ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                     Chavisodhanasuttaṃ 1-
     [166]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [167]  Bhagavā  etadavoca  idha  bhikkhave  bhikkhu  aññaṃ  byākaroti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti   .   tassa   bhikkhave   bhikkhuno   bhāsitaṃ  neva  abhinanditabbaṃ
na    paṭikkositabbaṃ    .    anabhinanditvā    appaṭikkositvā    pañho
pucchitabbo   cattārome   āvuso   vohārā   tena  bhagavatā  jānatā
passatā   arahatā   sammāsambuddhena   sammadakkhātā   katame   cattāro
diṭṭhe   diṭṭhavāditā   sute   sutavāditā   mute   mutavāditā  viññāte
viññātavāditā   ime  kho  āvuso  cattāro  vohārā  tena  bhagavatā
jānatā   passatā   arahatā   sammāsambuddhena   sammadakkhātā   .  kathaṃ
jānato    panāyasmato    kathaṃ    passato   imesu   catūsu   vohāresu
anupādāya āsavehi cittaṃ vimuttanti.
     [168]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa   ayamanudhammo   hoti   veyyākaraṇāya   diṭṭhe   kho
@Footnote: 1 Yu. chabbisodhanasuttanti dissati.
Ahaṃ   āvuso   anupāyo   anapāyo  anissito  appaṭibaddho  vippamutto
visaṃyutto  vimariyādikatena  cetasā  viharāmi  sute  kho  ahaṃ āvuso ...
Mute   kho  ahaṃ  āvuso  ...  viññāte  kho  ahaṃ  āvuso  anupāyo
anapāyo   anissito   appaṭibaddho  vippamutto  visaṃyutto  vimariyādikatena
cetasā  viharāmi  evaṃ  kho  me  āvuso  jānato  evaṃ passato imesu
catūsu   vohāresu   anupādāya   āsavehi   cittaṃ   vimuttanti  .  tassa
bhikkhave   bhikkhuno   sādhūti  bhāsitaṃ  abhinanditabbaṃ  anumoditabbaṃ  .  sādhūti
bhāsitaṃ   abhinanditvā   anumoditvā   uttariṃ    pañho  pucchitabbo  pañca
kho   ime   āvuso  upādānakkhandhā  tena  bhagavatā  jānatā  passatā
arahatā    sammāsambuddhena    sammadakkhātā   katame   pañca   seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho    ime    kho   āvuso
pañcupādānakkhandhā  tena  bhagavatā jānatā passatā arahatā sammāsambuddhena
sammadakkhātā    .    kathaṃ    jānato    panāyasmato    kathaṃ   passato
imesu pañcasupādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti.
     [169]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa    ayamanudhammo    hoti   veyyākaraṇāya   rūpaṃ   kho
ahaṃ  āvuso  abalaṃ  virāgunaṃ  1-  anassāsikanti  2-  viditvā  ye rūpe
upādāyupādānā  3-  cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā
@Footnote: 1 Yu. virāgaṃ .  2 itisaddo natthi .  3 Ma. Yu. upāyupādānā.
Nirodhā   cāgā   paṭinissaggā   vimuttaṃ  me  cittanti  pajānāmi  vedanaṃ
kho  ahaṃ  āvuso  ...  saññaṃ  kho  ahaṃ  āvuso ... Saṅkhāre kho ahaṃ
āvuso  ...  viññāṇaṃ  kho  ahaṃ  āvuso  abalaṃ  virāgunaṃ  anassāsikanti
viditvā  ye  viññāṇe  upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā
tesaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā  vimuttaṃ  me  cittanti
pajānāmi   evaṃ   kho   me   āvuso  jānato  evaṃ  passato  imesu
pañcasupādānakkhandhesu    anupādāya    āsavehi   cittaṃ   vimuttanti  .
Tassa   bhikkhave   bhikkhuno   sādhūti  bhāsitaṃ  abhinanditabbaṃ  anumoditabbaṃ .
Sādhūti   bhāsitaṃ   abhinanditvā   anumoditvā   uttariṃ  pañho  pucchitabbo
chayimāvuso    dhātuyo    tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena    sammadakkhātā    katamā   cha   paṭhavīdhātu   āpodhātu
tejodhātu  vāyodhātu  ākāsadhātu  viññāṇadhātu  imā  kho  āvuso  cha
dhātuyo   tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena
sammadakkhātā   .   kathaṃ   jānato   panāyasmato   kathaṃ  passato  imāsu
chasu dhātūsu anupādāya āsavehi cittaṃ vimuttanti.
