ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                    Gopakamoggallanasuttam
     [105]  Evamme  sutam  ekam  samayam  ayasma  anando rajagahe
viharati   veluvane   kalandakanivape   aciraparinibbute   bhagavati   .  tena
kho   pana   samayena  raja  magadho  ajatasattu  vedehiputto  rajagaham
patisankharapeti    ranno   pajjotassa   asankamano   .   atha   kho
ayasma    anando    pubbanhasamayam    nivasetva    pattacivaramadaya
rajagaham    pindaya   pavisi   .   atha   kho   ayasmato   anandassa
etadahosi    atippago    kho    tava    rajagahe    pindaya   caritum
yannunaham   yena   gopakamoggallanassa   brahmanassa   kammanto   yena
gopakamoggallano brahmano tenupasankameyyanti.
     {105.1}  Atha  kho  ayasma  anando yena gopakamoggallanassa
brahmanassa  kammanto  yena  gopakamoggallano brahmano tenupasankami.
Addasa  kho  gopakamoggallano  brahmano ayasmantam anandam durato 1-
agacchantam  disvana  ayasmantam  anandam etadavoca etu kho bhavam anando
svagatam  bhoto  anandassa  cirassam  kho  bhavam  anando imam pariyayamakasi
yadidam  idhagamanaya  nisidatu  bhavam  anando  idamasanam  pannattanti . Nisidi
kho  ayasma  anando  pannatte  asane  .  gopakamoggallanopi kho
brahmano annataram nicam asanam gahetva [2]- nisidi.
@Footnote: 1 Ma. Yu. duratova .  2 Ma. Yu. etthantare ekamantanti dissati.
     [106]   Ekamantam   nisinno  kho  gopakamoggallano  brahmano
ayasmantam  anandam  etadavoca  atthi  nu  kho  bho  ananda  ekabhikkhupi
tehi   dhammehi   sabbena   sabbam   sabbatha   sabbam   samannagato  yehi
dhammehi     samannagato     so    bhavam    gotamo    ahosi    araham
sammasambuddhoti   .   natthi   kho  brahmana  ekabhikkhupi  tehi  dhammehi
sabbena    sabbam    sabbatha    sabbam    samannagato    yehi   dhammehi
samannagato   so   bhagava   ahosi   araham   sammasambuddho   so   hi
brahmana    bhagava   anuppannassa   maggassa   uppadeta   asanjatassa
maggassa    sanjaneta    anakkhatassa    maggassa   akkhata   maggannu
maggavidu   maggakovido   magganuga   ca  pana  etarahi  savaka  viharanti
paccha    samannagatati    .    ayanca   hidam   ayasmato   anandassa
gopakamoggallanena brahmanena saddhim antarakatha vippakata ahosi.
     [107]    Atha    kho   vassakaro   brahmano   magadhamahamatto
rajagahe    kammante    anusannayamano    yena   gopakamoggallanassa
brahmanassa     kammanto     yenayasma     anando    tenupasankami
upasankamitva    ayasmata    anandena   saddhim   sammodi   sammodaniyam
katham   saraniyam   vitisaretva   ekamantam  nisidi  .  ekamantam  nisinno
kho    vassakaro    brahmano   magadhamahamatto   ayasmantam   anandam
etadavoca   kaya   nuttha   bho   ananda   etarahi  kathaya  sannisinna
ka   ca  pana  te  1-  antarakatha  vippakatati  .  idha  mam  brahmana
@Footnote: 1 Ma. Yu. vo.
Gopakamoggallano   brahmano   evamaha   1-   atthi   nu  kho  bho
ananda   ekabhikkhupi   tehi   dhammehi   sabbena   sabbam  sabbatha  sabbam
samannagato   yehi   dhammehi   samannagato   so  bhavam  gotamo  ahosi
araham   sammasambuddhoti   evam  vutte  aham  brahmana  gopakamoggallanam
brahmanam     etadavocam     natthi     kho     brahmana    ekabhikkhupi
tehi   dhammehi   sabbena   sabbam   sabbatha   sabbam   samannagato  yehi
dhammehi    samannagato   so   bhagava   ahosi   araham   sammasambuddho
so    hi    brahmana    bhagava   anuppannassa   maggassa   uppadeta
asanjatassa   maggassa   sanjaneta   anakkhatassa   maggassa   akkhata
maggannu    maggavidu    maggakovido    magganuga    ca   pana   etarahi
savaka   viharanti   paccha   samannagatati   mayam   kho   no  brahmana
gopakamoggallanena    brahmanena    saddhim    antarakatha    vippakata
atha tvam anuppattoti.
