ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Aṅgulimālasuttaṃ
     [521]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
rañño    pasenadissa   kosalassa   vijite   coro   aṅgulimālo   nāma
hoti  luddo  lohitapāṇī  hatapahate  niviṭṭho  adayāpanno  pāṇabhūtesu .
Tena   gāmāpi   agāmā   katā   nigamāpi   anigamā   katā  janapadāpi
ajanapadā  katā  .  so  manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.
Atha   kho   bhagavā   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  sāvatthiṃ
piṇḍāya     pāvisi     sāvatthiyaṃ     piṇḍāya    caritvā    pacchābhattaṃ
piṇḍapātapaṭikkanto     senāsanaṃ    saṃsāmetvā    pattacīvaraṃ    ādāya
yena   coro   aṅgulimālo   tenaddhānamaggaṃ  paṭipajji  .  addasaṃsu  1-
kho    gopālakā    pasupālakā   kassakā   padhāvino   bhagavantaṃ   yena
coro        aṅgulimālo        tenaddhānamaggapaṭipannaṃ       disvāna
bhagavantaṃ    etadavocuṃ   mā   samaṇa   etaṃ   maggaṃ   paṭipajji   etasmiṃ
samaṇa    magge    coro    aṅgulimālo    nāma   luddo   lohitapāṇī
hatapahate   niviṭṭho   adayāpanno   pāṇabhūtesu   tena  gāmāpi  agāmā
katā    nigamāpi   anigamā   katā   janapadāpi   ajanapadā   katā   so
manusse   vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ   dhāreti  etañhi  samaṇa
maggaṃ   dasapi   purisā   vīsampi   purisā   tiṃsampi   purisā   cattāḷīsampi
@Footnote: 1 Yu. addasāsuṃ.
Purisā    saṅgaritvā    1-   saṅgaritvā   paṭipajjanti   tepi   corassa
aṅgulimālassa   hatthatthaṃ   gacchantīti   .  evaṃ  vutte  bhagavā  tuṇhībhūto
agamāsi.
     [522]   Dutiyampi  kho  gopālakā  pasupālakā  kassakā  padhāvino
bhagavantaṃ    etadavocuṃ   mā   samaṇa   etaṃ   maggaṃ   paṭipajji   etasmiṃ
samaṇa    magge    coro    aṅgulimālo    nāma   luddo   lohitapāṇī
hatapahate   niviṭṭho   adayāpanno   pāṇabhūtesu   tena  gāmāpi  agāmā
katā   nigamāpi  anigamā  katā  janapadāpi  ajanapadā  katā  so  manusse
vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ   dhāreti   etañhi   samaṇa   maggaṃ
dasapi   purisā   vīsampi   purisā   tiṃsampi   purisā   cattāḷīsampi  purisā
saṅgaritvā    saṅgaritvā    paṭipajjanti   tepi   corassa   aṅgulimālassa
hatthatthaṃ gacchantīti. Atha 2- kho bhagavā tuṇhībhūto agamāsi.
     [523]   Tatiyampi  kho  gopālakā  pasupālakā  kassakā  padhāvino
bhagavantaṃ   etadavocuṃ   mā   samaṇa  etaṃ  maggaṃ  paṭipajji  etasmiṃ  samaṇa
magge    coro   aṅgulimālo   nāma   luddo   lohitapāṇī   hatapahate
niviṭṭho    adayāpanno   pāṇabhūtesu   tena   gāmāpi   agāmā   katā
nigamāpi   anigamā   katā   janapadāpi   ajanapadā   katā   so  manusse
vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ   dhāreti   etañhi   samaṇa   maggaṃ
dasapi   purisā   vīsampi   purisā   tiṃsampi   purisā   cattāḷīsampi  purisā
@Footnote: 1 Sī. saṃharitvā .   2 Yu. dutiyampi.
Saṅgaritvā    saṅgaritvā    paṭipajjanti   tepi   corassa   aṅgulimālassa
hatthatthaṃ gacchantīti. Atha kho bhagavā tuṇhībhūto agamāsi.
