ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page374.

Rājavaggo ---- ghaṭikārasuttaṃ [403] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ . atha kho bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi . atha kho āyasmato ānandassa etadahosi ko nu kho hetu ko paccayo bhagavato sitassa pātukammāya na akāraṇena tathāgatā sitaṃ pātukarontīti . atha kho āyasmā ānando ekaṃsaṃ uttarāsaṅgaṃ 1- karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya na akāraṇena tathāgatā sitaṃ pātukarontīti. [404] Bhūtapubbaṃ ānanda imasmiṃ padese vebhaḷigaṃ 2- nāma nigamo 3- ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso . Vebhaḷigaṃ kho ānanda nigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi . idha sudaṃ ānanda kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi . idha sudaṃ ānanda kassapo bhagavā arahaṃ sammāsambuddho nisinno bhikkhusaṅghaṃ ovadatīti. @Footnote: 1 Sī. Yu. cīvaraṃ. 2 Sī. Ma. vebhaḷiṅgaṃ. 3 Yu. gāmanigamo.

--------------------------------------------------------------------------------------------- page375.

[405] Atha kho āyasmā ānando catuguṇaṃ saṅghāṭiṃ paññāpetvā bhagavantaṃ etadavoca tenahi bhante bhagavā nisīdatu evāyaṃ bhūmippadeso dvīhi arahantehi sammāsambuddhehi paribhutto bhavissatīti . nisīdi bhagavā paññatte āsane . nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi bhūtapubbaṃ ānanda imasmiṃ padese vebhaḷigaṃ nāma nigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso . vebhaḷigaṃ kho ānanda nigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi . idha sudaṃ ānanda kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi . Idha sudaṃ ānanda kassapo bhagavā arahaṃ sammāsambuddho nisinno 1- bhikkhusaṅghaṃ ovadati. {405.1} Vebhaḷige 2- kho ānanda nigame ghaṭikāro nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko . ghaṭikārassa kho ānanda kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo . atha kho ānanda ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ ānantesi āyāma samma jotipāla kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassāti. [406] Evaṃ vutte ānanda jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca alaṃ samma ghaṭikāra kiṃ pana tena muṇḍakena @Footnote: 1 Yu. nisinnako. 2 Yu. vebhaḷiṅge.

--------------------------------------------------------------------------------------------- page376.

Samaṇakena diṭṭhenāti . dutiyampi kho ānanda .pe. tatiyampi kho ānanda ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca āyāma samma jotipāla kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassāti . tatiyampi kho ānanda jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca alaṃ samma ghaṭikāra kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti . Tenahi samma jotipāla sottisinānaṃ 1- ādāya nadiṃ gamissāma sināyitunti . evaṃ sammāti kho ānanda jotipālo māṇavo ghaṭikārassa kumbhakārassa paccassosi. [407] Atha kho ānanda ghaṭikāro ca kumbhakāro jotipālo ca māṇavo sottisinānaṃ ādāya nadiṃ agamaṃsu sināyituṃ . atha kho ānanda ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi ayaṃ samma jotipāla kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo āyāma samma jotipāla kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassāti. [408] Evaṃ vutte ānanda jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca alaṃ samma ghaṭikāra kiṃ pana tena muṇḍakena @Footnote: 1 Sī. Yu. sottiṃ sināniṃ.

--------------------------------------------------------------------------------------------- page377.

Samaṇakena diṭṭhenāti . dutiyampi kho ānanda .pe. tatiyampi kho ānanda ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca ayaṃ samma jotipāla kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo āyāma samma jotipāla kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassāti . tatiyampi kho ānanda jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca alaṃ samma ghaṭikāra kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti. [409] Atha kho ānanda ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ ovaṭṭikāya parāmasitvā etadavoca ayaṃ samma jotipāla kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo āyāma samma jotipāla kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassāti . atha kho ānanda jotipālo māṇavo ovaṭṭikaṃ viniveṭhetvā ghaṭikāraṃ kumbhakāraṃ etadavoca alaṃ samma ghaṭikāra kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti . Atha kho ānanda ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ sīsanhātaṃ kesesu parāmasitvā etadavoca ayaṃ samma jotipāla kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo āyāma samma jotipāla kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya

--------------------------------------------------------------------------------------------- page378.

