ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page123.

Chavisodhanasuttaṃ 1- [166] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [167] Bhagavā etadavoca idha bhikkhave bhikkhu aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti . tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ na paṭikkositabbaṃ . anabhinanditvā appaṭikkositvā pañho pucchitabbo cattārome āvuso vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā katame cattāro diṭṭhe diṭṭhavāditā sute sutavāditā mute mutavāditā viññāte viññātavāditā ime kho āvuso cattāro vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā . kathaṃ jānato panāyasmato kathaṃ passato imesu catūsu vohāresu anupādāya āsavehi cittaṃ vimuttanti. [168] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya diṭṭhe kho @Footnote: 1 Yu. chabbisodhanasuttanti dissati.

--------------------------------------------------------------------------------------------- page124.

Ahaṃ āvuso anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharāmi sute kho ahaṃ āvuso ... Mute kho ahaṃ āvuso ... viññāte kho ahaṃ āvuso anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharāmi evaṃ kho me āvuso jānato evaṃ passato imesu catūsu vohāresu anupādāya āsavehi cittaṃ vimuttanti . tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ . sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo pañca kho ime āvuso upādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā katame pañca seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime kho āvuso pañcupādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā . kathaṃ jānato panāyasmato kathaṃ passato imesu pañcasupādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti. [169] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya rūpaṃ kho ahaṃ āvuso abalaṃ virāgunaṃ 1- anassāsikanti 2- viditvā ye rūpe upādāyupādānā 3- cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā @Footnote: 1 Yu. virāgaṃ . 2 itisaddo natthi . 3 Ma. Yu. upāyupādānā.

--------------------------------------------------------------------------------------------- page125.

Nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi vedanaṃ kho ahaṃ āvuso ... saññaṃ kho ahaṃ āvuso ... Saṅkhāre kho ahaṃ āvuso ... viññāṇaṃ kho ahaṃ āvuso abalaṃ virāgunaṃ anassāsikanti viditvā ye viññāṇe upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi evaṃ kho me āvuso jānato evaṃ passato imesu pañcasupādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti . Tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ . Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo chayimāvuso dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā katamā cha paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu imā kho āvuso cha dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā . kathaṃ jānato panāyasmato kathaṃ passato imāsu chasu dhātūsu anupādāya āsavehi cittaṃ vimuttanti. [170] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya paṭhavīdhātuṃ kho ahaṃ āvuso anattato upagacchiṃ na ca paṭhavīdhātunissitaṃ attānaṃ ye ca paṭhavīdhātunissitā upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā

--------------------------------------------------------------------------------------------- page126.

Tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi āpodhātuṃ kho ahaṃ āvuso ... tejodhātuṃ kho ahaṃ āvuso ... vāyodhātuṃ kho ahaṃ āvuso ... ākāsadhātuṃ kho ahaṃ āvuso ... viññāṇadhātuṃ kho ahaṃ āvuso anattato upagacchiṃ na ca viññāṇadhātunissitaṃ attānaṃ ye ca viññāṇadhātunissitā upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi evaṃ kho me āvuso jānato evaṃ passato imāsu chasu dhātūsu anupādāya āsavehi cittaṃ vimuttanti. {170.1} Tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ . sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo cha kho panimāni āvuso ajjhattikāni bāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni katamāni cha cakkhu ceva rūpā ca sotaṃ ca saddā ca ghānaṃ ca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca imāni kho āvuso cha ajjhattikāni bāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni . kathaṃ jānato panāyasmato kathaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttanti. [171] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa

--------------------------------------------------------------------------------------------- page127.

Ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya cakkhusmiṃ āvuso rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandi yā taṇhā ye upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi sotasmiṃ āvuso sadde sotaviññāṇe ... ghānasmiṃ āvuso gandhe ghānaviññāṇe ... Jivhāya āvuso rase jivhāviññāṇe ... kāyasmiṃ āvuso phoṭṭhabbe kāyaviññāṇe ... manasmiṃ āvuso dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandi yā taṇhā ye [1]- upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi evaṃ kho me āvuso jānato evaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttanti . tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ . sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo kathaṃ jānato panāyasmato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā susamūhatāti. [172] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa @Footnote: 1 Po. Ma. etthantare casaddo atthi.

--------------------------------------------------------------------------------------------- page128.

Ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya pubbe kho ahaṃ āvuso āgāriyabhūto samāno aviddasu ahosiṃ tassa me tathāgato vā tathāgatasāvako vā dhammaṃ deseti tāhaṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhiṃ . so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhiṃ sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So kho ahaṃ āvuso aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. {172.1} So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosiṃ nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī ahosiṃ 1- . adinnādānaṃ pahāya adinnādānā paṭivirato ahosiṃ dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā vihāsiṃ . abrahmacariyaṃ pahāya brahmacārī ahosiṃ ārācārī virato methunā gāmadhammā . musāvādaṃ pahāya musāvādā paṭivirato ahosiṃ saccavādī saccasandho theto paccayiko @Footnote: 1 Ma. Yu. vihāsiṃ.

--------------------------------------------------------------------------------------------- page129.

Avisaṃvādako lokassa . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosiṃ ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ . pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosiṃ . samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosiṃ kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. {172.2} So bījagāmabhūtagāmasamārambhā paṭivirato ahosiṃ ekabhattiko ahosiṃ rattūparato virato 1- vikālabhojanā naccagītavāditavisūkadassanā paṭivirato ahosiṃ mālāgandhavilepana- dhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiṃ uccāsayana mahāsayanā paṭivirato ahosiṃ jātarūparajatapaṭiggahaṇā paṭivirato ahosiṃ āmakadhaññapaṭiggahaṇā paṭivirato ahosiṃ āmakamaṃsapaṭiggahaṇā paṭivirato ahosiṃ itthīkumārikāpaṭiggahaṇā paṭivirato ahosiṃ dāsīdāsapaṭiggahaṇā paṭivirato ahosiṃ ajeḷakapaṭiggahaṇā paṭivirato ahosiṃ kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṃ hatthigavāssavalava- paṭiggahaṇā paṭivirato ahosiṃ khettavatthupaṭiggahaṇā paṭivirato ahosiṃ @Footnote: 1 Yu. paṭivirato.

--------------------------------------------------------------------------------------------- page130.

Dūteyya pahīṇagamanānuyogā paṭivirato ahosiṃ kayavikkayā paṭivirato ahosiṃ tulākūṭakaṃsakūṭamānakūṭā paṭivirato ahosiṃ ukkoṭanavañcananikati- sāviyogā paṭivirato ahosiṃ chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato ahosiṃ. {172.3} So santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena [1]- yena yeneva pakkamiṃ samādāyeva pakkamiṃ . seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti evameva kho ahaṃ āvuso santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena [2]- yena yeneva pakkamiṃ samādāyeva pakkamiṃ. [173] So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedesiṃ . so cakkhunā rūpaṃ disvā na nimittaggāhī ahosiṃ nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjiṃ rakkhiṃ cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjiṃ sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī ahosiṃ nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjiṃ rakkhiṃ manindriyaṃ manindriye saṃvaraṃ āpajjiṃ. @Footnote: 1-2 Ma. etthantare so iti dissati.

--------------------------------------------------------------------------------------------- page131.

[174] So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedesiṃ . [1]- abhikkante paṭikkante sampajānakārī ahosiṃ ālokite vilokite sampajānakārī ahosiṃ sammiñjite pasārite sampajānakārī ahosiṃ saṅghāṭipattacīvaradhāraṇe sampajānakārī ahosiṃ asite pīte khāyite sāyite sampajānakārī ahosiṃ uccārapassāvakamme sampajānakārī ahosiṃ gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ. [175] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajiṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdiṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā vihāsiṃ abhijjhāya cittaṃ parisodhesiṃ byāpādapadosaṃ pahāya abyāpannacitto vihāsiṃ sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodhesiṃ thīnamiddhaṃ pahāya vigatathīnamiddho vihāsiṃ ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodhesiṃ uddhaccakukkuccaṃ pahāya anuddhato vihāsiṃ ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodhesiṃ vicikicchaṃ pahāya tiṇṇavicikiccho vihāsiṃ akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodhesiṃ. @Footnote: 1 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page132.

[176] So [1]- pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja vihāsiṃ. [177] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ . tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ ahosiṃ khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . evaṃ kho me āvuso jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā @Footnote: 1 Po. Ma. ime.

--------------------------------------------------------------------------------------------- page133.

Susamūhatāti 1- . tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ . sādhūti bhāsitaṃ abhinanditvā anumoditvā evamassa vacanīyo lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ samanupassāmāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Chavisodhanasuttaṃ 2- niṭṭhitaṃ dutiyaṃ. ---------- @Footnote: 1 Po. Ma. samūhatāti . 2 Ma. Yu. chabbisodhanasuttaṃ.


             The Pali Tipitaka in Roman Character Volume 14 page 123-133. https://84000.org/tipitaka/read/roman_read.php?B=14&A=2432&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=2432&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=166&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=166              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1598              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1598              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]