ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                       Sappurisasuttaṃ
     [178]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca    sappurisadhammañca    vo    bhikkhave   desessāmi
asappurisadhammañca    taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [179]  Bhagavā  etadavoca  katamo  ca  bhikkhave  asappurisadhammo.
Idha   bhikkhave   asappuriso   uccākulā   pabbajito  hoti  .  so  iti
paṭisañcikkhati    ahaṃ    khomhi   uccākulā   pabbajito   ime   panaññe
bhikkhū  na  uccākulā  pabbajitāti. So tāya uccākulīnatāya attānukkaṃseti
paraṃ   vambheti  ayaṃ  1-  bhikkhave  asappurisadhammo  .  sappuriso  ca  kho
bhikkhave    iti    paṭisañcikkhati   na   kho   uccākulīnatāya   lobhadhammā
vā   parikkhayaṃ   gacchanti   dosadhammā  vā  parikkhayaṃ  gacchanti  mohadhammā
vā   parikkhayaṃ   gacchanti   no   cepi  uccākulā  pabbajito  hoti  so
ca    hoti    dhammānudhammapaṭipanno   sāmīcipaṭipanno   anudhammacārī   so
tattha  pujjo  so  tattha  pāsaṃsoti  .  so  paṭipadaṃyeva  antaraṃ  karitvā
tāya   uccākulīnatāya  nevattānukkaṃseti  na  paraṃ  vambheti  ayaṃ  bhikkhave
sappurisadhammo.
@Footnote: 1 Yu. ayampi.
     [180]  Puna  caparaṃ  bhikkhave  asappuriso  mahākulā  pabbajito hoti
mahābhogakulā   pabbajito   hoti   uḷārabhogakulā   pabbajito   hoti .
So    iti    paṭisañcikkhati    ahaṃ   khomhi   uḷārabhogakulā   pabbajito
ime    panaññe    na   uḷārabhogakulā   pabbajitāti   .   so   tāya
uḷārabhogatāya    attānukkaṃseti    paraṃ    vambheti    ayampi   bhikkhave
asappurisadhammo   .   sappuriso   ca   kho   bhikkhave   iti  paṭisañcikkhati
na  kho  uḷārabhogatāya  lobhadhammā  vā  parikkhayaṃ  gacchanti dosadhammā vā
parikkhayaṃ   gacchanti   mohadhammā   vā   parikkhayaṃ   gacchanti   no   cepi
uḷārabhogakulā   pabbajito   hoti   so   ca  hoti  dhammānudhammapaṭipanno
sāmīcipaṭipanno  anudhammacārī  so  tattha  pujjo  so  tattha  pāsaṃsoti .
So  paṭipadaṃyeva  antaraṃ  karitvā  tāya  uḷārabhogatāya  nevattānukkaṃseti
na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
     [181]  Puna  caparaṃ  bhikkhave  asappuriso  ñāto  hoti  yasassī .
So   iti   paṭisañcikkhati   ahaṃ   khomhi   ñāto  yasassī  ime  panaññe
bhikkhū  appañātā  appesakkhāti . So tena ñātattena 1- attānukkaṃseti
paraṃ   vambheti   ayampi   bhikkhave  asappurisadhammo  .  sappuriso  ca  kho
bhikkhave   iti   paṭisañcikkhati   na   kho   ñātattena   lobhadhammā   vā
parikkhayaṃ    gacchanti   dosadhammā   vā   parikkhayaṃ   gacchanti   mohadhammā
vā   parikkhayaṃ  gacchanti  no  cepi  ñāto  hoti  yasassī  so  ca  hoti
dhammānudhammapaṭipanno     sāmīcipaṭipanno     anudhammacārī    so    tattha
@Footnote: 1 Po. ñātena. Ma. ñattena.