Upasaṅkamissāma sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassāti . atha kho ānanda jotipālassa māṇavassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho yatra hi nāmāyaṃ ghaṭikāro kumbhakāro ittarajacco samāno amhākaṃ sīsanhātānaṃ kesesu parāmasitvā 1- maññissati na vatidaṃ orakaṃ maññe bhavissatīti . ghaṭikāraṃ kumbhakāraṃ etadavoca yāvetadohipi samma ghaṭikārāti . yāvetadohipi samma jotipāla tathā hi pana me sādhu samma taṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassāti . Tenahi samma ghaṭikāra muñca gamissāmāti. [410] Atha kho ānanda ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu upasaṅkamitvā ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi . jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho 2- ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca ayaṃ me bhante jotipālo māṇavo sahāyo piyasahāyo imassa bhagavā dhammaṃ desetūti. [411] Atha kho ānanda kassapo bhagavā arahaṃ sammāsambuddho @Footnote: 1 Yu. parāmasitabbaṃ. 2 Yu. etthantare ānandāti ālapanaṃ dissati.

--------------------------------------------------------------------------------------------- page379.

Ghaṭikārañca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . atha kho ānanda ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. [412] Atha kho ānanda jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca imaṃ nu tvaṃ samma ghaṭikāra dhammaṃ suṇanto atha ca pana 1- agārasmā anagāriyaṃ pabbajasīti . nanu ca maṃ samma jotipāla jānāsi andhe jiṇṇe mātāpitaro posemīti . tenahi samma ghaṭikāra ahaṃ agārasmā anagāriyaṃ pabbajissāmīti. [413] Atha kho ānanda ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho ānanda ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca ayaṃ me bhante jotipālo māṇavo sahāyo piyasahāyo imaṃ bhagavā pabbājetūti . alattha kho ānanda jotipālo @Footnote: 1 Yu. etthantare nasaddo dissati.

--------------------------------------------------------------------------------------------- page380.

Māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alattha upasampadaṃ . atha kho ānanda kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne jotipāle māṇave aḍḍhamāsūpasampanne vebhaḷige yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena bārāṇasī tadavasari. [414] Tatra sudaṃ ānanda kassapo bhagavā arahaṃ sammāsambuddho bārāṇasiyaṃ viharati isipatane migadāye . assosi kho ānanda kiki 1- kāsirājā kassapo kira bhagavā arahaṃ sammāsambuddho bārāṇasiṃ anuppatto bārāṇasiyaṃ viharati isipatane migadāyeti . atha kho ānanda kiki kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahaccarājānubhāvena 2- kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. [415] Ekamantaṃ nisinnaṃ kho ānanda kikiṃ kāsirājānaṃ kassapo bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . atha kho ānanda kiki kāsirājā @Footnote: 1 Yu. kikī. 2 Yu. mahatā rājānubhāvena.

--------------------------------------------------------------------------------------------- page381.

Kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi kho ānanda kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena . atha kho ānanda kiki kāsirājā kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Atha kho ānanda kiki kāsirājā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍumudikassa 1- sālino vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. [416] Atha kho ānanda kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . atha kho ānanda kiki kāsirājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho ānanda kiki kāsirājā kassapaṃ @Footnote: 1 Sī. Yu. paṇḍumuṭikassa.

--------------------------------------------------------------------------------------------- page382.

Bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho ānanda kiki kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca adhivāsetu me bhante bhagavā bārāṇasiyaṃ vassāvāsaṃ evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatīti . alaṃ mahārāja adhivuṭṭho me vassāvāsoti . dutiyampi kho ānanda .pe. tatiyampi kho ānanda kiki kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca adhivāsetu me 1- bhagavā bārāṇasiyaṃ vassāvāsaṃ evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatīti . alaṃ mahārāja adhivuṭṭho me vassāvāsoti . atha kho ānanda kikissa kāsirañño na me kassapo bhagavā arahaṃ sammāsambuddho adhivāsesi bārāṇasiyaṃ vassāvāsanti ahudeva aññathattaṃ ahu domanassaṃ . atha kho ānanda kiki kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca atthi nu kho bhante añño koci mayā upaṭṭhākataroti. [417] Atthi mahārāja vebhaḷigaṃ nāma nigamo tattha ghaṭikāro nāma kumbhakāro so me upaṭṭhāko aggupaṭṭhāko tuyhaṃ kho pana mahārāja na me kassapo bhagavā arahaṃ sammāsambuddho adhivāsesi 2- bārāṇasiyaṃ vassāvāsanti attheva 3- aññathattaṃ atthi domanassaṃ tayidaṃ ghaṭikāre kumbhakāre natthi na ca bhavissati ghaṭikāro kho mahārāja kumbhakāro buddhaṃ saraṇaṃ gato dhammaṃ @Footnote: 1 Yu. etthantare bhanteti dissati . 2 Yu. adhivāseti . 3 Yu. atthi.

--------------------------------------------------------------------------------------------- page383.

Saraṇaṃ gato saṅghaṃ saraṇaṃ gato {417.1} ghaṭikāro kho mahārāja kumbhakāro pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato ghaṭikāro kho mahārāja kumbhakāro buddhe aveccappasādena samannāgato dhamme aveccappasādena samannāgato saṅghe aveccappasādena samannāgato ariyakantehi sīlehi samannāgato ghaṭikāro kho mahārāja kumbhakāro dukkhe nikkaṅkho dukkhasamudaye nikkaṅkho dukkhanirodhe nikkaṅkho dukkhanirodhagāminiyā paṭipadāya nikkaṅkho ghaṭikāro kho mahārāja kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo ghaṭikāro kho mahārāja kumbhakāro nikkhittamaṇisuvaṇṇo apetajātarūparajato ghaṭikāro kho mahārāja kumbhakāro na musalena na sahatthā paṭhaviñca 1- khanati yaṃ hoti kūlapaluggaṃ 2- vā mūsikukkuro vā taṃ kājena 3- āharitvā bhājanaṃ karitvā evamāha ettha yo icchati taṇḍulapatibhastāni vā muggapatibhastāni 4- vā kāḷāyapatibhastāni 4- vā nikkhipitvā yaṃ icchati taṃ haratūti ghaṭikāro kho mahārāja kumbhakāro andhe jiṇṇe mātāpitaro poseti ghaṭikāro kho mahārāja kumbhakāro pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā. @Footnote: 1 Yu. casaddo natthi. 2 Ma. kullapalugganti dissati. 3 Sī. Yu. kāmena. @4 Yu. ...pabhivattāni.

--------------------------------------------------------------------------------------------- page384.

[418] Ekamidāhaṃ mahārāja samayaṃ vebhaḷige nāma nigame viharāmi . atha khvāhaṃ mahārāja pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ handa ko nu kho ayaṃ bhagavo 1- gatoti . nikkhanto kho te bhante upaṭṭhāko ato kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti . atha khvāhaṃ mahārāja kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkāmiṃ . atha kho mahārāja ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami upasaṅkamitvā mātāpitaro etadavoca ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkantoti . kassapo tāta bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkantoti . atha kho mahārāja ghaṭikārassa kumbhakārassa etadahosi lābhā vata me suladdhaṃ vata me yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissaṭṭhoti . atha kho mahārāja ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitūnaṃ. [419] Ekamidāhaṃ mahārāja samayaṃ tattheva vebhaḷige nāma nigame viharāmi . atha khavāhaṃ mahārāja pubbaṇhasamayaṃ nivāsetvā @Footnote: 1 Yu. bhaggavo.

