ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                        Madhurasuttaṃ
     [464]   Evamme   sutaṃ   ekaṃ   samayaṃ  āyasmā  mahākaccāno
madhurāya  viharati  gundhāvane  1- . Assosi kho rājā madhuro avantiputto
samaṇo  khalu  bho  kaccāno  madhurāya  viharati  gundhāvane taṃ kho pana bhavantaṃ
kaccānaṃ   evaṃ  kalyāṇo  kittisaddo  abbhuggato  paṇḍito  viyatto  2-
medhāvī   bahussuto   cittakathī  kalyāṇapaṭibhāṇo  vuḍḍho  ceva  arahā  ca
sādhu  kho  pana  tathārūpānaṃ  arahataṃ  dassanaṃ  hotīti  .  atha  kho  rājā
madhuro   avantiputto   bhadrāni   bhadrāni   yānāni  yojāpetvā  bhadraṃ
yānaṃ    abhirūhitvā    bhadrehi   bhadrehi   yānehi   madhurāya   niyyāsi
mahaccarājānubhāvena    āyasmantaṃ    mahākaccānaṃ   dassanāya   yāvatikā
yānassa   bhūmi   yānena   gantvā   yānā   paccorohitvā   pattikova
yenāyasmā    mahākaccāno    tenupasaṅkami   upasaṅkamitvā   āyasmatā
mahākaccānena   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  rājā  madhuro  avantiputto
āyasmantaṃ  mahākaccānaṃ  etadavoca  brāhmaṇā  bho  kaccāna  evamāhaṃsu
brāhmaṇāva    seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   brāhmaṇāva
sukko    vaṇṇo    kaṇho    añño    vaṇṇo   brāhmaṇāva   sujjhanti
no   abrāhmaṇā   brāhmaṇāva   brahmuno   puttā   orasā   mukhato
@Footnote: 1 Yu. gundāvane .   2 Yu. vayatto.
Jātā    brahmajā   brahmanimmitā   brahmadāyādāti   idaṃ   1-   bhavaṃ
kaccāno kimakkhāyīti 2-.
     [465]   Ghosoyeva  kho  eso  mahārāja  lokasmiṃ  brāhmaṇāva
seṭṭho    vaṇṇo    hīno    añño    vaṇṇo    brāhmaṇāva   sukko
vaṇṇo    kaṇho    añño    vaṇṇo    brāhmaṇāva    sujjhanti    no
abrāhmaṇā    brāhmaṇāva    brahmuno    puttā    orasā    mukhato
jātā    brahmajā    brahmanimmitā    brahmadāyādāti   imināpi   3-
kho  etaṃ  mahārāja  pariyāyena  veditabbaṃ  yathā  ghosoyeveso lokasmiṃ
brāhmaṇāva    seṭṭho    vaṇṇo    hīno    añño    vaṇṇo   .pe.
Brahmadāyādāti   taṃ   kiṃ   maññasi  mahārāja  khattiyassa  cepi  ijjheyya
dhanena  vā  dhaññena  vā  rajatena  vā  jātarūpena  vā khattiyopissāssa
pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti.
     {465.1} Brāhmaṇopissāssa ... Vessopissāssa ... Suddopissāssa
pubbuṭṭhāyī    pacchānipātī   kiṃkārapaṭissāvī   manāpacārī   piyavādīti  .
Khattiyassa  cepi  bho  kaccāna  ijjheyya  dhanena  vā dhaññena vā rajatena
vā    jātarūpena    vā    khattiyopissāssa   pubbuṭṭhāyī   pacchānipātī
kiṃkārapaṭissāvī    manāpacārī   piyavādī   .   brāhmaṇopissāssa   ...
Vessopissāssa    ...    suddopissāssa    pubbuṭṭhāyī    pacchānipātī
kiṃkārapaṭissāvī manāpacārī piyavādīti.
@Footnote: 1 Sī. iti. Yu. idha .   2 Sī. Yu. kimāhāti .   3 Sī. tadimināpetaṃ. Yu.
@tadamināpetaṃ.
     [466]   Taṃ   kiṃ  maññasi  mahārāja  brāhmaṇassa  cepi  ijjheyya
dhanena  vā  dhaññena  vā  rajatena  vā jātarūpena vā brāhmaṇopissāssa
pubbuṭṭhāyī    pacchānipātī    kiṃkārapaṭissāvī   manāpacārī   piyavādī  .
