ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                     Nagaravindeyyasuttaṃ
     [832]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena   nagaravindaṃ   1-   nāma  kosalānaṃ
brahmaṇagāmo  2-  tadavasari . Assosuṃ kho nagaravindeyyakā 3- brāhmaṇa-
gahapatikā   samaṇo  khalu  bho  gotamo  sakyaputto  sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ
nagaravindaṃ   4-   anuppatto  taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {832.1}  Atha  kho  nagaravindeyyakā  5-  brāhmaṇagahapatikā yena
bhagavā   tenūpasaṅkamiṃsu  upasaṅkamitvā  appekacce  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā   ekamantaṃ   nisīdiṃsu  appekacce  bhagavato  santike
nāmagottaṃ    sāvetvā    ekamantaṃ   nisīdiṃsu   appekacce   tuṇhībhūtā
ekamantaṃ nisīdiṃsu.
@Footnote: 1-4 Po. nagaravindeyyaṃ nāma. 2 Ma. brāhmaṇānaṃ gāmo. 3-5 Po. nagaravindeyyā.
     [833]  Ekamantaṃ  nisinne  kho  nagaravindeyyake brāhmaṇagahapatike
bhagavā   etadavoca   sace   vo   gahapatayo   aññatitthiyā  paribbājakā
evaṃ    puccheyyuṃ    kathaṃrūpā    1-    gahapatayo   samaṇabrāhmaṇā   na
sakkātabbā   na   garukātabbā   na  mānetabbā  na  pūjetabbāti  evaṃ
puṭṭhā   tumhe   gahapatayo   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ  evaṃ
byākareyyātha    ye   te   samaṇabrāhmaṇā   cakkhuviññeyyesu   rūpesu
avītarāgā   avītadosā   avītamohā   ajjhattaṃ   avūpasantacittā  samavisamaṃ
caranti  kāyena  vācāya  manasā  evarūpā  samaṇabrāhmaṇā na sakkātabbā
na    garukātabbā    na    mānetabbā    na   pūjetabbā   taṃ   kissa
hetu   mayampi   hi   cakkhuviññeyyesu   rūpesu   avītarāgā   avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    carāma   kāyena
vācāya    manasā    tesanno    samacariyampi   hetaṃ   uttariṃ   apassataṃ
tasmā   te   bhonto  samaṇabrāhmaṇā  na  sakkātabbā  na  garukātabbā
na mānetabbā na pūjetabbā.
     {833.1}  Ye  te  samaṇabrāhmaṇā  sotaviññeyyesu saddesu ...
Ghānaviññeyyesu gandhesu ... Jivhāviññeyyesu rasesu ... Kāyaviññeyyesu
phoṭṭhabbesu   ...   manoviññeyyesu   dhammesu   avītarāgā  avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    caranti   kāyena
vācāya  manasā  evarūpā  samaṇabrāhmaṇā  na  sakkātabbā na garukātabbā
na  mānetabbā  na  pūjetabbā  taṃ  kissa  hetu mayampi hi manoviññeyyesu
@Footnote: 1 Po. Ma. sabbattha kathaṃbhūtāti dissati.
Dhammesu   avītarāgā   avītadosā   avītamohā   ajjhattaṃ  avūpasantacittā
samavisamaṃ    carāma   kāyena   vācāya   manasā   tesanno   samacariyampi
hetaṃ   uttariṃ   apassataṃ   tasmā   te   bhonto   samaṇabrāhmaṇā   na
sakkātabbā   na   garukātabbā   na   mānetabbā   na  pūjetabbāti .
Evaṃ   puṭṭhā   tumhe   gahapatayo   tesaṃ   aññatitthiyānaṃ  paribbājakānaṃ
evaṃ byākareyyātha.
