ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page134.

Sappurisasuttaṃ [178] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca sappurisadhammañca vo bhikkhave desessāmi asappurisadhammañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [179] Bhagavā etadavoca katamo ca bhikkhave asappurisadhammo. Idha bhikkhave asappuriso uccākulā pabbajito hoti . so iti paṭisañcikkhati ahaṃ khomhi uccākulā pabbajito ime panaññe bhikkhū na uccākulā pabbajitāti. So tāya uccākulīnatāya attānukkaṃseti paraṃ vambheti ayaṃ 1- bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi uccākulā pabbajito hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tāya uccākulīnatāya nevattānukkaṃseti na paraṃ vambheti ayaṃ bhikkhave sappurisadhammo. @Footnote: 1 Yu. ayampi.

--------------------------------------------------------------------------------------------- page135.

[180] Puna caparaṃ bhikkhave asappuriso mahākulā pabbajito hoti mahābhogakulā pabbajito hoti uḷārabhogakulā pabbajito hoti . So iti paṭisañcikkhati ahaṃ khomhi uḷārabhogakulā pabbajito ime panaññe na uḷārabhogakulā pabbajitāti . so tāya uḷārabhogatāya attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi uḷārabhogakulā pabbajito hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . So paṭipadaṃyeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [181] Puna caparaṃ bhikkhave asappuriso ñāto hoti yasassī . So iti paṭisañcikkhati ahaṃ khomhi ñāto yasassī ime panaññe bhikkhū appañātā appesakkhāti . So tena ñātattena 1- attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho ñātattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi ñāto hoti yasassī so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha @Footnote: 1 Po. ñātena. Ma. ñattena.

--------------------------------------------------------------------------------------------- page136.

Pujjo so tattha pāsaṃsoti . So 1- tena ñātattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [182] Puna caparaṃ bhikkhave asappuriso lābhī hoti cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānaṃ . so iti paṭisañcikkhati ahaṃ khomhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānanti . so tena lābhena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārānaṃ so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena lābhena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [183] Puna caparaṃ bhikkhave asappuriso bahussuto hoti . so iti paṭisañcikkhati ahaṃ khomhi bahussuto ime panaññe bhikkhū na bahussutāti . so tena bāhusaccena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho bāhusaccena lobhadhammā vā parikkhayaṃ @Footnote: 1 Ma. Yu. so paṭipadaṃyeva antaraṃ karitvā.

--------------------------------------------------------------------------------------------- page137.

Gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi bahussuto hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [184] Puna caparaṃ bhikkhave asappuriso vinayadharo hoti . so iti paṭisañcikkhati ahaṃ khomhi vinayadharo ime panaññe bhikkhū na vinayadharāti . so tena vinayadharattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho vinayadharattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi vinayadharo hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [185] Puna caparaṃ bhikkhave asappuriso dhammakathiko hoti . So iti paṭisañcikkhati ahaṃ khomhi dhammakathiko ime panaññe bhikkhū na dhammakathikāti . so tena dhammakathikattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho dhammakathikattena lobhadhammā

--------------------------------------------------------------------------------------------- page138.

Vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi dhammakathiko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena dhammakathikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [186] Puna caparaṃ bhikkhave asappuriso āraññako 1- hoti. So iti paṭisañcikkhati ahaṃ khomhi āraññako ime panaññe bhikkhū na āraññakāti . so tena āraññakattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho āraññakattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi āraññako hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena āraññakattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [187] Puna caparaṃ bhikkhave asappuriso paṃsukūliko hoti . so iti paṭisañcikkhati ahaṃ khomhi paṃsukūliko ime panaññe bhikkhū na paṃsukūlikāti . so tena paṃsukūlikattena attānukkaṃseti paraṃ @Footnote: 1 Po. Ma. āraññiko.

--------------------------------------------------------------------------------------------- page139.

Vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi paṃsukūliko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [188] Puna caparaṃ bhikkhave asappuriso piṇḍapātiko hoti . So ati paṭisañcikkhati ahaṃ khomhi piṇḍapātiko ime panaññe bhikkhū na piṇḍapātikāti . so tena piṇḍapātikattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi piṇḍapātiko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [189] Puna caparaṃ bhikkhave asappuriso rukkhamūliko hoti . So iti paṭisañcikkhati ahaṃ khomhi rukkhamūliko ime panaññe bhikkhū

--------------------------------------------------------------------------------------------- page140.

