ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                        Sandakasuttam
     [293]   Evamme   sutam   ekam  samayam  bhagava  kosambiyam  viharati
ghositarame   .   tena   kho   pana   samayena   sandako  paribbajako
pilakkhaguhayam    1-    pativasati    mahatiya    paribbajakaparisaya    saddhim
pancamattehi    paribbajakasatehi   .   atha   kho   ayasma   anando
sayanhasamayam   patisallana   vutthito   bhikkhu   amantesi   ayamavuso
yena     devakatasobbho     tenupasankamissama    guhadassanayati   .
Evamavusoti   kho   te   bhikkhu  ayasmato  anandassa  paccassosum .
Atha    kho   ayasma   anando   sambahulehi   bhikkhuhi   saddhim   yena
devakatasobbho tenupasankami.
     {293.1}   Tena   kho   pana   samayena   sandako   paribbajako
mahatiya    paribbajakaparisaya    saddhim    nisinno    hoti   unnadiniya
uccasaddamahasaddaya    2-    anekavihitam    tiracchanakatham    kathentiya
seyyathidam   rajakatham   corakatham   mahamattakatham   senakatham  bhayakatham  yuddhakatham
annakatham    panakatham    [3]-   sayanakatham   malakatham   gandhakatham   natikatham
yanakatham    gamakatham    nigamakatham   nagarakatham   janapadakatham   itthikatham   [4]-
surakatham     visikhakatham     kumbhatthanakatham     kumbhadasikatham     pubbapetakatham
nanattakatham        lokakkhayikam       samuddakkhayikam       itibhavabhavakatham
iti    va    .   addasa   kho   sandako   paribbajako   ayasmantam
anandam      duratova      agacchantam      disvana     sakam     parisam
@Footnote: 1 Ma. milakkhuguhayam .   2 Yu. uccasaddaya mahasaddaya .   3 Yu. vatthakatham.
@4 Ma. purisakatham.
Santhapesi    appasadda   bhonto   hontu   ma   bhonto   saddamakattha
ayam    samanassa    gotamassa    savako   agacchati   samano   anando
yavata   kho   pana   samanassa   gotamassa  savaka  kosambiyam  pativasanti
ayantesam     annataro    samano    anando    appasaddakama    kho
pana    te    ayasmanto   appasaddavinita   appasaddassa   vannavadino
appevanama   appasaddam   parisam   viditva  upasankamitabbam  manneyyati .
Atha kho te paribbajaka tunhi ahesum.
     {293.2}  Atha  kho  ayasma  anando yena sandako paribbajako
tenupasankami   .   atha  kho  pana  1-  sandako  paribbajako  ayasmantam
anandam  etadavoca  etu  kho  bhavam  anando  svagatam bhoto anandassa
cirassam  kho  bhavam  anando  imam  pariyayamakasi  yadidam  idhagamanaya nisidatu
bhavam  anando  idamasanam  pannattanti  .  nisidi  kho  ayasma  anando
pannatte   asane   .   sandakopi   kho   paribbajako   annataram  nicam
asanam gahetva ekamantam nisidi.
     [294]   Ekamantam   nisinnam   kho   sandakam  paribbajakam  ayasma
anando   etadavoca   kaya  nuttha  sandaka  etarahi  kathaya  sannisinna
ka  ca  pana  vo  antarakatha  vippakatati  .  titthatesa  bho  ananda
katha  yaya  mayam  etarahi  kathaya  sannisinna  nesa  bhoto  anandassa
katha   dullabha   bhavissati   pacchapi   savanaya   sadhu   vata  bhavantamyeva
anandam   patibhatu   sake   acariyake  dhammi  kathati  .  tenahi  sandaka
@Footnote: 1 Yu. panasaddo natthi.
Sunahi   sadhukam   manasikarohi  bhasissamiti  .  evam  bhoti  kho  sandako
paribbajako    ayasmato    anandassa    paccassosi   .    ayasma
anando   etadavoca   cattarome   sandaka   tena   bhagavata  janata
passata    arahata    sammasambuddhena    abrahmacariyavasa    akkhata
cattari   ca   anassasikani   brahmacariyani   akkhatani   yattha   vinnu
puriso  sasakkam  1-  brahmacariyam  na  vaseyya  vasanto  ca 2- naradheyya
nayam  dhammam  kusalanti  .  katame  pana  te  [3]-  ananda tena bhagavata
janata   passata  arahata  sammasambuddhena  cattaro  abrahmacariyavasa
akkhata     yattha     vinnu     puriso    sasakkam    brahmacariyam    na
vaseyya vasanto ca naradheyya nayam dhammam kusalanti.