     [524]   Addasā   kho   coro   aṅgulimālo  bhagavantaṃ  dūratova
āgacchantaṃ   .   disvānassa   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ
vata   bho   imañhi   maggaṃ  dasapi  purisā  vīsampi  purisā  tiṃsampi  purisā
cattāḷīsampi   purisā   [1]-   saṅgaritvā   2-  saṅgaritvā  paṭipajjanti
tepi   mama   hatthatthaṃ  gacchanti  atha  ca  panāyaṃ  samaṇo  eko  adutiyo
pasayha    maññe    āgacchati    yannūnāhaṃ    [3]-    samaṇaṃ    jīvitā
voropeyyanti   .   atha   kho  coro  aṅgulimālo  asicammaṃ  gahetvā
dhanukalāpaṃ    sannayhitvā    bhagavantaṃ   piṭṭhito   piṭṭhito   anubandhi  .
Atha   kho   bhagavā   tathārūpaṃ   iddhābhisaṅkhāraṃ  abhisaṅkhāresi  4-  yathā
coro   aṅgulimālo   bhagavantaṃ   pakatiyā   gacchantaṃ   sabbathāmena   5-
gacchanto   na  sakkoti  sampāpuṇituṃ  .  atha  kho  corassa  aṅgulimālassa
etadahosi   acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho  ahañhi  pubbe  hatthiṃpi
dhāvantaṃ   anupatitvā   gaṇhāmi   assaṃpi   dhāvantaṃ   anupatitvā  gaṇhāmi
rathaṃpi    dhāvantaṃ    anupatitvā   gaṇhāmi   migaṃpi   dhāvantaṃ   anupatitvā
gaṇhāmi    atha    ca    panāhaṃ    imaṃ    samaṇaṃ    pakatiyā    gacchantaṃ
sabbathāmena   gacchanto   na   sakkomi   sampāpuṇitunti   .  ṭhitova  6-
bhagavantaṃ   etadavoca   tiṭṭha   samaṇa   tiṭṭha   samaṇāti   .   ṭhito  ahaṃ
aṅgulimāla tvañca tiṭṭhāti.
@Footnote: 1 Yu. etthantare paṇṇāsampi purisāti dissanti .  2 Yu. saṃharitvā.
@3 Yu. etthantare imanti dissati. 4 Yu. abhisaṅkhāsi. 5 yu sabbatthāmena.
@6 Yu. vasaddo natthi.
     [525]   Atha   kho   corassa   aṅgulimālassa   etadahosi  ime
kho    samaṇā    sakyaputtiyā    saccavādino    saccapaṭiññā   atha   ca
panāyaṃ   samaṇo   gacchaṃyevāha   ṭhito   ahaṃ  aṅgulimāla  tvañca  tiṭṭhāti
yannūnāhaṃ imaṃ samaṇaṃ puccheyyanti.
     {525.1} Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi
              gacchaṃ vadesi samaṇaṭṭhitomhi
              mamañca brūsi ṭhitamaṭṭhitosi
              pucchāmi taṃ samaṇa etamatthaṃ
              kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi.
              Ṭhito ahaṃ aṅgulimāla sabbadā
              sabbesu bhūtesu nidhāya daṇḍaṃ
              tuvañca pāṇesu asaññatosi
              tasmā ṭhitohaṃ tuvamaṭṭhitosi.
              Cirassaṃ vata me mahito mahesī
              mahāvanaṃ samaṇa 1- paccupādi 2-
              sohaṃ carissāmi pajahissa 3- pāpaṃ
              sutvāna gāthaṃ tava dhammayuttaṃ
              itveva coro asimāvudhañca
              sobbhe papāte narake manvakāri 4-
@Footnote: 1 Sī. Yu. samaṇoyaṃ .   2 Yu. paccavādi .   3 Yu. cirassā pahāssaṃ.
@4 Yu. anvakārī.
              Avandi coro sugatassa pāde
              tattheva naṃ pabbajjaṃ ayāci.
              Buddho ca kho kāruṇiko mahesī
              yo satthā lokassa sadevakassa
              tamehi bhikkhūti tadā avoca
              eseva tassa ahu bhikkhubhāvoti.
Atha    kho   bhagavā   āyasmatā   aṅgulimālena   pacchāsamaṇena   yena
sāvatthī   tena  cārikaṃ  pakkāmi  .  anupubbena  cārikaṃ  caramāno  yena
sāvatthī tadavasari.