--------------------------------------------------------------------------------------------- page385.

Pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ handa ko nu kho ayaṃ bhagavo 1- gatoti . nikkhanto kho te bhante upaṭṭhāko ato kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti . atha khvāhaṃ mahārāja kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkāmiṃ . atha kho mahārāja ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami upasaṅkamitvā mātāpitaro etadavoca ko kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkantoti . kassapo tāta bhagavā arahaṃ sammāsambuddho kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkantoti . atha kho mahārāja ghaṭikārassa kumbhakārassa etadahosi lābhā vata me suladdhaṃ vata me yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissaṭṭhoti . atha kho mahārāja ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitūnaṃ. [420] Ekamidāhaṃ mahārāja samayaṃ tattheva vebhaḷige 2- nāma nigame viharāmi . tena kho pana samayena kuṭi ovassati . atha khvāhaṃ mahārāja bhikkhū āmantesiṃ gacchatha bhikkhave ghaṭikārassa kumbhakārassa nivesane tiṇaṃ jānāthāti . evaṃ vutte mahārāja @Footnote: 1 Yu. bhaggavo . 2 Yu. vebhaḷiṅge.

--------------------------------------------------------------------------------------------- page386.

Te bhikkhū maṃ etadavocuṃ natthi kho bhante ghaṭikārassa kumbhakārassa nivesane tiṇaṃ atthi ca khvāssa āvesanaṃ tiṇacchadananti . Gacchatha bhikkhave ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothāti . atha kho te mahārāja bhikkhū ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇamakaṃsu . atha kho mahārāja ghaṭikārassa kumbhakārassa mātāpitaro te bhikkhū etadavocuṃ ke āvesanaṃ uttiṇaṃ karontīti . bhikkhū bhagini kassapassa bhagavato arahato sammāsambuddhassa kuṭi ovassatīti. Haratha bhante haratha bhadramukhāti. {420.1} Atha kho mahārāja ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami upasaṅkamitvā mātāpitaro etadavoca ke āvesanaṃ uttiṇamakaṃsūti . bhikkhū tāta kassapassa kira bhagavato arahato sammāsambuddhassa kuṭi ovassatīti . atha kho mahārāja ghaṭikārassa kumbhakārassa etadahosi lābhā vata me suladdhaṃ vata me yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissaṭṭhoti . atha kho mahārāja ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitūnaṃ . atha kho taṃ mahārāja āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi na cātivassi evarūpo ca mahārāja ghaṭikāro kumbhakāroti . lābhā bhante ghaṭikārassa kumbhakārassa suladdhaṃ bhante ghaṭikārassa kumbhakārassa yassa bhagavā evaṃ abhivissaṭṭhoti.

--------------------------------------------------------------------------------------------- page387.

[421] Atha kho ānanda kiki kāsirājā ghaṭikārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍumudikassa sālino tadūpiyañca sūpeyyaṃ . atha kho te ānanda rājapurisā ghaṭikāraṃ kumbhakāraṃ upasaṅkamitvā etadavocuṃ imāni vo 1- bhante pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍumudikassa sālino tadūpiyañca sūpeyyaṃ tāni bhante paṭiggaṇhātūti . Rājā kho bahukicco bahukaraṇīyo alamme raññova hotūti. [422] Siyā kho pana te ānanda evamassa añño nūna tena samayena jotipālo māṇavo ahosīti . na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ ahaṃ tena samayena jotipālo māṇavo ahosinti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Ghaṭikārasuttaṃ niṭṭhitaṃ paṭhamaṃ. ----------- @Footnote: 1 Yu. te.


             The Pali Tipitaka in Roman Character Volume 13 page 374-387. https://84000.org/tipitaka/read/roman_read.php?B=13&A=7683&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=7683&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=403&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=403              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5108              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5108              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]