Pujjo  so  tattha  pāsaṃsoti . So 1- tena ñātattena nevattānukkaṃseti
na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
     [182]  Puna  caparaṃ  bhikkhave  asappuriso  lābhī hoti cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ    .    so   iti   paṭisañcikkhati
ahaṃ    khomhi   lābhī   cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
ime   panaññe   bhikkhū   na   lābhino  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānanti   .   so   tena   lābhena  attānukkaṃseti  paraṃ
vambheti  ayampi  bhikkhave  asappurisadhammo  .  sappuriso  ca  kho  bhikkhave
iti   paṭisañcikkhati   na  kho  lābhena  lobhadhammā  vā  parikkhayaṃ  gacchanti
dosadhammā   vā   parikkhayaṃ   gacchanti  mohadhammā  vā  parikkhayaṃ  gacchanti
no    cepi    lābhī    hoti   cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ    so   ca   hoti   dhammānudhammapaṭipanno   sāmīcipaṭipanno
anudhammacārī  so  tattha  pujjo  so  tattha  pāsaṃsoti  .  so paṭipadaṃyeva
antaraṃ  karitvā  tena  lābhena  nevattānukkaṃseti  na  paraṃ vambheti ayampi
bhikkhave sappurisadhammo.
     [183]  Puna  caparaṃ  bhikkhave  asappuriso  bahussuto  hoti  .  so
iti    paṭisañcikkhati   ahaṃ   khomhi   bahussuto   ime   panaññe   bhikkhū
na  bahussutāti  .  so  tena  bāhusaccena  attānukkaṃseti  paraṃ  vambheti
ayampi   bhikkhave   asappurisadhammo   .  sappuriso  ca  kho  bhikkhave  iti
paṭisañcikkhati    na    kho    bāhusaccena    lobhadhammā   vā   parikkhayaṃ
@Footnote: 1 Ma. Yu. so paṭipadaṃyeva antaraṃ karitvā.
Gacchanti   dosadhammā   vā   parikkhayaṃ  gacchanti  mohadhammā  vā  parikkhayaṃ
gacchanti  no  cepi  bahussuto  hoti  so  ca  hoti  dhammānudhammapaṭipanno
sāmīcipaṭipanno      anudhammacārī     so     tattha     pujjo     so
tattha  pāsaṃsoti  .  so  paṭipadaṃyeva  antaraṃ  karitvā  tena  bāhusaccena
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
     [184]  Puna  caparaṃ  bhikkhave  asappuriso  vinayadharo  hoti  .  so
iti    paṭisañcikkhati   ahaṃ   khomhi   vinayadharo   ime   panaññe   bhikkhū
na  vinayadharāti  .  so  tena  vinayadharattena  attānukkaṃseti  paraṃ vambheti
ayampi   bhikkhave   asappurisadhammo   .  sappuriso  ca  kho  bhikkhave  iti
paṭisañcikkhati   na   kho  vinayadharattena  lobhadhammā  vā  parikkhayaṃ  gacchanti
dosadhammā   vā   parikkhayaṃ   gacchanti  mohadhammā  vā  parikkhayaṃ  gacchanti
no  cepi  vinayadharo  hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno
anudhammacārī    so    tattha    pujjo    so    tattha   pāsaṃsoti  .
So   paṭipadaṃyeva  antaraṃ  karitvā  tena  vinayadharattena  nevattānukkaṃseti
na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
     [185]   Puna   caparaṃ   bhikkhave  asappuriso  dhammakathiko  hoti .
So    iti   paṭisañcikkhati   ahaṃ   khomhi   dhammakathiko   ime   panaññe
bhikkhū   na   dhammakathikāti   .  so  tena  dhammakathikattena  attānukkaṃseti
paraṃ   vambheti   ayampi   bhikkhave   asappurisadhammo   .   sappuriso   ca
kho   bhikkhave   iti   paṭisañcikkhati   na  kho  dhammakathikattena  lobhadhammā
Vā   parikkhayaṃ   gacchanti   dosadhammā  vā  parikkhayaṃ  gacchanti  mohadhammā
vā   parikkhayaṃ   gacchanti   no   cepi  dhammakathiko  hoti  so  ca  hoti
dhammānudhammapaṭipanno     sāmīcipaṭipanno     anudhammacārī    so    tattha
pujjo   so   tattha   pāsaṃsoti   .   so  paṭipadaṃyeva  antaraṃ  karitvā
tena   dhammakathikattena   nevattānukkaṃseti   na   paraṃ   vambheti   ayampi
bhikkhave sappurisadhammo.
     [186]  Puna  caparaṃ  bhikkhave  asappuriso  āraññako  1-  hoti.