Vessopissāssa     ...    suddopissāssa    ...    khattiyopissāssa
pubbuṭṭhāyī    pacchānipātī   kiṃkārapaṭissāvī   manāpacārī   piyavādīti  .
Brāhmaṇassa   cepi   bho  kaccāna  ijjheyya  dhanena  vā  dhaññena  vā
rajatena    vā    jātarūpena    vā    brāhmaṇopissāssa   pubbuṭṭhāyī
pacchānipātī  kiṃkārapaṭissāvī  manāpacārī  piyavādī . Vessopissāssa ...
Suddopissāssa    ...    khattiyopissāssa    pubbuṭṭhāyī    pacchānipātī
kiṃkārapaṭissāvī manāpacārī piyavādīti.
     [467]  Taṃ  kiṃ  maññasi  mahārāja  vessassa  cepi ijjheyya dhanena
vā   dhaññena   vā   rajatena   vā   jātarūpena  vā  vessopissāssa
pubbuṭṭhāyī    pacchānipātī    kiṃkārapaṭissāvī   manāpacārī   piyavādī  .
Suddopissāssa    ...    khattiyopissāssa    ...   brāhmaṇopissāssa
pubbuṭṭhāyī    pacchānipātī   kiṃkārapaṭissāvī   manāpacārī   piyavādīti  .
Vessassa  cepi  bho  kaccāna  ijjheyya  dhanena  vā dhaññena vā rajatena
vā    jātarūpena    vā    vessopissāssa   pubbuṭṭhāyī   pacchānipātī
kiṃkārapaṭissāvī    manāpacārī    piyavādī    .    suddopissāssa   ...
Khattiyopissāssa       ...       brāhmaṇopissāssa       pubbuṭṭhāyī
pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti.
     [468]   Taṃ   kiṃ   maññasi   mahārāja   suddassa  cepi  ijjheyya
dhanena  vā  dhaññena  vā  rajatena  vā  jātarūpena  vā  suddopissāssa
pubbuṭṭhāyī    pacchānipātī    kiṃkārapaṭissāvī   manāpacārī   piyavādī  .
Khattiyopissāssa    ...   brāhmaṇopissāssa    ...   vessopissāssa
pubbuṭṭhāyī    pacchānipātī   kiṃkārapaṭissāvī   manāpacārī   piyavādīti  .
Suddassa   cepi   bho   kaccāna   ijjheyya   dhanena  vā  dhaññena  vā
rajatena   vā   jātarūpena  vā  suddopissāssa  pubbuṭṭhāyī  pacchānipātī
kiṃkārapaṭissāvī    manāpacārī    piyavādī    .   khattiyopissāssa   ...
Brāhmaṇopissāssa    ...   vessopissāssa   pubbuṭṭhāyī   pacchānipātī
kiṃkārapaṭissāvī manāpacārī piyavādīti.
     [469]   Taṃ   kiṃ   maññasi   mahārāja  yadi   evaṃ  sante  ime
cattāro   vaṇṇā   samā  1-  honti  no  vā  kathaṃ  vā  te  ettha
hotīti  .  addhā  kho  bho  kaccāna  evaṃ  sante ime cattāro vaṇṇā
samasamā honti nāhaṃ 2- ettha kiñci nānākaraṇaṃ samanupassāmīti.
     [470]   Imināpi   kho   etaṃ   mahārāja  pariyāyena  veditabbaṃ
yathā   ghosoyeveso   lokasmiṃ   brāhmaṇāva   seṭṭho   vaṇṇo  hīno
añño   vaṇṇo   .pe.   brahmadāyādāti   taṃ   kiṃ   maññasi  mahārāja
idhāssa     khattiyo    pāṇātipātī    adinnādāyī    kāmesumicchācārī
musāvādī      pisuṇavāco     pharusavāco     samphappalāpī     abhijjhālu
byāpannacitto    micchādiṭṭhī    kāyassa    bhedā   parammaraṇā   apāyaṃ
@Footnote: 1 Yu. samasamā .   2 Yu. sabbattha na santīti dissati.
Duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya  no  vā  kathaṃ  vā  te  ettha
hotīti   .   khattiyopi   hi   bho   kaccāna   pāṇātipātī  adinnādāyī
kāmesu   micchācārī   musāvādī   pisuṇavāco   pharusavāco   samphappalāpī
abhijjhālu    byāpannacitto   micchādiṭṭhī   kāyassa   bhedā   parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjeyya  evaṃ  me  ettha  hoti
evañca pana me etaṃ arahataṃ sutanti.
