ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                        Isigilisuttaṃ
     [247]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
isigilismiṃ  pabbate  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [248]   Bhagavā   etadavoca  passatha  no  tumhe  bhikkhave  etaṃ
vebhāraṃ  pabbatanti  .  evambhante  .  etassa  kho  bhikkhave vebhārassa
pabbatassa   aññāva   samaññā   ahosi   aññā   paññatti   .   passatha
no   tumhe   bhikkhave   etaṃ   paṇḍavaṃ   pabbatanti  .  evambhante .
Etassapi    kho    bhikkhave   paṇḍavassa   pabbatassa   aññāva   samaññā
ahosi   aññā   paññatti   .   passatha   no   tumhe   bhikkhave  etaṃ
vepullaṃ  pabbatanti  .  evambhante  .  etassapi  kho bhikkhave vepullassa
pabbatassa   aññāva   samaññā   ahosi   aññā   paññatti   .   passatha
no   tumhe   bhikkhave   etaṃ   gijjhakūṭaṃ  pabbatanti  .  evambhante .
Etassapi    kho   bhikkhave   gijjhakūṭassa   pabbatassa   aññāva   samaññā
ahosi   aññā   paññatti   .   passatha   no   tumhe   bhikkhave   imaṃ
isigiliṃ   pabbatanti   .   evambhante   .   imassa   kho  pana  bhikkhave
isigilissa pabbatassa esāva samaññā ahosi esā paññatti.
     [249]    Bhūtapubbaṃ   bhikkhave   pañca   paccekabuddhasatāni   imasmiṃ
isigilismiṃ   pabbate  ciranivāsino  ahesuṃ  .  te  imaṃ  pabbataṃ  pavisantā
Dissanti   paviṭṭhā   na  dissanti  .  tamenaṃ  manussā  disvā  evamāhaṃsu
ayaṃ  pabbato  ime  isī  gilatīti  isigili  isigilītveva  samaññā udapādi.
Ācikkhissāmi   bhikkhave   paccekabuddhānaṃ   nāmāni  kittayissāmi  bhikkhave
paccekabuddhānaṃ   nāmāni   desissāmi   bhikkhave  paccekabuddhānaṃ  nāmāni
taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evambhanteti jo te bhikkhū
bhagavato paccassosuṃ.
     [250]  Bhagavā etadavoca ariṭṭho nāma bhikkhave paccekasambuddho 1-
imasmiṃ    isigilismiṃ    pabbate    ciranivāsī    ahosi    .   upariṭṭho
nāma   bhikkhave   paccekasambuddho   imasmiṃ  isigilismiṃ  pabbate  ciranivāsī
ahosi   .   tagarasikhī  nāma  bhikkhave  paccekasambuddho  imasmiṃ  isigilismiṃ
pabbate   ciranivāsī   ahosi  .  yasassī  nāma  bhikkhave  paccekasambuddho
imasmiṃ   isigilismiṃ   pabbate   ciranivāsī   ahosi   .   sudassano  nāma
bhikkhave    paccekasambuddho    imasmiṃ    isigilismiṃ   pabbate   ciranivāsī
ahosi   .   piyadassī  nāma  bhikkhave  paccekasambuddho  imasmiṃ  isigilismiṃ
pabbate  ciranivāsī  ahosi  .  gandhāro  nāma  bhikkhave  paccekasambuddho
imasmiṃ   isigilismiṃ   pabbate   ciranivāsī   ahosi   .   piṇḍolo  nāma
bhikkhave    paccekasambuddho    imasmiṃ    isigilismiṃ   pabbate   ciranivāsī
ahosi   .  upāsabho  nāma  bhikkhave  paccekasambuddho  imasmiṃ  isigilismiṃ
pabbate   ciranivāsī   ahosi   .  nitho  nāma  bhikkhave  paccekasambuddho
imasmiṃ   isigilismiṃ   pabbate  ciranivāsī  ahosi  .  tatho  nāma  bhikkhave
@Footnote: 1 Yu. sabbattha paccekabuddho.
Paccekasambuddho   imasmiṃ   isigilismiṃ   pabbate   ciranivāsī   ahosi  .
Sutavā   nāma   bhikkhave   paccekasambuddho   imasmiṃ   isigilismiṃ  pabbate
ciranivāsī   ahosi   .   bhāvitatto   nāma   bhikkhave   paccekasambuddho
imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi.
     [251] Ye sattasārā anighā nirāsā
              paccekamevajjhagamuṃ subodhiṃ
              tesaṃ visallāna naruttamānaṃ
              nāmāni me kittayato suṇātha
              ariṭṭho upariṭṭho tagarasikhī yasassī
              sudassano piyadassī ca buddho 1-
              gandhāro piṇḍolo upāsabho ca
              nitho tatho sutavā bhāvitatto
              sumbho subho methulo 2- aṭṭhamo ca
              athassumegho anigho sudāṭho
              paccekabuddhā bhavanettikhīṇā
              hiṅgū ca hiṅgo ca mahānubhāvā
              dve jālino munino aṭṭhako ca
              atha kosallo 3- buddho atho subāhu
              upanemiso nemiso santacitto
              sacco tatho virajo paṇḍito ca
@Footnote: 1 Ma. susambuddho .  2 matulo .  3 Po. Yu. kosalo.
              Kāḷūpakāḷā vijito jito ca
              aṅgo ca paṅgo ca guticchito 1- ca
              passī jahi upadhiṃ dukkhamūlaṃ
              aparājito mārabalaṃ ajesi
              satthā pavattā sarabhaṅgo lomahaṃso
              uccaṅgamāyo asito anāsavo
              manomayo mānacchido ca bandhumā
              tadādhimutto vimalo ca ketumā
              ketumbarāgo ca mātaṅgo ariyo
              athaccuto accutagāmabyāmako
              sumaṅgalo dabbilo supatiṭṭhito
              asayho khemābhirato ca sorato
              durannayo saṅgho athopi ujjayo
              aparo muni sayho anomanikkamo 2-
              ānanda nando upanando dvādasa
              bhāradvājo antimadehadhārī
              bodhi mahānāmo athopi uttaro
              kesī sikhī sundaro bhāradvājo
@Footnote: 1 Yu. gutijjitoti dissati .  2 Yu. anomanikkhamo .  3 Yu. bhāradvājā.
              Tissūpatissā bhavabandhanacchidā
              upasīdarī 1- taṇhacchido ca sīdarī 1-
              buddho ahu maṅgalo vītarāgo
              usabhacchidā jāliniṃ dukkhamūlaṃ
              santaṃ padaṃ ajjhagamūpaṇīto
              uposatho sundaro saccanāmo
              jeto jayanto padumo uppalo ca
              padumuttaro rakkhito pabbato ca
              mānatthaddho sobhito vītarāgo
              kaṇho ca buddho suvimuttacitto
              ete ca aññe ca mahānubhāvā
              paccekabuddhā bhavanettikhīṇā
              te sabbasaṅgādhigate mahesī
               parinibbute vandatha appameyyeti.
                  Isigilisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
@Footnote: 1 Ma. upasikhi. sikhari.



             The Pali Tipitaka in Roman Character Volume 14 page 175-179. https://84000.org/tipitaka/read/roman_read.php?B=14&A=3483              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=3483              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=247&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=247              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2296              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2296              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]