     [834]   Sace   pana   vo   gahapatayo  aññatitthiyā  paribbājakā
evaṃ    puccheyyuṃ    kathaṃrūpā   gahapatayo   samaṇabrāhmaṇā   sakkātabbā
garukātabbā   mānetabbā   pūjetabbāti  evaṃ  puṭṭhā  tumhe  gahapatayo
tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   byākareyyātha   ye  te
samaṇabrāhmaṇā   cakkhuviññeyyesu   rūpesu  vītarāgā  vītadosā  vītamohā
ajjhattaṃ   vūpasantacittā   samacariyaṃ   caranti   kāyena   vācāya   manasā
evarūpā    samaṇabrāhmaṇā    sakkātabbā    garukātabbā   mānetabbā
pūjetabbā   taṃ   kissa   hetu   mayampi   hi   cakkhuviññeyyesu   rūpesu
avītarāgā     avītadosā     avītamohā     ajjhattaṃ    avūpasantacittā
samavisamaṃ   carāma   kāyena  vācāya  manasā  tesanno  samacariyampi  hetaṃ
uttariṃ   passataṃ   tasmā   te   bhonto   samaṇabrāhmaṇā   sakkātabbā
garukātabbā mānetabbā pūjetabbā.
     {834.1}   Ye   te   samaṇabrāhmaṇā  sotaviññeyyesu  saddesu
...   ghānaviññeyyesu   gandhesu  ...  jivhāviññeyyesu  rasesu  ...
Kāyaviññeyyesu        phoṭṭhabbesu       ...       manoviññeyyesu
Dhammesu    vītarāgā    vītadosā    vītamohā   ajjhattaṃ   vūpasantacittā
samacariyaṃ   caranti   kāyena   vācāya   manasā  evarūpā  samaṇabrāhmaṇā
sakkātabbā   garukātabbā   mānetabbā   pūjetabbā   taṃ   kissa  hetu
mayampi    hi    manoviññeyyesu    dhammesu    avītarāgā    avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    carāma   kāyena
vācāya   manasā   tesanno   samacariyampi   hetaṃ  uttariṃ  passataṃ  tasmā
te   bhonto   samaṇabrāhmaṇā   sakkātabbā   garukātabbā  mānetabbā
pūjetabbāti   .   evaṃ   puṭṭhā  tumhe  gahapatayo  tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ evaṃ byākareyyātha.
     [835]  Sace  1-  te  gahapatayo  aññatitthiyā  paribbājakā evaṃ
puccheyyuṃ   ke   panāyasmantānaṃ   ākārā  ke  anvayā  yena  tumhe
āyasmanto   evaṃ   vadetha   addhā   te  āyasmanto  vītarāgā  vā
rāgavinayāya   vā  paṭipannā  vītadosā  vā  dosavinayāya  vā  paṭipannā
vītamohā   vā   mohavinayāya   vā   paṭipannāti   evaṃ  puṭṭhā  tumhe
gahapatayo   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   byākareyyātha
tathā   hi   te   āyasmanto   araññavanapatthāni   pantāni  senāsanāni
paṭisevanti   natthi   kho   pana   tattha   tathārūpā  cakkhuviññeyyā  rūpā
ye   disvā   disvā   abhirameyyuṃ   natthi   kho   pana  tattha  tathārūpā
sotaviññeyyā   saddā   ye   sutvā   sutvā   abhirameyyuṃ  natthi  kho
pana   tattha   tathārūpā  ghānaviññeyyā  gandhā  ye  ghāyitvā  ghāyitvā
@Footnote: 1 Po. sace vo. Ma. sace pana vo.
Abhirameyyuṃ   natthi   kho   pana   tattha  tathārūpā  jivhāviññeyyā  rasā
ye   sāyitvā   sāyitvā  abhirameyyuṃ  natthi  kho  pana  tattha  tathārūpā
kāyaviññeyyā   phoṭṭhabbā   ye   phusitvā   phusitvā  abhirameyyuṃ  ime
kho   no   āvuso   ākārā  ime  anvayā  yena  mayaṃ  āyasmante
evaṃ   vadema   addhā   te   āyasmanto  vītarāgā  vā  rāgavinayāya
vā   paṭipannā   vītadosā   vā  dosavinayāya  vā  paṭipannā  vītamohā
vā   mohavinayāya   vā  paṭipannāti  .  evaṃ  puṭṭhā  tumhe  gahapatayo
tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.
     [836]  Evaṃ  vutte  nagaravindeyyakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto  rūpāni  dakkhantīti  evameva  bhotā  gotamena anekapariyāyena
dhammo    pakāsito    ete   mayaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ   gacchāma
dhammañca    bhikkhusaṅghañca    upāsake    no    bhavaṃ   gotamo   dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
                Nagaravindeyyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 528-532. https://84000.org/tipitaka/read/roman_read.php?B=14&A=10535              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=10535              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=832&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=832              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6476              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6476              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]