So    iti   paṭisañcikkhati   ahaṃ   khomhi   āraññako   ime   panaññe
bhikkhū   na   āraññakāti   .  so  tena  āraññakattena  attānukkaṃseti
paraṃ   vambheti   ayampi   bhikkhave  asappurisadhammo  .  sappuriso  ca  kho
bhikkhave    iti    paṭisañcikkhati   na   kho   āraññakattena   lobhadhammā
vā   parikkhayaṃ   gacchanti   dosadhammā  vā  parikkhayaṃ  gacchanti  mohadhammā
vā   parikkhayaṃ   gacchanti   no   cepi  āraññako  hoti  so  ca  hoti
dhammānudhammapaṭipanno     sāmīcipaṭipanno     anudhammacārī    so    tattha
pujjo   so   tattha   pāsaṃsoti   .   so  paṭipadaṃyeva  antaraṃ  karitvā
tena   āraññakattena   nevattānukkaṃseti   na   paraṃ   vambheti   ayampi
bhikkhave sappurisadhammo.
     [187]  Puna  caparaṃ  bhikkhave  asappuriso  paṃsukūliko  hoti  .  so
iti    paṭisañcikkhati   ahaṃ   khomhi   paṃsukūliko   ime   panaññe   bhikkhū
na   paṃsukūlikāti   .   so   tena   paṃsukūlikattena   attānukkaṃseti  paraṃ
@Footnote: 1 Po. Ma. āraññiko.
Vambheti   ayampi   bhikkhave   asappurisadhammo   .   sappuriso   ca   kho
bhikkhave   iti   paṭisañcikkhati   na   kho   paṃsukūlikattena  lobhadhammā  vā
parikkhayaṃ   gacchanti   dosadhammā   vā  parikkhayaṃ  gacchanti  mohadhammā  vā
parikkhayaṃ  gacchanti  no cepi paṃsukūliko hoti so ca hoti dhammānudhammapaṭipanno
sāmīcipaṭipanno      anudhammacārī     so     tattha     pujjo     so
tattha  pāsaṃsoti  .  so  paṭipadaṃyeva  antaraṃ  karitvā  tena paṃsukūlikattena
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
     [188]   Puna   caparaṃ  bhikkhave  asappuriso  piṇḍapātiko  hoti .
So   ati   paṭisañcikkhati   ahaṃ   khomhi   piṇḍapātiko   ime   panaññe
bhikkhū   na  piṇḍapātikāti  .  so  tena  piṇḍapātikattena  attānukkaṃseti
paraṃ   vambheti   ayampi   bhikkhave   asappurisadhammo   .   sappuriso   ca
kho    bhikkhave    iti    paṭisañcikkhati    na    kho    piṇḍapātikattena
lobhadhammā   vā   parikkhayaṃ   gacchanti  dosadhammā  vā  parikkhayaṃ  gacchanti
mohadhammā   vā   parikkhayaṃ   gacchanti   no   cepi   piṇḍapātiko  hoti
so    ca    hoti   dhammānudhammapaṭipanno   sāmīcipaṭipanno   anudhammacārī
so   tattha   pujjo   so  tattha  pāsaṃsoti  .  so  paṭipadaṃyeva  antaraṃ
karitvā   tena   piṇḍapātikattena   nevattānukkaṃseti   na  paraṃ  vambheti
ayampi bhikkhave sappurisadhammo.
     [189]  Puna  caparaṃ  bhikkhave  asappuriso  rukkhamūliko  hoti . So
iti   paṭisañcikkhati   ahaṃ   khomhi   rukkhamūliko   ime   panaññe   bhikkhū
Na   rukkhamūlikāti   .   so   tena  rukkhamūlikattena  attānukkaṃseti  paraṃ
vambheti   ayampi   bhikkhave   asappurisadhammo   .   sappuriso   ca   kho
bhikkhave   iti   paṭisañcikkhati   na   kho  rukkhamūlikattena  lobhadhammā  vā
parikkhayaṃ   gacchanti   dosadhammā   vā  parikkhayaṃ  gacchanti  mohadhammā  vā
parikkhayaṃ   gacchanti   no   cepi   rukkhamūliko   hoti   so   ca   hoti
dhammānudhammapaṭipanno  sāmīcipaṭipanno  anudhammacārī  so  tattha  pujjo  so
tattha  pāsaṃsoti  .  so  paṭipadaṃyeva  antaraṃ  karitvā tena rukkhamūlikattena
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
     [190]   Puna  caparaṃ  bhikkhave  asappuriso  sosāniko  hoti  ...