     [108]   Atthi   nu  kho  bho  ananda  ekabhikkhupi  tena  bhota
gotamena    thapito   ayam   vo   mamaccayena   patisaranam   bhavissatiti   yam
tumhe   etarahi  patidhaveyyathati  .  natthi  kho  brahmana  ekabhikkhupi
tena   bhagavata   janata   passata   arahata   sammasambuddhena  thapito
ayam    vo    mamaccayena    patisaranam    bhavissatiti   yam   mayam   etarahi
patidhaveyyamati 2-.
     [109]   Atthi   pana  bho  ananda  ekabhikkhupi  sanghena  sammato
@Footnote: 1 Yu. idamaha .  2 Ma. patipadeyyamati.
Sambahulehi   therehi   bhikkhuhi   thapito   ayam   no   bhagavato  accayena
patisaranam   bhavissatiti   yam   tumhe   etarahi  patidhaveyyathati  .  natthi
kho   brahmana   ekabhikkhupi   sanghena   sammato   sambahulehi   therehi
bhikkhuhi   thapito   ayam   no   bhagavato   accayena   patisaranam   bhavissatiti
yam   mayam   etarahi   patidhaveyyamati   .  evam  appatisarane  ca  pana
bho  ananda  ko  hetu  dhammasamaggiyati  1-  .  na  kho mayam brahmana
appatisarana sappatisarana mayam brahmana dhammapatisaranati.
     [110]   Atthi   nu  kho  bho  ananda  ekabhikkhupi  tena  bhota
gotamena    thapito   ayam   vo   mamaccayena   patisaranam   bhavissatiti   yam
tumhe   etarahi   patidhaveyyathati   iti   puttho  samano  natthi  kho
brahmana    ekabhikkhupi   tena   bhagavata   janata   passata   arahata
sammasambuddhena   thapito   ayam   vo   mamaccayena   patisaranam   bhavissatiti
yam  mayam  etarahi  patidhaveyyamati  vadesi  .  atthi  pana  bho  ananda
ekabhikkhupi   sanghena   sammato   sambahulehi   therehi   bhikkhuhi   thapito
ayam   no   bhagavato   accayena  patisaranam  bhavissatiti  yam  tumhe  etarahi
patidhaveyyathati    iti    puttho    samano   natthi   kho   brahmana
ekabhikkhupi   sanghena   sammato   sambahulehi   therehi   bhikkhuhi   thapito
ayam   no   bhagavato   accayena   patisaranam   bhavissatiti  yam  mayam  etarahi
patidhaveyyamati   vadesi  .  evam  appatisarane  ca  pana  bho  ananda
ko   hetu   dhammasamaggiyati   iti   puttho   samano   na   kho  mayam
@Footnote: 1 Ma. Yu. samaggiyati.
Brahmana   appatisarana   sappatisarana   mayam   brahmana   dhammapatisaranati
vadesi    .   imassa   pana   bho   ananda   bhasitassa   katham   attho
datthabboti.
     [111]   Atthi   kho  brahmana  tena  bhagavata  janata  passata
arahata    sammasambuddhena    bhikkhunam   sikkhapadam   pannattam   patimokkham
uddittham    te    mayam    tadahuposathe   yavatika   ekam   gamakkhettam
upanissaya   viharama   te   sabbe   ekajjham   sannipatama  sannipatitva
yassa   tam   vattati   tam   ajjhesama   tasmim   ce   bhannamane   hoti
bhikkhussa   apatti   hoti   vitikkamo   tam   mayam   yathadhammam  yathanusittham
karemati   na  kira  no  bhavanto  karenti  dhammo  no  karetiti .
Atthi   nu  kho  bho  ananda  ekabhikkhupi  yam  tumhe  etarahi  sakkarotha
garukarotha  manetha  pujetha  sakkatva  garukatva  upanissaya  viharathati .
Atthi   kho  brahmana  ekabhikkhupi  yam  mayam  etarahi  sakkaroma  garukaroma
manema pujema sakkatva garukatva upanissaya viharamati.
     [112]  Atthi  kho  bho  ananda  ekabhikkhupi tena bhota gotamena
thapito   ayam   vo   mamaccayena  patisaranam  bhavissatiti  yam  tumhe  etarahi
patidhaveyyathati    iti    puttho    samano   natthi   kho   brahmana
ekabhikkhupi   tena   bhagavata  janata  passata  arahata  sammasambuddhena
thapito   ayam   vo   mamaccayena   patisaranam   bhavissatiti  yam  mayam  etarahi
patidhaveyyamati   vadesi  .  atthi  pana  2-  bho  ananda  ekabhikkhupi
@Footnote: 1 Ma. Yu. atthi nu kho .  2 Yu. atthi pana vo bho.