     [170]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa   ayamanudhammo   hoti   veyyākaraṇāya  paṭhavīdhātuṃ  kho
ahaṃ  āvuso  anattato  upagacchiṃ  na  ca  paṭhavīdhātunissitaṃ  attānaṃ  ye ca
paṭhavīdhātunissitā    upādāyupādānā   cetaso   adhiṭṭhānābhinivesānusayā
Tesaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā  vimuttaṃ  me  cittanti
pajānāmi   āpodhātuṃ   kho   ahaṃ  āvuso  ...  tejodhātuṃ  kho  ahaṃ
āvuso  ...  vāyodhātuṃ  kho  ahaṃ  āvuso  ...  ākāsadhātuṃ kho ahaṃ
āvuso   ...   viññāṇadhātuṃ  kho  ahaṃ  āvuso  anattato  upagacchiṃ  na
ca     viññāṇadhātunissitaṃ    attānaṃ    ye    ca    viññāṇadhātunissitā
upādāyupādānā  cetaso  adhiṭṭhānābhinivesānusayā  tesaṃ  khayā  virāgā
nirodhā   cāgā   paṭinissaggā   vimuttaṃ   me  cittanti  pajānāmi  evaṃ
kho  me  āvuso  jānato  evaṃ  passato  imāsu  chasu dhātūsu anupādāya
āsavehi cittaṃ vimuttanti.
     {170.1}   Tassa   bhikkhave  bhikkhuno  sādhūti  bhāsitaṃ  abhinanditabbaṃ
anumoditabbaṃ   .   sādhūti   bhāsitaṃ   abhinanditvā   anumoditvā   uttariṃ
pañho    pucchitabbo    cha    kho    panimāni    āvuso   ajjhattikāni
bāhirāni    āyatanāni   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena   sammadakkhātāni   katamāni   cha   cakkhu  ceva  rūpā  ca
sotaṃ  ca  saddā  ca  ghānaṃ  ca  gandhā  ca  jivhā  ca  rasā ca kāyo ca
phoṭṭhabbā  ca  mano  ca  dhammā  ca  imāni  kho  āvuso cha ajjhattikāni
bāhirāni    āyatanāni   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena    sammadakkhātāni    .    kathaṃ   jānato   panāyasmato
kathaṃ     passato     imesu     chasu    ajjhattikabāhiresu    āyatanesu
anupādāya āsavehi cittaṃ vimuttanti.
     [171]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
Ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa    ayamanudhammo    hoti    veyyākaraṇāya    cakkhusmiṃ
āvuso    rūpe    cakkhuviññāṇe    cakkhuviññāṇaviññātabbesu    dhammesu
yo  chando  yo  rāgo  yā  nandi  yā  taṇhā  ye  upādāyupādānā
cetaso   adhiṭṭhānābhinivesānusayā  tesaṃ  khayā  virāgā  nirodhā  cāgā
paṭinissaggā    vimuttaṃ    me   cittanti   pajānāmi   sotasmiṃ   āvuso
sadde  sotaviññāṇe  ...  ghānasmiṃ  āvuso  gandhe  ghānaviññāṇe ...
Jivhāya  āvuso  rase  jivhāviññāṇe  ...  kāyasmiṃ āvuso phoṭṭhabbe
kāyaviññāṇe     ...    manasmiṃ    āvuso    dhamme    manoviññāṇe
manoviññāṇaviññātabbesu   dhammesu   yo  chando  yo  rāgo  yā  nandi
yā  taṇhā  ye [1]-  upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā
tesaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā  vimuttaṃ  me  cittanti
pajānāmi   evaṃ   kho   me   āvuso  jānato  evaṃ  passato  imesu
chasu    ajjhattikabāhiresu    āyatanesu    anupādāya   āsavehi   cittaṃ
vimuttanti   .   tassa   bhikkhave   bhikkhuno   sādhūti  bhāsitaṃ  abhinanditabbaṃ
anumoditabbaṃ   .   sādhūti   bhāsitaṃ   abhinanditvā   anumoditvā   uttariṃ
pañho    pucchitabbo    kathaṃ    jānato    panāyasmato   kathaṃ   passato
imasmiñca     saviññāṇake     kāye    bahiddhā    ca    sabbanimittesu
ahaṅkāramamaṅkāramānānusayā susamūhatāti.
     [172]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
@Footnote: 1 Po. Ma. etthantare casaddo atthi.
Ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa   ayamanudhammo   hoti   veyyākaraṇāya   pubbe   kho
ahaṃ   āvuso   āgāriyabhūto   samāno   aviddasu   ahosiṃ   tassa  me
tathāgato   vā  tathāgatasāvako  vā  dhammaṃ  deseti  tāhaṃ  dhammaṃ  sutvā
tathāgate  saddhaṃ  paṭilabhiṃ  .  so  tena  saddhāpaṭilābhena  samannāgato iti
paṭisañcikkhiṃ   sambādho   gharāvāso   rajāpatho   abbhokāso   pabbajjā
nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ
saṅkhalikhitaṃ    brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā
kāsāyāni  vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajeyyanti.