     [526]  Tatra  sudaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho  pana  samayena  rañño  pasenadissa  kosalassa
antepuradvāre       mahājanakāyo      sannipatitvā      uccāsaddo
mahāsaddo   hoti   coro   te   deva   vijite   aṅgulimālo   nāma
luddo    lohitapāṇī    hatapahate    niviṭṭho   adayāpanno   pāṇabhūtesu
tena   gāmāpi   agāmā   katā   nigamāpi   anigamā   katā  janapadāpi
ajanapadā   katā   so   manusse   vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ
dhāreti  taṃ  devo  paṭisedhetūti  .  atha  kho  rājā  pasenadi  kosalo
pañcamattehi    assasatehi    sāvatthiyā   nikkhamitvā   1-   divādivassa
yena  ārāmo  tena  pāvisi  yāvatikā  2- yānassa bhūmi yānena gantvā
yānā   paccorohitvā   3-   pattikova   yena   bhagavā   tenupasaṅkami
@Footnote: 1 Yu. nikkhami .   2 Yu. yāvatiko .  3 Yu. paccārohitvā.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [527]   Ekamantaṃ   nisinnaṃ   kho  rājānaṃ  pasenadikosalaṃ  bhagavā
etadavoca   kinnu   te  mahārāja  rājā  māgadho  seniyo  bimbisāro
kupito   vesālikā   vā   licchavī   aññe   vā  paṭirājānoti  .  na
kho   me   bhante   rājā   māgadho  seniyo  bimbisāro  kupito  napi
vesālikā   licchavī   napi   aññe   paṭirājāno   coro   me  bhante
vijite   aṅgulimālo   nāma   luddo   lohitapāṇī   hatapahate   niviṭṭho
adayāpanno    pāṇabhūtesu   tena   gāmāpi   agāmā   katā   nigamāpi
anigamā   katā   janapadāpi   ajanapadā   katā   so   manusse  vadhitvā
vadhitvā  aṅgulīnaṃ  mālaṃ  dhāreti  tāhaṃ  1- bhante paṭisedhissāmīti. Sace
pana   tvaṃ   mahārāja   aṅgulimālaṃ  passeyyāsi  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajitaṃ
virataṃ   pāṇātipātā   virataṃ  adinnādānā  virataṃ  musāvādā  ekabhattikaṃ
brahmacāriṃ    sīlavantaṃ    kalyāṇadhammaṃ    kinti    taṃ   kareyyāsīti  .
Abhivādeyyāma    vā   bhante   paccuṭṭheyyāma   vā   āsanena   vā
nimanteyyāma    abhinimanteyyāma    vā    naṃ    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārehi    dhammikaṃ    vā   assa   rakkhāvaraṇaguttiṃ
saṃvidaheyyāma     kuto    panassa    bhante    dussīlassa    pāpadhammassa
evarūpo sīlasaṃyamo bhavissatīti.
     [528]  Tena  kho  pana  samayena  āyasmā  aṅgulimālo  bhagavato
@Footnote: 1 Yu. nāhaṃ.
Avidūre   nisinno   hoti  .  atha  kho  bhagavā  dakkhiṇabāhaṃ  paggahetvā
rājānaṃ   pasenadikosalaṃ   etadavoca  eso  mahārāja  aṅgulimāloti .
Atha   kho   rañño   pasenadissa  kosalassa  ahudeva  bhayaṃ  ahu  chambhitattaṃ
ahu   lomahaṃso   .   atha   kho   bhagavā   rājānaṃ  pasenadikosalaṃ  bhītaṃ
saṃviggalomahaṭṭhajātaṃ   viditvā   rājānaṃ   pasenadikosalaṃ   etadavoca  mā
bhāyi  mahārāja  mā  bhāyi  mahārāja  natthi  te  ito  1-  bhayanti .
Atha    kho   rañño   pasenadissa   kosalassa   yaṃ   ahosi   bhayaṃ   vā
chambhitattaṃ   vā   lomahaṃso   vā   so   paṭippassambhi   .   atha   kho
rājā    pasenadi    kosalo   yenāyasmā   aṅgulimālo   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    aṅgulimālaṃ    etadavoca    ayyo   no
bhante  aṅgulimāloti  .  evaṃ  mahārājāti . Kathaṃgotto [2]- ayyassa
pitā   kathaṃgottā   ayyassa   mātāti  .  gaggo  kho  mahārāja  pitā
mantānī   mātāti   .   abhiramatu   bhante  ayyo  gaggo  mantānīputto
ahamayyassa      gaggassa      mantānīputtassa     ussukkaṃ     karissāmi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti    .    tena   kho
pana   samayena   āyasmā   aṅgulimālo   āraññako  hoti  piṇḍapātiko
paṃsukūliko   tecīvariko   .   atha   kho  āyasmā  aṅgulimālo  rājānaṃ
pasenadikosalaṃ etadavoca alaṃ mahārāja paripuṇṇaṃ me ticīvaranti.
