ... Samāhitaṃ vā cittaṃ ... asamāhitaṃ vā cittaṃ ... Vimuttaṃ vā cittaṃ ... Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. {317.2} So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . kāyagatāya bhikkhave satiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kāyagatāsatisuttaṃ niṭṭhitaṃ navamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 203-216. https://84000.org/tipitaka/read/roman_read.php?B=14&A=4036&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=4036&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=292&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2643              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2643              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]