     [471]   Sādhu  sādhu  mahārāja  sādhu  kho  te  etaṃ  mahārāja
evaṃ   hoti   sādhu   ca   pana  te  etaṃ  arahataṃ  sutaṃ  taṃ  kiṃ  maññasi
mahārāja   idhāssa   brāhmaṇo  ...  idhāssa  vesso  ...  idhāssa
suddo    pāṇātipātī    adinnādāyī    .pe.    micchādiṭṭhī   kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjeyya  no
vā  kathaṃ  vā  te  ettha  hotīti . Suddopi hi bho kaccāna pāṇātipātī
adinnādāyī    .pe.    micchādiṭṭhī    kāyassa    bhedā    parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjeyya  evaṃ  me  ettha  hoti
evañca pana me etaṃ arahataṃ sutanti.
     [472]   Sādhu  sādhu  mahārāja  sādhu  kho  te  etaṃ  mahārāja
evaṃ   hoti   sādhu   ca   pana  te  etaṃ  arahataṃ  sutaṃ  taṃ  kiṃ  maññasi
mahārāja    yadi   evaṃ   sante   ime   cattāro   vaṇṇā   samasamā
honti  no  vā  kathaṃ  vā  te  ettha  hotīti  .  addhā  kho kaccāna
evaṃ    sante    ime   cattāro   vaṇṇā   samasamā   honti   nāhaṃ
Ettha kiñci nānākaraṇaṃ samanupassāmīti.
     [473]   Imināpi   kho   etaṃ   mahārāja  pariyāyena  veditabbaṃ
yathā    ghosoyeveso    lokasmiṃ    brāhmaṇāva    seṭṭho    vaṇṇo
hīno    añño    vaṇṇo   .pe.   brahmadāyādāti   taṃ   kiṃ   maññasi
mahārāja   idhāssa   khattiyo   pāṇātipātā   paṭivirato   adinnādānā
paṭivirato     kāmesumicchācārā    paṭivirato    musāvādā    paṭivirato
pisuṇāya   vācāya   paṭivirato  pharusāya  vācāya  paṭivirato  samphappalāpā
paṭivirato   anabhijjhālu   abyāpannacitto   sammādiṭṭhī   kāyassa   bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjeyya   no   vā   kathaṃ  vā
te   ettha   hotīti   .   khattiyopi   hi  bho  kaccāna  pāṇātipātā
paṭivirato    adinnādānā    paṭivirato    kāmesumicchācārā   paṭivirato
musāvādā   paṭivirato   pisuṇāya   vācāya   paṭivirato  pharusāya  vācāya
paṭivirato    samphappalāpā    paṭivirato    anabhijjhālu    abyāpannacitto
sammādiṭṭhī   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjeyya
evaṃ me ettha hoti evañca pana me etaṃ arahataṃ sutanti.
     [474]   Sādhu  sādhu  mahārāja  sādhu  kho  te  etaṃ  mahārāja
evaṃ   hoti   sādhu   ca   pana  te  etaṃ  arahataṃ  sutaṃ  taṃ  kiṃ  maññasi
mahārāja   idhāssa   brāhmaṇo  ...  idhāssa  vesso  ...  idhāssa
suddo    pāṇātipātā    paṭivirato    .pe.    sammādiṭṭhī    kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjeyya  no  vā  kathaṃ
Vā   te   ettha  hotīti  .  suddopi  hi  bho  kaccāna  pāṇātipātā
paṭivirato    adinnādānā    paṭivirato    .pe.   sammādiṭṭhī   kāyassa
bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjeyya  evaṃ  me  ettha
hoti. Evañca pana me etaṃ arahataṃ sutanti.
     [475]   Sādhu  sādhu  mahārāja  sādhu  kho  te  etaṃ  mahārāja
evaṃ   hoti   sādhu   ca   pana  te  etaṃ  arahataṃ  sutaṃ  taṃ  kiṃ  maññasi
mahārāja    yadi   evaṃ   sante   ime   cattāro   vaṇṇā   samasamā
honti   no   vā  kathaṃ  vā  te  ettha  hotīti  .  addhā  kho  bho
kaccāna   evaṃ   sante   ime   cattāro   vaṇṇā   samasamā   honti
nāhaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti.