     [529]  Atha  kho  rājā  pasenadi kosalo yena bhagavā tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
@Footnote: 1 Yu. ato .   2 Yu. etthantare bhanteti dissati.
Ekamantaṃ   nisinno   kho  rājā  pasenadi  kosalo  bhagavantaṃ  etadavoca
acchariyaṃ   bhante   abbhūtaṃ   bhante   yāvañcidaṃ  bhante  bhagavā  adantānaṃ
dametā   asamentānaṃ   1-   sametā   apparinibbutānaṃ   parinibbāpetā
yaṃ   hi   mayaṃ   bhante   nāsakkhimhā   daṇḍenapi  satthenapi  dametuṃ  so
bhagavatā   adaṇḍena   asatthena   2-   danto   handadāni   mayaṃ  bhante
gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti  .  yassadāni  [3]-  mahārāja
kālaṃ   maññasīti   .   atha  kho  rājā  pasenadi  kosalo  uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [530]  Atha  kho  āyasmā  aṅgulimālo  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya  pāvisi  .  addasā  kho  āyasmā
aṅgulimālo    sāvatthiyaṃ    sapadānaṃ    piṇḍāya    caramāno    aññataraṃ
itthiṃ   mūḷhagabbhaṃ   visātagabbhaṃ   .   disvānassa   etadahosi   kilissanti
vata   bho  sattā  kilissanti  vata  bho  sattāti  .  atha  kho  āyasmā
aṅgulimālo      sāvatthiyaṃ      piṇḍāya      caritvā      pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   aṅgulimālo  bhagavantaṃ  etadavoca  idhāhaṃ  bhante  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaraṃ   ādāya   sāvatthiṃ   piṇḍāya   pāvisiṃ   addasaṃ
kho   ahaṃ   bhante   sāvatthiyaṃ   sapadānaṃ   piṇḍāya   caramāno  aññataraṃ
itthiṃ    mūḷhagabbhaṃ   visātagabbhaṃ   disvāna   me   etadahosi   kilissanti
@Footnote: 1 Yu. asantānaṃ .   2 Yu. asattheneva .   3 Yu. etthantare tvanti dissati.
Vata bho sattā kilissanti vata bho sattāti.
     [531]  Tenahi  tvaṃ  aṅgulimāla  yena  sā  itthī 1- tenupasaṅkama
upasaṅkamitvā  taṃ  itthiṃ  evaṃ  vadehi  yatohaṃ  bhagini  jāto  nābhijānāmi
sañcicca   pāṇaṃ   jīvitā  voropetā  tena  saccena  sotthi  te  hotu
sotthi   gabbhassāti   .   so  hi  nūna  me  bhante  sampajānamusāvādo
bhavissati  mayā  hi  bhante  bahū  sañcicca  pāṇā  jīvitā  voropitāti .
Tenahi  tvaṃ  aṅgulimāla  yena  sā  itthī  2-  tenupasaṅkama upasaṅkamitvā
taṃ  itthiṃ  evaṃ  vadehi  yatohaṃ  bhagini  ariyāya jātiyā jāto nābhijānāmi
sañcicca  pāṇaṃ  jīvitā  voropetā  tena  saccena sotthi te hotu sotthi
gabbhassāti   .   evaṃ   bhanteti   kho  āyasmā  aṅgulimālo  bhagavato
paṭissutvā   yena   sā   itthī   tenupasaṅkami   upasaṅkamitvā  taṃ  itthiṃ
etadavoca    yatohaṃ   bhagini   ariyāya   jātiyā   jāto   nābhijānāmi
sañcicca   pāṇaṃ   jīvitā  voropetā  tena  saccena  sotthi  te  hotu
sotthi gabbhassāti. Atha kho sotthitthiyā ahosi sotthi gabbhassa.
     [532]   Atha   kho   āyasmā   aṅgulimālo   eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
@Footnote: 1-2 katthaci potthake yena sāvatthīti pāṭho dissati.
Upasampajja    vihāsi   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti   abbhaññāsi   .   aññataro   kho   panāyasmā
aṅgulimālo arahataṃ ahosi.