Abbhokāsiko  hoti  ...  nesajjiko  hoti ... Yathāsanthatiko hoti ...
Ekāsaniko   hoti  .  so  iti  paṭisañcikkhati  ahaṃ  khomhi  ekāsaniko
ime   panaññe  bhikkhū  na  ekāsanikāti  .  so  tena  ekāsanikattena
attānukkaṃseti   paraṃ   vambheti   ayampi   bhikkhave   asappurisadhammo  .
Sappuriso   ca  kho  bhikkhave  iti  paṭisañcikkhati  na  kho  ekāsanikattena
lobhadhammā   vā   parikkhayaṃ   gacchanti  dosadhammā  vā  parikkhayaṃ  gacchanti
mohadhammā   vā   parikkhayaṃ   gacchanti   no   cepi   ekāsaniko  hoti
so    ca    hoti   dhammānudhammapaṭipanno   sāmīcipaṭipanno   anudhammacārī
so   tattha   pujjo   so  tattha  pāsaṃsoti  .  so  paṭipadaṃyeva  antaraṃ
karitvā   tena   ekāsanikattena   nevattānukkaṃseti   na  paraṃ  vambheti
ayampi bhikkhave sappurisadhammo.
     [191]  Puna  caparaṃ  bhikkhave  asappuriso  vivicceva  kāmehi vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    viharati    .    so    iti   paṭisañcikkhati   ahaṃ   khomhi
paṭhamajjhānasamāpattiyā   lābhī  ime  panaññe  bhikkhū  paṭhamajjhānasamāpattiyā
na   lābhinoti   .   so   tāya   paṭhamajjhānasamāpattiyā  attānukkaṃseti
paraṃ   vambheti   ayampi   bhikkhave  asappurisadhammo  .  sappuriso  ca  kho
bhikkhave   iti  paṭisañcikkhati  paṭhamajjhānasamāpattiyāpi  kho  agammayatā  1-
vuttā  bhagavatā  yena  yena  hi  maññanti  tato  taṃ  hoti  aññathāti .
So    agammayataññeva   antaraṃ   karitvā   tāya   paṭhamajjhānasamāpattiyā
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
     [192]   Puna  caparaṃ  bhikkhave  asappuriso  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyaṃ  jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ  upasampajja
viharati   .   so  iti  paṭisañcikkhati  ahaṃ  khomhi  catutthajjhānasamāpattiyā
lābhī   ime   panaññe   bhikkhū  catutthajjhānasamāpattiyā  na  lābhinoti .
So      tāya      catutthajjhānasamāpattiyā     attānukkaṃseti     paraṃ
vambheti    ayampi    bhikkhave    asappurisadhammo    .    sappuriso   ca
@Footnote: 1 Yu. atammayatāti dissati .  Sī.  akammayadā akammayatātī duvidhena dissati.
@Ma. atammayāti dissati.
Kho    bhikkhave    iti    paṭisañcikkhati    catutthajjhānasamāpattiyāpi   kho
agammayatā   vuttā   bhagavatā   yena   yena   hi   maññanti   tato  taṃ
hoti   aññathāti   .   so   agammayataññeva   antaraṃ   karitvā   tāya
catutthajjhānasamāpattiyā     nevattānukkaṃseti     na     paraṃ    vambheti
ayampi bhikkhave sappurisadhammo.
     [193]   Puna   caparaṃ   bhikkhave   asappuriso   [1]-  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto  ākāsoti  ākāsānañcāyatanaṃ  upasampajja  viharati  .  so  iti
paṭisañcikkhati     ahaṃ    khomhi    ākāsānañcāyatanasamāpattiyā    lābhī
ime   panaññe   bhikkhū   ākāsānañcāyatanasamāpattiyā  na  lābhinoti .
So   tāya   ākāsānañcāyatanasamāpattiyā  attānukkaṃseti  paraṃ  vambheti
ayampi   bhikkhave   asappurisadhammo   .  sappuriso  ca  kho  bhikkhave  iti
paṭisañcikkhati      ākāsānañcāyatanasamāpattiyāpi     kho     agammayatā
vuttā  bhagavatā  yena  yena  hi  maññanti  tato  taṃ hoti aññathāti. So
agammayataññeva   antaraṃ   karitvā   tāya   ākāsānañcāyatanasamāpattiyā
nevattānukkaṃseti      na     paraṃ     vambheti     ayampi     bhikkhave
sappurisadhammo.