     [476]  Imināpi  kho  etaṃ  mahārāja  pariyāyena  veditabbaṃ yathā
ghosoyeveso    lokasmiṃ    brāhmaṇāva    seṭṭho    vaṇṇo   .pe.
Brahmadāyādāti   taṃ   kiṃ   maññasi   mahārāja  idha  khattiyo  sandhiṃ  vā
chindeyya  nillopaṃ  vā  hareyya  ekāgārikaṃ  vā  kareyya paripanthe vā
tiṭṭheyya  paradāraṃ  vā  gaccheyya  tañcete  purisā  gahetvā  dasseyyuṃ
ayaṃ  te  deva  coro  āguṃ  cārī  imassa  yaṃ   icchasi taṃ daṇḍaṃ paṇehīti
kinti  naṃ  kareyyāsīti  .  ghāteyyāma  vā  bho kaccāna phāleyyāma 1-
vā  pabbājeyyāma  vā  yathāpaccayaṃ  vā   kareyyāma  taṃ kissa hetu yā
@Footnote: 1 Sī. Yu. jāpeyyāma.
Hissa   bho   kaccāna   pubbe   khattiyoti   samaññā  sāssa  antarahitā
corotveva saṅkhaṃ gacchatīti.
     [477]   Taṃ   kiṃ   maññasi  mahārāja  idha  brāhmaṇo  ...  idha
vesso  ...  idha  suddo  sandhiṃ  vā  chindeyya  nillopaṃ  vā  hareyya
ekāgārikaṃ   vā   kareyya   paripanthe   vā   tiṭṭheyya  paradāraṃ  vā
gaccheyya   tañcete   purisā   gahetvā   dasseyyuṃ   ayaṃ   te  deva
coro   āguṃ   cārī   imassa   yaṃ   icchasi   taṃ  daṇḍaṃ  paṇehīti  kinti
naṃ   kareyyāsīti   .  ghāteyyāma  vā  bho  kaccāna  phāleyyāma  vā
pabbājeyyāma   vā   yathāpaccayaṃ   vā   kareyyāma   taṃ   kissa  hetu
yā    hissa    bho    kaccāna    pubbe   suddoti   samaññā   sāssa
antarahitā corotveva saṅkhaṃ gacchatīti.
     [478]   Taṃ   kiṃ   maññasi   mahārāja   yadi  evaṃ  sante  ime
cattāro   vaṇṇā   samasamā   honti   no  vā  kathaṃ  vā  te  ettha
hotīti   .   addhā   kho  bho  kaccāna  evaṃ  sante  ime  cattāro
vaṇṇā     samasamā    honti    nāhaṃ    ettha    kiñci    nānākaraṇaṃ
samanupassāmīti.
     [479]   Imināpi   kho   etaṃ   mahārāja  pariyāyena  veditabbaṃ
yathā    ghosoyeveso    lokasmiṃ    brāhmaṇāva    seṭṭho    vaṇṇo
hīno    añño    vaṇṇo   .pe.   brahmadāyādāti   taṃ   kiṃ   maññasi
mahārāja   idha   khattiyo   kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
Acchādetvā     agārasmā     anagāriyaṃ     pabbajito     assavirato
pāṇātipātā   virato   adinnādānā   virato   musāvādā  ekabhattiko
brahmacārī    sīlavā    kalyāṇadhammo    kinti    naṃ   kareyyāsīti  .
Abhivādeyyāma   vā   bho  kaccāna  paccuṭṭheyyāma  vā  āsanena  vā
nimanteyyāma   abhinimanteyyāma   vā   1-   naṃ  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārehi    dhammikaṃ    vā   assa   rakkhāvaraṇaguttiṃ
saṃvidaheyyāma   taṃ   kissa   hetu   yā   hissa   bho   kaccāna  pubbe
khattiyoti     samaññā     sāssa    antarahitā    samaṇotveva    saṅkhaṃ
gacchatīti.
     [480]   Taṃ   kiṃ   maññasi  mahārāja  idha  brāhmaṇo  ...  idha
vesso  ...  idha  suddo  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
acchādetvā    agārasmā    anagāriyaṃ    pabbajito    assa    virato
pāṇātipātā   virato   adinnādānā   virato   musāvādā  ekabhattiko
brahmacārī    sīlavā    kalyāṇadhammo    kinti    naṃ   kareyyāsīti  .