Na rukkhamūlikāti . so tena rukkhamūlikattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi rukkhamūliko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [190] Puna caparaṃ bhikkhave asappuriso sosāniko hoti ... Abbhokāsiko hoti ... nesajjiko hoti ... Yathāsanthatiko hoti ... Ekāsaniko hoti . so iti paṭisañcikkhati ahaṃ khomhi ekāsaniko ime panaññe bhikkhū na ekāsanikāti . so tena ekāsanikattena attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . Sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi ekāsaniko hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena ekāsanikattena nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.

--------------------------------------------------------------------------------------------- page141.

[191] Puna caparaṃ bhikkhave asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . so iti paṭisañcikkhati ahaṃ khomhi paṭhamajjhānasamāpattiyā lābhī ime panaññe bhikkhū paṭhamajjhānasamāpattiyā na lābhinoti . so tāya paṭhamajjhānasamāpattiyā attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati paṭhamajjhānasamāpattiyāpi kho agammayatā 1- vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti . So agammayataññeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [192] Puna caparaṃ bhikkhave asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati . so iti paṭisañcikkhati ahaṃ khomhi catutthajjhānasamāpattiyā lābhī ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhinoti . So tāya catutthajjhānasamāpattiyā attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca @Footnote: 1 Yu. atammayatāti dissati . Sī. akammayadā akammayatātī duvidhena dissati. @Ma. atammayāti dissati.

--------------------------------------------------------------------------------------------- page142.

Kho bhikkhave iti paṭisañcikkhati catutthajjhānasamāpattiyāpi kho agammayatā vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti . so agammayataññeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [193] Puna caparaṃ bhikkhave asappuriso [1]- rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . so iti paṭisañcikkhati ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhinoti . So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati ākāsānañcāyatanasamāpattiyāpi kho agammayatā vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti. So agammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [194] Puna caparaṃ bhikkhave asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma 2- anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati . so iti paṭisañcikkhati ahaṃ khomhi viññāṇañcāyatanasamāpattiyā @Footnote: 1 Ma. etthantare sabbasoti dissati . 2 Yu. samatikkamā.

--------------------------------------------------------------------------------------------- page143.

Lābhī ime panaññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhinoti . so tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati viññāṇañcāyatanasamāpattiyāpi kho agammayatā vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti . so agammayataññeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [195] Puna caparaṃ bhikkhave asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati . So iti paṭisañcikkhati ahaṃ khomhi ākiñcaññāyatanasamāpattiyā lābhī ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhinoti . So tāya ākiñcaññāyatanasamāpattiyā attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati ākiñcaññāyatanasamāpattiyāpi kho agammayatā vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti . So agammayataññeva antaraṃ karitvā tāya ākiñcaññāyatana- samāpattiyā nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [196] Puna caparaṃ bhikkhave asappuriso [1]- ākiñcaññāyatanaṃ @Footnote: 1 etthantare sabbasoti dissati.

--------------------------------------------------------------------------------------------- page144.

Samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati . so iti paṭisañcikkhati ahaṃ khomhi nevasaññānāsaññāyatanasamāpattiyā lābhī ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhinoti . so tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo . Sappuriso ca kho bhikkhave iti paṭisañcikkhati nevasaññānāsaññāyatana- samāpattiyāpi kho agammayatā vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti . so agammayataññeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo. [197] Puna caparaṃ bhikkhave sappuriso sabbaso nevasaññā- nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati . paññāyapassa 1- disvā āsavā parikkhīṇā 2- honti. Ayaṃ kho bhikkhave bhikkhu na kiñci maññati na kuhiñci maññati na kenaci maññatīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Sappurisasuttaṃ niṭṭhitaṃ tatiyaṃ. --------- @Footnote: 1 Po. Ma. Yu. paññāyacassa . 2 Yu. parikkhayāpenti.


             The Pali Tipitaka in Roman Character Volume 14 page 134-144. https://84000.org/tipitaka/read/roman_read.php?B=14&A=2650&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=2650&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=178&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=178              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1719              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1719              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]