ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page81.

Gaṇakamoggallānasuttaṃ [93] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . atha kho gaṇakamoggallāno brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca seyyathāpi bho gotama imassa migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ yāva pacchimā sopāṇakaḷevarā imesampi hi bho gotama brāhmaṇānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ ajjhene imesampi hi bho gotama issāsānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ issatthe amhākampi hi bho gotama gaṇakānaṃ gaṇanājīvānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ saṅkhāne mayaṃ hi bho gotama antevāsī labhitvā paṭhamaṃ evaṃ gaṇāpema ekaṃ ekakaṃ dve dukā tīṇi tikā cattāri catukkā pañca pañcakā satta sattakā aṭṭha aṭṭhakā nava navakā dasa dasakāti satampi mayaṃ bho gotama gaṇāpema sakkā nu kho bho gotama imasmiṃpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetunti.

--------------------------------------------------------------------------------------------- page82.

[94] Sakkā brāhmaṇa imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṃ . seyyathāpi brāhmaṇa dakkho assadamako bhaddaṃ assājānīyaṃ labhitvā paṭhameneva mukhādhāne kāraṇaṃ kāreti 1- atha uttariṃ kāraṇaṃ kāreti evameva kho brāhmaṇa tathāgato purisadammaṃ labhitvā paṭhamaṃ evaṃ vineti ehi tvaṃ bhikkhu sīlavā hohi pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti. [95] Yato kho brāhmaṇa bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu indriyesu guttadvāro hohi cakkhunā rūpaṃ disvā mā nimittaggāhī hohi mā anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjāhi rakkhāhi cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjāhi . sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya mā nimittaggāhī hohi mā anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjāhi rakkhāhi manindriyaṃ manindriye saṃvaraṃ āpajjāhīti. @Footnote: 1 Yu. karoti.

--------------------------------------------------------------------------------------------- page83.

[96] Yato kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu bhojane mattaññū hohi paṭisaṅkhā yoniso āhāraṃ āhareyyāsi neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. [97] Yato kho brāhmaṇa bhikkhu bhojane mattaññū hoti tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu jāgariyaṃ anuyutto viharāhi divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pādena pādaṃ accādhāya sato sampajāno kuṭṭhānasaññaṃ manasikatvā 1- rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti. [98] Yato kho brāhmaṇa bhikkhu jāgariyaṃ anuyutto hoti tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu satisampajaññena samannāgato hohi abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṅghāṭipattacīvaradhāraṇe sampajānakārī asite pīte khāyite sāyite @Footnote: 1 aññattha manasikaritvātipi pāṭho dissati.

--------------------------------------------------------------------------------------------- page84.

Sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārīti. [99] Yato kho brāhmaṇa bhikkhu satisampajaññena samannāgato hoti tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu vivittaṃ senāsanaṃ bhaja araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjanti . so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. [100] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakukaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati

--------------------------------------------------------------------------------------------- page85.

Vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati . ye 1- te kho brāhmaṇa bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tesu me ayaṃ evarūpī anusāsanī hoti . Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā tesaṃ ime dhammā diṭṭhadhammasukhavihārāya ceva saṃvattanti satisampajaññāya cāti. [101] Evaṃ vutte gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca kinnu kho bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā sabbeva accantaniṭṭhaṃ nibbānaṃ ārādhenti udāhu ekacce nārādhentīti . appekacce kho brāhmaṇa mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhentīti . ko nu kho bho gotama hetu ko paccayo yantiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhati bhavaṃ gotamo samādapetā atha ca pana bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhentīti. @Footnote: 1 Ma. Yu. kho te.

--------------------------------------------------------------------------------------------- page86.

[102] Tenahi brāhmaṇa taññevettha paṭipucchissāmi yathā te khameyya yathā naṃ byākareyyāsi taṃ kiṃ maññasi brāhmaṇa kusalo tvaṃ rājagahagāmissa maggassāti . evaṃ bho kusalo ahaṃ rājagahagāmissa maggassāti. {102.1} Taṃ kiṃ maññasi brāhmaṇa idha puriso āgaccheyya rājagahaṃ gantukāmo so taṃ upasaṅkamitvā evaṃ vadeyya icchāmahaṃ bhante rājagahaṃ gantuṃ tassa me rājagahassa maggaṃ upadisāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi ehambho purisa ayaṃ maggo rājagahaṃ gacchati tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakanti . so tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno ummaggaṃ gahetvā pacchāmukho gaccheyya . atha dutiyo puriso āgaccheyya rājagahaṃ gantukāmo . So taṃ upasaṅkamitvā evaṃ vadeyya icchāmahaṃ bhante rājagahaṃ gantuṃ tassa me rājagahassa maggaṃ upadisāti . tamenaṃ tvaṃ evaṃ vadeyyāsi ehambho purisa ayaṃ maggo rājagahaṃ gacchati tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi rājagahassa

--------------------------------------------------------------------------------------------- page87.

Ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakanti . so tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno sotthinā rājagahaṃ gaccheyya. {102.2} Ko nu kho brāhmaṇa hetu ko paccayo yantiṭṭhateva rājagahaṃ tiṭṭhati rājagahagāmimaggo tiṭṭhasi tvaṃ samādapetā atha ca pana tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno eko puriso ummaggaṃ gahetvā pacchāmukho gaccheyya eko sotthinā rājagahaṃ gaccheyyāti . ettha kyāhaṃ bho gotama karomi maggakkhāyāhaṃ bho gotamāti. [103] Evameva kho brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhāmahaṃ samādapetā atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhenti ettha kyāhaṃ brāhmaṇa karomi maggakkhāyī 1- brāhmaṇa tathāgatoti. [104] Evaṃ vutte gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca yeme bho gotama puggalā asaddhā jīvikatthā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino 2- uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhullikā sāthilikā 3- okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā @Footnote: 1 Ma. maggakkhāyīhaṃ . 2 Ma. ketabino . 3 Ma. Yu. sāthalikā.

--------------------------------------------------------------------------------------------- page88.

Vibbhantacittā duppaññā elamūgā na tehi bhavaṃ gotamo saddhiṃ saṃvasati. {104.1} Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhullikā na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto anelamūgā tehi bhavaṃ gotamo saddhiṃ saṃvasati. {104.2} Seyyathāpi bho gotama yekeci mūlagandhā kāḷānusārikaṃ tesaṃ aggamakkhāyati yekeci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati yekeci pupphagandhā vassikaṃ tesaṃ aggamakkhāyati evameva kho bhoto gotamassa ovādo paramajjadhammesu abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Gaṇakamoggallānasuttaṃ niṭṭhitaṃ sattamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 81-88. https://84000.org/tipitaka/read/roman_read.php?B=14&A=1602&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=1602&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=93&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=93              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1177              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1177              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]