Sanghena  sammato  sambahulehi  therehi  bhikkhuhi  thapito  ayam  no  bhagavato
accayena   patisaranam   bhavissatiti   yam   tumhe  etarahi  patidhaveyyathati
iti   puttho   samano   natthi   kho   brahmana   ekabhikkhupi   sanghena
sammato   sambahulehi   therehi   bhikkhuhi   thapito   ayam   no   bhagavato
accayena   patisaranam   bhavissatiti   yam   mayam   etarahi   patidhaveyyamati
vadesi  .  atthi  nu  kho  bho  ananda  ekabhikkhupi  yam  tumhe  etarahi
sakkarotha   garukarotha   manetha   pujetha  sakkatva  garukatva  upanissaya
viharathati   iti   puttho   samano   atthi   kho   brahmana  ekabhikkhupi
yam   mayam   etarahi   sakkaroma   garukaroma   manema   pujema  sakkatva
garukatva   upanissaya  viharamati  vadesi  .  imassa  1-  bho  ananda
bhasitassa katham attho datthabboti.
     [113]   Atthi   kho  brahmana  tena  bhagavata  janata  passata
arahata   sammasambuddhena   dasa   pasadaniya   dhamma   akkhata  yasmim
no   te  2-  dhamma  samvijjanti  tam  mayam  etarahi  sakkaroma  garukaroma
manema   pujema   sakkatva  garukatva  upanissaya  viharama  katame  dasa
idha    brahmana   bhikkhu   silava   hoti   patimokkhasamvarasamvuto   viharati
acaragocarasampanno    anumattesu    vajjesu    bhayadassavi   samadaya
sikkhati sikkhapadesu.
     {113.1}  Bahussuto  hoti  sutadharo  sutasannicayo  ye  te dhamma
adikalyana    majjhekalyana    pariyosanakalyana    sattha    3-
sabyanjana      kevalaparipunnam     parisuddham     brahmacariyam     abhivadanti
@Footnote: 1 Ma. Yu. imassa pana bho .  2 Ma. Yu. ime .  3 Ma. Yu. sattham sabyanjanam.
Tatharupassa   dhamma   bahussuta   honti   dhata   1-  vacasa  paricita
manasanupekkhita ditthiya supatividdha.
     {113.2}    Santuttho   hoti   civarapindapatasenasanagilanapaccaya-
bhesajjaparikkharehi      .     catunnam     jhananam     abhicetasikanam
ditthadhammasukhaviharanam        nikamalabhi        hoti        akicchalabhi
akasiralabhi    anekavihitam    iddhividham    paccanubhoti    ekopi    hutva
bahudha   hoti   bahudhapi   hutva   eko   hoti   avibhavam  tirobhavam
tirokuddam   tiropakaram  tiropabbatam  asajjamano  2-  gacchati  seyyathapi
akase    pathaviyapi    ummujjanimmujjam    karoti   seyyathapi   udake
udakepi   abhijjamane  gacchati  seyyathapi  pathaviyam  akasepi  pallankena
kamati   seyyathapi   pakkhi   sakuno   imepi   candimasuriye  evammahiddhike
evammahanubhave   panina   parimasati  3-  parimajjati  yava  brahmalokapi
kayena  vasam  vatteti . Dibbaya sotadhatuya visuddhaya atikkantamanusikaya
ubho    sadde    sunati    dibbe    ca   manuse   ca   ye   dure
santike ca.
     {113.3}   Parasattanam   parapuggalanam   cetasa   ceto   paricca
pajanati   .   saragam   va  cittam  saragam  cittanti  pajanati  vitaragam
va   cittam   vitaragam   cittanti   pajanati   .   sadosam   va   cittam
sadosam   cittanti   pajanati   vitadosam   va   cittam   vitadosam  cittanti
pajanati   .   samoham   va  cittam  samoham  cittanti  pajanati  vitamoham
va   cittam   vitamoham   cittanti   pajanati   .   sankhittam   va  cittam
sankhittam   cittanti   pajanati   vikkhittam  va  cittam  vikkhittam  cittanti
@Footnote: 1 Ma. dhata .  2 katthaci asajjamanotipi patho dissati .   3 katthaci paramasatitipi
@patho dissati.