So  kho  ahaṃ  āvuso  aparena  samayena  appaṃ  vā  bhogakkhandhaṃ  pahāya
mahantaṃ   vā   bhogakkhandhaṃ   pahāya   appaṃ   vā   ñātiparivaṭṭaṃ   pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.
     {172.1}  So  evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  ahosiṃ nihitadaṇḍo nihitasattho
lajjī   dayāpanno   sabbapāṇabhūtahitānukampī   ahosiṃ  1-  .  adinnādānaṃ
pahāya    adinnādānā   paṭivirato   ahosiṃ   dinnādāyī   dinnapāṭikaṅkhī
athenena  sucibhūtena  attanā  vihāsiṃ  .  abrahmacariyaṃ  pahāya  brahmacārī
ahosiṃ   ārācārī   virato   methunā  gāmadhammā  .  musāvādaṃ  pahāya
musāvādā   paṭivirato   ahosiṃ   saccavādī  saccasandho  theto  paccayiko
@Footnote: 1 Ma. Yu. vihāsiṃ.
Avisaṃvādako   lokassa   .   pisuṇaṃ   vācaṃ   pahāya   pisuṇāya   vācāya
paṭivirato    ahosiṃ    ito   sutvā   na   amutra   akkhātā   imesaṃ
bhedāya   amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ  bhedāya  iti
bhinnānaṃ   vā   sandhātā   sahitānaṃ   vā   anuppadātā   samaggārāmo
samaggarato   samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā  ahosiṃ  .  pharusaṃ
vācaṃ   pahāya   pharusāya   vācāya   paṭivirato  ahosiṃ  yā  sā  vācā
nelā     kaṇṇasukhā    pemanīyā    hadayaṅgamā    porī    bahujanakantā
bahujanamanāpā   tathārūpiṃ   vācaṃ  bhāsitā  ahosiṃ  .  samphappalāpaṃ  pahāya
samphappalāpā    paṭivirato    ahosiṃ    kālavādī    bhūtavādī   atthavādī
dhammavādī  vinayavādī  nidhānavatiṃ  vācaṃ  bhāsitā  ahosiṃ  kālena  sāpadesaṃ
pariyantavatiṃ atthasañhitaṃ.
     {172.2}    So    bījagāmabhūtagāmasamārambhā   paṭivirato   ahosiṃ
ekabhattiko     ahosiṃ    rattūparato    virato    1-    vikālabhojanā
naccagītavāditavisūkadassanā     paṭivirato     ahosiṃ     mālāgandhavilepana-
dhāraṇamaṇḍanavibhūsanaṭṭhānā    paṭivirato   ahosiṃ   uccāsayana   mahāsayanā
paṭivirato     ahosiṃ     jātarūparajatapaṭiggahaṇā     paṭivirato     ahosiṃ
āmakadhaññapaṭiggahaṇā      paṭivirato      ahosiṃ      āmakamaṃsapaṭiggahaṇā
paṭivirato     ahosiṃ     itthīkumārikāpaṭiggahaṇā     paṭivirato    ahosiṃ
dāsīdāsapaṭiggahaṇā    paṭivirato    ahosiṃ   ajeḷakapaṭiggahaṇā   paṭivirato
ahosiṃ    kukkuṭasūkarapaṭiggahaṇā    paṭivirato    ahosiṃ   hatthigavāssavalava-
paṭiggahaṇā   paṭivirato   ahosiṃ   khettavatthupaṭiggahaṇā  paṭivirato  ahosiṃ
@Footnote: 1 Yu. paṭivirato.
Dūteyya   pahīṇagamanānuyogā   paṭivirato   ahosiṃ   kayavikkayā   paṭivirato
ahosiṃ   tulākūṭakaṃsakūṭamānakūṭā   paṭivirato   ahosiṃ   ukkoṭanavañcananikati-
sāviyogā   paṭivirato  ahosiṃ  chedanavadhabandhanaviparāmosaālopasahasākārā
paṭivirato ahosiṃ.
     {172.3}   So   santuṭṭho   ahosiṃ   kāyaparihārikena   cīvarena
kucchiparihārikena    piṇḍapātena    [1]-    yena    yeneva    pakkamiṃ
samādāyeva    pakkamiṃ   .   seyyathāpi   nāma   pakkhī   sakuṇo   yena
yeneva   ḍeti   sapattabhārova   ḍeti   evameva   kho   ahaṃ  āvuso
santuṭṭho     ahosiṃ     kāyaparihārikena    cīvarena    kucchiparihārikena
piṇḍapātena [2]- yena yeneva pakkamiṃ samādāyeva pakkamiṃ.