     [533]  Atha  kho  āyasmā  aṅgulimālo  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   sāvatthiyaṃ   1-   piṇḍāya  pāvisi  .  tena  kho  pana
samayena   aññenapi   leḍḍu   khitto   āyasmato  aṅgulimālassa  kāye
nipatati     aññenapi    daṇḍo    khitto    āyasmato    aṅgulimālassa
kāye   nipatati   aññenapi   sakkharā   khittā  āyasmato  aṅgulimālassa
kāye   nipatati   .   atha  kho  āyasmā  aṅgulimālo  bhinnena  sīsena
lohitena    gaḷantena    bhinnena    pattena   vipphālitāya   saṅghāṭiyā
yena   bhagavā   tenupasaṅkami   .   addasā   kho   bhagavā   āyasmantaṃ
aṅgulimālaṃ    dūratova    āgacchantaṃ   disvāna   āyasmantaṃ   aṅgulimālaṃ
etadavoca   adhivāsehi   tvaṃ   brāhmaṇa   adhivāsehi   tvaṃ   brāhmaṇa
yassa   kho   tvaṃ   kammassa  vipākena  bahūni  vassāni  bahūni  vassasatāni
bahūni    vassasahassāni    niraye    paceyyāsi   tassa   tvaṃ   brāhmaṇa
kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesīti.
     [534]   Atha   kho  āyasmā  aṅgulimālo  rahogato  paṭisallīno
vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
         yo ca pubbe pamajjitvā      pacchā so nappamajjati
         somaṃ lokaṃ pabhāseti             abbhāmuttova candimā
@Footnote: 1 Yu. sāvatthiṃ.
         Yassa pāpaṃ kataṃ kammaṃ             kusalena pithīyati
         somaṃ lokaṃ pabhāseti             abbhāmuttova candimā
         yo have daharo bhikkhu           yuñjati buddhasāsane
         somaṃ lokaṃ pabhāseti            abbhāmuttova candimā
                disā hi me dhammakathaṃ suṇantu
                disā hi me yuñjantu buddhasāsane
                disā hi me te manujā 1- bhajantu
                ye dhammamevādapayanti santo
         disā hi me khantivodānaṃ 2-    avirodhappasaṃsanaṃ 3-
         suṇantu dhammaṃ kālena                tañca anuvidhiyantu
         na hi jātu so mamaṃ hiṃse             aññaṃ vā pana kañci naṃ
         pappuyya paramaṃ santiṃ                  rakkheyya tasathāvare
                udakañhi nayanti nettikā
                usukārā namayanti tejanaṃ
                dāruṃ namayanti tacchakā
                attānaṃ damayanti paṇḍitā
         daṇḍeneke damayanti            aṅkusebhi kasāhi ca
         adaṇḍena asatthena            ahaṃ daṇḍomhi 4- tādinā
         ahiṃsakoti me nāmaṃ               hiṃsakassa pure sato
         ajjāhaṃ saccanāmomhi       na naṃ hiṃsāmi kañci naṃ
@Footnote: 1 Yu. manusse .   2 Yu. khantivādānaṃ .   3 Yu. avirodhappasaṃsīnaṃ.
@4 Yu. dantomhi.
         Coro ahaṃ pure āsiṃ              aṅgulimāloti vissuto
         vuyhamāno mahoghena           buddhaṃ saraṇamāgamaṃ
         lohitapāṇī pure āsiṃ          aṅgulimāloti vissuto
         saraṇagamanaṃpassa                    bhavanetti samūhatā
         tādisaṃ kammaṃ katvāna            bahuṃ duggatigāminaṃ
         phuṭṭho kammavipākena            anaṇo bhuñjāmi bhojanaṃ
         pamādamanuyuñjanti               bālā dummedhino janā
         appamādañca medhāvī           dhanaṃ seṭṭhaṃva rakkhati
         mā pamādamanuyuñjetha           mā kāmaratisanthavaṃ
         appamatto hi jhāyanto      pappoti vipulaṃ sukhaṃ
         svāgataṃ 1- nāpagataṃ             nayidaṃ dummanti taṃ mama
         suvibhattesu 2- dhammesu        yaṃ seṭṭhaṃ tadupāgamaṃ
         svāgataṃ 3- nāpagataṃ            nayidaṃ dummanti taṃ mama
         tisso vijjā anuppattā    kataṃ buddhassa sāsananti.
                   Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                        ----------
@Footnote: 1-3 Yu. sāgataṃ .   2 Yu. paṭibhattesu.



             The Pali Tipitaka in Roman Character Volume 13 page 477-488. https://84000.org/tipitaka/read/roman_read.php?B=13&A=9770              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=9770              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=521&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=521              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6010              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6010              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]