Pajanati    .   mahaggatam   va   cittam   mahaggatam   cittanti   pajanati
amahaggatam   va   cittam   amahaggatam   cittanti   pajanati   .   sauttaram
va    cittam    sauttaram    cittanti   pajanati   anuttaram   va   cittam
anuttaram    cittanti    pajanati   .   samahitam   va   cittam   samahitam
cittanti    pajanati    asamahitam    va    cittam   asamahitam   cittanti
pajanati    .    vimuttam    va   cittam   vimuttam   cittanti   pajanati
avimuttam va cittam avimuttam cittanti pajanati.
     {113.4}   Anekavihitam  pubbenivasam  anussarati  seyyathidam  ekampi
jatim  dvepi  jatiyo  tissopi  jatiyo  catassopi jatiyo pancapi jatiyo
dasapi   jatiyo   visampi  jatiyo  timsampi  jatiyo  cattalisampi  jatiyo
pannasampi    jatiyo    jatisatampi    jatisahassampi    jatisatasahassampi
anekepi  samvattakappe  anekepi  vivattakappe  anekepi samvattavivattakappe
amutrasim   evamnamo   evamgotto   evamvanno   evamaharo   evam
sukhadukkhapatisamvedi   evamayupariyanto   so   tato  cuto  amutra  udapadim
tatrapasim   evamnamo   evamgotto   evamvanno   evamaharo  evam
sukhadukkhapatisamvedi evamayupariyanto so tato cuto idhupapannoti.
     {113.5}  Iti sakaram sauddesam anekavihitam pubbenivasam anussarati.
Dibbena  cakkhuna  visuddhena  atikkantamanusakena  satte  passati  cavamane
upapajjamane    hine   panite   suvanne   dubbanne   sugate   duggate
.pe.   yathakammupage   satte   pajanati  .  asavanam  khaya  anasavam
Cetovimuttim   pannavimuttim   dittheva   dhamme   sayam  abhinna  sacchikatva
upasampajja    viharati    .    ime   kho   brahmana   tena   bhagavata
janata   passata   arahata   sammasambuddhena   dasa  pasadaniya  dhamma
akkhata   yasmim   no   ime   dhamma   samvijjanti   tam   mayam  etarahi
sakkaroma   garukaroma   manema   pujema  sakkatva  garukatva  upanissaya
viharamati.
     [114]   Evam   vutte   vassakaro   brahmano  magadhamahamatto
upanandam    senapatim   amantesi   tam   kim   mannasi   evam   senapati
yadime    bhonto    sakkatabbam    sakkaronti   garukatabbam   garukaronti
manetabbam   manenti   pujetabbam  pujenti  tagghime  bhonto  sakkatabbam
sakkaronti   garukatabbam   garukaronti   manetabbam   manenti   pujetabbam
pujenti   imanca   hi   te  bhonto  na  sakkareyyum  na  garukareyyum  na
maneyyum  na  pujeyyum  atha  kincarahi  te  bhonto  sakkareyyum garukareyyum
maneyyum pujeyyum sakkatva garukatva [1]- upanissaya vihareyyunti.
     [115]    Atha    kho   vassakaro   brahmano   magadhamahamatto
ayasmantam   anandam   etadavoca   kaham  pana  [2]-  anando  etarahi
viharatiti   .   veluvane  khvaham  brahmana  etarahi  viharamiti  .  kacci
pana   bho   ananda   veluvanam  ramaniyanceva  appasaddanca  appanigghosanca
vijanavatam     manussarahaseyyakam     patisallanasaruppanti     .    taggha
brahmana     veluvanam     ramaniyanceva    appasaddanca    appanigghosanca
@Footnote: 1 Ma. etthantare manetva pujetvati dissati .  2 Ma. Yu. etthantare bhavanti
@dissati.
Vijanavatam    manussarahaseyyakam   patisallanasaruppam   yathatam   tumhadisehi
rakkhikehi 1- gopakehiti.
     [116]   Taggha   bho  ananda  veluvanam  ramaniyanceva  appasaddanca
appanigghosanca     vijanavatam     manussarahaseyyakam     patisallanasaruppam
yathatam   bhavantehi   jhayihi   jhanasilehi   2-   jhayino  ceva  bhavanto
jhanasilino   ca   ekamidaham   bho   ananda   samayam  so  bhavam  gotamo
vesaliyam    viharati    mahavane   kutagarasalayam   atha   khvaham   bho
ananda   yena   mahavanam   kutagarasala   yena   so   bhavam  gotamo
tenupasankamim   tatra   ca   pana   so   bhavam   gotamo   anekapariyayena
jhanakatham  kathesi  jhayi  ceva  so  bhavam  gotamo  ahosi  jhanasilo 3- ca
sabbanca pana so bhavam gotamo jhanam vannesiti.