     [173]   So  iminā  ariyena  sīlakkhandhena  samannāgato  ajjhattaṃ
anavajjasukhaṃ   paṭisaṃvedesiṃ  .  so  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī
ahosiṃ     nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ
viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa   saṃvarāya   paṭipajjiṃ  rakkhiṃ  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjiṃ
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
na     nimittaggāhī     ahosiṃ     nānubyañjanaggāhī    yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā    anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjiṃ   rakkhiṃ   manindriyaṃ
manindriye saṃvaraṃ āpajjiṃ.
@Footnote: 1-2 Ma. etthantare so iti dissati.
     [174]  So  iminā  ariyena  indriyasaṃvarena  samannāgato ajjhattaṃ
abyāsekasukhaṃ  paṭisaṃvedesiṃ  .  [1]-  abhikkante paṭikkante sampajānakārī
ahosiṃ    ālokite    vilokite    sampajānakārī   ahosiṃ   sammiñjite
pasārite   sampajānakārī   ahosiṃ   saṅghāṭipattacīvaradhāraṇe  sampajānakārī
ahosiṃ    asite    pīte    khāyite   sāyite   sampajānakārī   ahosiṃ
uccārapassāvakamme    sampajānakārī    ahosiṃ   gate   ṭhite   nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ.
     [175]  So  iminā  ca  ariyena  sīlakkhandhena  samannāgato iminā
ca    ariyena    indriyasaṃvarena    samannāgato   iminā   ca   ariyena
satisampajaññena   samannāgato   vivittaṃ   senāsanaṃ   bhajiṃ  araññaṃ  rukkhamūlaṃ
pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ  palālapuñjaṃ .
So   pacchābhattaṃ   piṇḍapātapaṭikkanto   nisīdiṃ   pallaṅkaṃ  ābhujitvā  ujuṃ
kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke pahāya
vigatābhijjhena  cetasā  vihāsiṃ  abhijjhāya  cittaṃ  parisodhesiṃ byāpādapadosaṃ
pahāya       abyāpannacitto       vihāsiṃ       sabbapāṇabhūtahitānukampī
byāpādapadosā    cittaṃ   parisodhesiṃ   thīnamiddhaṃ   pahāya   vigatathīnamiddho
vihāsiṃ   ālokasaññī   sato   sampajāno   thīnamiddhā   cittaṃ  parisodhesiṃ
uddhaccakukkuccaṃ    pahāya    anuddhato   vihāsiṃ   ajjhattaṃ   vūpasantacitto
uddhaccakukkuccā    cittaṃ   parisodhesiṃ   vicikicchaṃ   pahāya   tiṇṇavicikiccho
vihāsiṃ akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodhesiṃ.
@Footnote: 1 Ma. Yu. so.
     [176]  So [1]- pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe   vivicceva   kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  vitakkavicārānaṃ
vūpasamā    ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ
avicāraṃ   samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ
jhānaṃ upasampajja vihāsiṃ.
     [177]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ   dukkhanti   yathābhūtaṃ
abbhaññāsiṃ     ayaṃ     dukkhasamudayoti     yathābhūtaṃ    abbhaññāsiṃ    ayaṃ
dukkhanirodhoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti      yathābhūtaṃ     abbhaññāsiṃ     ayaṃ     āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ   .   tassa  me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ   vimuccittha   avijjāsavāpi   cittaṃ
vimuccittha   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   ahosiṃ   khīṇā   jāti   vusitaṃ
brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti  abbhaññāsiṃ  .  evaṃ
kho   me   āvuso   jānato   evaṃ   passato  imasmiñca  saviññāṇake
kāye    bahiddhā    ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā
@Footnote: 1 Po. Ma. ime.
Susamūhatāti  1-  .  tassa  bhikkhave  bhikkhuno  sādhūti  bhāsitaṃ  abhinanditabbaṃ
anumoditabbaṃ   .   sādhūti   bhāsitaṃ   abhinanditvā  anumoditvā  evamassa
vacanīyo  lābhā  no  āvuso  suladdhaṃ  no  āvuso  ye  mayaṃ āyasmantaṃ
tādisaṃ sabrahmacāriṃ samanupassāmāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Chavisodhanasuttaṃ 2- niṭṭhitaṃ dutiyaṃ.
                      ----------
@Footnote: 1 Po. Ma. samūhatāti .  2 Ma. Yu. chabbisodhanasuttaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 123-133. https://84000.org/tipitaka/read/roman_read.php?B=14&A=2432              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=2432              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=166&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=166              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1598              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1598              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]