Abhivādeyyāma   vā   bho  kaccāna  paccuṭṭheyyāma  vā  āsanena  vā
nimanteyyāma   abhinimanteyyāma   vā   2-   naṃ  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārehi    dhammikaṃ    vā   assa   rakkhāvaraṇaguttiṃ
saṃvidaheyyāma  taṃ  kissa  hetu  yā  hissa  bho  kaccāna  pubbe  suddoti
samaññā sāssa antarahitā samaṇotveva saṅkhaṃ gacchatīti.
@Footnote: 1-2 Yu. pi .
     [481]  Taṃ  kiṃ  maññasi  mahārāja  yadi  evaṃ sante ime cattāro
vaṇṇā  samasamā  honti  no  vā  kathaṃ  vā  te  ettha hotīti. Addhā
kho  bho  kaccāna  evaṃ  sante  ime  cattāro  vaṇṇā  samasamā honti
nāhaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti.
     [482]   Iminā  1-  kho  etaṃ  mahārāja  pariyāyena  veditabbaṃ
yathā   ghosoyeveso   lokasmiṃ   brāhmaṇāva   seṭṭho   vaṇṇo  hīno
añño    vaṇṇo    brāhmaṇāva    sukko    vaṇṇo    kaṇho   añño
vaṇṇo    brāhmaṇāva    sujjhanti    no    abrāhmaṇā    brāhmaṇāva
brahmuno   puttā   orasā   mukhato   jātā   brahmajā  brahmanimmitā
brahmadāyādāti.
     [483]   Evaṃ   vutte   rājā  madhuro  avantiputto  āyasmantaṃ
mahākaccānaṃ    etadavoca   abhikkantaṃ   bho   kaccāna   abhikkantaṃ   bho
kaccāna   seyyathāpi   [2]-   kaccāna   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya andhakāre vā
telapajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evameva  bhotā
kaccānena    anekapariyāyena    dhammo    pakāsito   esāhaṃ   bhavantaṃ
kaccānaṃ    saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ
bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     [484]   Mā   kho   maṃ   tvaṃ  mahārāja  saraṇaṃ  agamāsi  tametaṃ
@Footnote: 1 Yu. imināpi .   2 Yu. etthantare bhoti dissati.
Tvaṃ   bhagavantaṃ   saraṇaṃ   gaccha   yamahaṃ   saraṇaṃ  gatoti  .  kahaṃ  pana  bho
kaccāna   etarahi   so   bhagavā   viharati   arahaṃ   sammāsambuddhoti .
Parinibbuto kho mahārāja etarahi so bhagavā arahaṃ sammāsambuddhoti.
     [485]   Sace   hi   mayaṃ  bho  kaccāna  suṇeyyāma  taṃ  bhagavantaṃ
dasasu   yojanesu   dasapi   mayaṃ   yojanāni   gaccheyyāma   taṃ   bhagavantaṃ
dassanāya    arahantaṃ   sammāsambuddhaṃ   sace   hi   mayaṃ   bho   kaccāna
suṇeyyāma  taṃ  bhagavantaṃ  vīsatiyā  yojanesu  ...  tiṃsāya  yojanesu ...
Cattāḷīsāya   yojanesu   ...   paññāsāya   yojanesu  paññāsampi  mayaṃ
yojanāni   gaccheyyāma   taṃ   bhagavantaṃ  dassanāya  arahantaṃ  sammāsambuddhaṃ
yojanasate  cepi  mayaṃ  bho  kaccāna  suṇeyyāma  taṃ  bhagavantaṃ  yojanasataṃpi
mayaṃ    gaccheyyāma   taṃ   bhagavantaṃ   dassanāya   arahantaṃ   sammāsambuddhaṃ
yato  ca  kho  bho  kaccāna  parinibbuto  so bhagavā parinibbutaṃpi mayaṃ [1]-
bhagavantaṃ        saraṇaṃ       gacchāma       dhammañca       bhikkhusaṅghañca
upāsakaṃ    maṃ    bhavaṃ    kaccāno    dhāretu    ajjatagge   pāṇupetaṃ
saraṇaṅgatanti.
                  Madhurasuttaṃ niṭṭhitaṃ catutthaṃ.
                      -----------
@Footnote: 1 Yu. etthantare tanti dissati.



             The Pali Tipitaka in Roman Character Volume 13 page 429-439. https://84000.org/tipitaka/read/roman_read.php?B=13&A=8802              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=8802              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=464&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=464              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5851              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5851              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]