     [117]   Na   kho   brahmana  so  bhagava  sabbam  jhanam  vannesi
napi  so  bhagava  sabbam  jhanam  na  vannesi  na  4-  kathamrupanca brahmana
so    bhagava   jhanam   na   vannesi   .   idha   brahmana   ekacco
kamaragapariyutthitena    cetasa   viharati   kamaragaparetena   uppannassa
ca   kamaragassa   nissaranam   yathabhutam   nappajanati   so  kamaragamyeva
antaram    karitva    jhayati    pajjhayati    nijjhayati   apajjhayati  .
Byapadapariyutthitena    cetasa   viharati   byapadaparetena   uppannassa
ca   byapadassa   nissaranam   yathabhutam   nappajanati   so  byapadamyeva
antaram    karitva    jhayati    pajjhayati    nijjhayati   apajjhayati  .
@Footnote: 1 Ma. rakkhakehi. Yu. rakkhehi. 2 jhanasilihi. 3 jhanasili.
@4 Po. Ma. Yu. nasadado natthi.
Thinamiddhapariyutthitena    cetasa    viharati    thinamiddhaparetena   uppannassa
ca    thinamiddhassa   nissaranam   yathabhutam   nappajanati   so   thinamiddhamyeva
antaram    karitva    jhayati    pajjhayati    nijjhayati   apajjhayati  .
Uddhaccakukkuccapariyutthitena    cetasa    viharati    uddhaccakukkuccaparetena
uppannassa    ca    uddhaccakukkuccassa   nissaranam   yathabhutam   nappajanati
so   uddhaccakukkuccamyeva   antaram   karitva  jhayati  pajjhayati  nijjhayati
apajjhayati   .   vicikicchapariyutthitena  cetasa  viharati  vicikicchaparetena
uppannaya     ca     vicikicchaya    nissaranam    yathabhutam    nappajanati
so    vicikicchamyeva    antaram   karitva   jhayati   pajjhayati   nijjhayati
apajjhayati   .   na   evarupam   kho   brahmana   so   bhagava   jhanam
vannesi.
     {117.1}   Kathamrupanca   brahmana  so  bhagava  jhanam  vannesi .
Idha   brahmana   bhikkhu   vivicceva   kamehi  vivicca  akusalehi  dhammehi
savitakkam   savicaram   vivekajam   pitisukham   pathamam   jhanam  upasampajja  viharati
vitakkavicaranam   vupasama   ajjhattam   sampasadanam   cetaso   ekodibhavam
avitakkam  avicaram  samadhijam  pitisukham  dutiyam  jhanam  ...  tatiyam  jhanam  ...
Catuttham   jhanam   upasampajja   viharati   .   evarupam  kho  brahmana  so
bhagava jhanam vannesiti.
     [118]  Garayham  kira  bho  ananda  so  bhavam  gotamo jhanam garahi
pasamsam   pasamsi   handa   cadani   mayam   bho  ananda  gacchama  bahukicca
mayam   bahukaraniyati  .  yassadani  tvam  brahmana  kalam  mannasiti  .  atha
Kho   vassakaro   brahmano   magadhamahamatto   ayasmato   anandassa
bhasitam abhinanditva anumoditva utthayasana pakkami.
     [119]   Atha   kho  gopakamoggallano  brahmano  acirapakkante
vassakare   brahmane   magadhamahamatte  ayasmantam  anandam  etadavoca
yam   no   mayam   bhavantam   anandam   apucchimha  tam  no  bhavam  anando
na   byakasiti   .   nanu   1-  te  brahmana  avocumha  natthi  kho
brahmana   ekabhikkhupi   tehi   dhammehi   sabbena  sabbam  sabbatha  sabbam
samannagato   yehi   dhammehi   samannagato   so  bhagava  ahosi  araham
sammasambuddho    so   hi   brahmana   bhagava   anuppannassa   maggassa
uppadeta   asanjatassa   maggassa   sanjaneta  anakkhatassa  maggassa
akkhata    maggannu    maggavidu    maggakovido   magganuga   ca   pana
etarahi savaka viharanti paccha samannagatati.
              Gopakamoggallanasuttam nitthitam atthamam.
                       ---------
@Footnote: 1 Yu. apinu.



             The Pali Tipitaka in Roman Character Volume 14 page 89-100. https://84000.org/tipitaka/read/roman_read.php?B=14&A=1769&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=1769&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=105&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=105              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1213              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1213              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]