     [194]  Puna  caparaṃ  bhikkhave  asappuriso sabbaso ākāsānañcāyatanaṃ
samatikkamma    2-    anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ   upasampajja
viharati  .  so  iti  paṭisañcikkhati  ahaṃ  khomhi viññāṇañcāyatanasamāpattiyā
@Footnote: 1 Ma. etthantare sabbasoti dissati .  2 Yu. samatikkamā.
Lābhī     ime    panaññe    bhikkhū    viññāṇañcāyatanasamāpattiyā    na
lābhinoti   .   so   tāya   viññāṇañcāyatanasamāpattiyā  attānukkaṃseti
paraṃ   vambheti   ayampi   bhikkhave  asappurisadhammo  .  sappuriso  ca  kho
bhikkhave     iti     paṭisañcikkhati    viññāṇañcāyatanasamāpattiyāpi    kho
agammayatā   vuttā   bhagavatā  yena  yena  hi  maññanti  tato  taṃ  hoti
aññathāti    .    so    agammayataññeva    antaraṃ    karitvā    tāya
viññāṇañcāyatanasamāpattiyā       nevattānukkaṃseti       na       paraṃ
vambheti ayampi bhikkhave sappurisadhammo.
     [195]  Puna  caparaṃ  bhikkhave  asappuriso  sabbaso  viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanaṃ   upasampajja   viharati  .
So    iti    paṭisañcikkhati    ahaṃ   khomhi   ākiñcaññāyatanasamāpattiyā
lābhī  ime  panaññe  bhikkhū  ākiñcaññāyatanasamāpattiyā  na  lābhinoti .
So   tāya   ākiñcaññāyatanasamāpattiyā   attānukkaṃseti   paraṃ  vambheti
ayampi   bhikkhave   asappurisadhammo   .  sappuriso  ca  kho  bhikkhave  iti
paṭisañcikkhati      ākiñcaññāyatanasamāpattiyāpi      kho      agammayatā
vuttā  bhagavatā  yena  yena  hi  maññanti  tato  taṃ  hoti  aññathāti .
So    agammayataññeva    antaraṃ    karitvā    tāya   ākiñcaññāyatana-
samāpattiyā   nevattānukkaṃseti   na   paraṃ   vambheti   ayampi  bhikkhave
sappurisadhammo.
     [196]   Puna  caparaṃ  bhikkhave  asappuriso  [1]-  ākiñcaññāyatanaṃ
@Footnote: 1 etthantare sabbasoti dissati.
Samatikkamma   nevasaññānāsaññāyatanaṃ   upasampajja   viharati   .  so  iti
paṭisañcikkhati      ahaṃ      khomhi     nevasaññānāsaññāyatanasamāpattiyā
lābhī    ime   panaññe   bhikkhū   nevasaññānāsaññāyatanasamāpattiyā   na
lābhinoti     .     so     tāya    nevasaññānāsaññāyatanasamāpattiyā
attānukkaṃseti   paraṃ   vambheti   ayampi   bhikkhave   asappurisadhammo  .
Sappuriso   ca   kho  bhikkhave  iti  paṭisañcikkhati  nevasaññānāsaññāyatana-
samāpattiyāpi   kho   agammayatā   vuttā   bhagavatā   yena   yena  hi
maññanti   tato   taṃ   hoti   aññathāti  .  so  agammayataññeva  antaraṃ
karitvā    tāya    nevasaññānāsaññāyatanasamāpattiyā   nevattānukkaṃseti
na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
     [197]   Puna   caparaṃ   bhikkhave   sappuriso  sabbaso  nevasaññā-
nāsaññāyatanaṃ      samatikkamma      saññāvedayitanirodhaṃ      upasampajja
viharati  .  paññāyapassa  1-   disvā  āsavā  parikkhīṇā  2-  honti.
Ayaṃ   kho   bhikkhave   bhikkhu   na   kiñci  maññati  na  kuhiñci  maññati  na
kenaci maññatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Sappurisasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------
@Footnote: 1 Po. Ma. Yu. paññāyacassa .  2 Yu. parikkhayāpenti.



             The Pali Tipitaka in Roman Character Volume 14 page 134-144. https://84000.org/tipitaka/read/roman_read.php?B=14&A=2650              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=2650              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=178&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=178              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1719              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1719              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]