     [295]  Idha  sandaka  ekacco  sattha  evamvadi  hoti  evamditthi
natthi   dinnam   natthi   yittham   natthi   hutam  natthi  sukatadukkatanam  kammanam
phalam   vipako   natthi   ayam   loko   natthi   paro  4-  loko  natthi
mata    natthi    pita   natthi   satta   opapatika   natthi   loke
samanabrahmana      sammaggata      sammapatipanna     ye     imanca
lokam    paranca    lokam    sayam    abhinna    sacchikatva    pavedenti
catummahabhutiko   ayam   puriso   yada   kalam   karoti  pathavi  pathavikayam
anupeti   anupagacchati   apo   apokayam   anupeti  anupagacchati  tejo
tejokayam   anupeti  anupagacchati  vayo  vayokayam  anupeti  anupagacchati
@Footnote: 1 Ma. samsakkam .   2 Si. Yu. vasanto vati patho dissati .   3 Ma. bho.
@4 Ma. paraloko.
Akasam      indriyani      sankamanti      asandipancama     purisa
matam   adaya   gacchanti   yava   alahana   1-   padani   pannayanti
kapotakani     atthini    bhavanti    bhasmanta    hutiyo    dattupannattam
yadidam  danam  tesam  tuccham  2-  musa  vilapo  yekeci  atthikavadam vadanti
bale   ca   pandite   ca   kayassa   bheda  ucchijjanti  vinassanti  na
honti parammaranati.
     [296]   Tatra   sandaka   vinnu   puriso   iti  patisancikkhati  ayam
kho   bhavam   sattha   evamvadi   evamditthi   natthi   dinnam   natthi  yittham
natthi    hutam    natthi   sukatadukkatanam   kammanam   phalam   vipako   natthi
ayam   loko   natthi   paro   loko   natthi  mata  natthi  pita  natthi
satta    opapatika    natthi    loke    samanabrahmana   sammaggata
sammapatipanna    ye   imanca   lokam   paranca   lokam   sayam   abhinna
sacchikatva   pavedenti   catummahabhutiko   ayam   puriso   yada   kalam
karoti    pathavi   pathavikayam   anupeti   anupagacchati   apo   apokayam
anupeti   anupagacchati   tejo   tejokayam   anupeti  anupagacchati  vayo
vayokayam    anupeti    anupagacchati    akasam   indriyani   sankamanti
asandipancama    purisa    matam   adaya   gacchanti   yava   alahana
padani     pannayanti     kapotakani    atthini    bhavanti    bhasmanta
hutiyo    dattupannattam    yadidam   danam   tesam   tuccham   musa   vilapo
yekeci   atthikavadam   vadanti   bale  ca  pandite  ca  kayassa  bheda
@Footnote: 1 Ma. Yu. alahana. aparampi idisameva .   2 Ma. tuccha. aparampi idisameva.
Ucchijjanti vinassanti na honti parammaranati.
     {296.1}  Sace  imassa  bhoto  satthuno  saccam  vacanam akatena me
ettha   katam  avusitena  me  ettha  vusitam  ubhopi  mayam  ettha  samasama
samannam  patta  yo  caham  na  vadami ubhopi kayassa bheda ucchijjissama
vinassissama   na   bhavissama   parammaranati   .   atirekam  kho  panimassa
bhoto    satthuno    naggiyam    mundiyam   ukkutikappadhanam   kesamassulocanam
yoham    puttasambadhasayanam    ajjhavasanto    kasikacandanam   paccanubhonto
malagandhavilepanam   dharento   jataruparajatam  sadiyanto   imina  bhota
satthara   samasamagatiko   bhavissami   abhisamparayam   soham   kim  jananto
kim  passanto  imasmim  satthari  brahmacariyam  carissami  so abrahmacariyavaso
ayanti   iti   viditva   tasma  brahmacariya  nibbijja  pakkamati  .  ayam
kho   sandaka  tena  bhagavata  janata  passata  arahata  sammasambuddhena
pathamo    abrahmacariyavaso   akkhato   yattha   vinnu   puriso   sasakkam
brahmacariyam na vaseyya vasanto ca naradheyya nayam dhammam kusalam.
     [297]   Puna   caparam  sandaka  idhekacco  sattha  evamvadi  hoti
evamditthi   karato   karayato   chindato  chedapayato  pacato  pacapayato
socato  1-  socapayato  kilamato  2-  kilamapayato phandato phandapayato
panamatipatapayato  3-  adinnam  adiyato  sandhim  chindato  nillopam harato
ekagarikam   4-   karoto  paripanthe  titthato  paradaram  gacchato  musa
@Footnote: 1 Yu. rocayatoti atthi socapayatoti ca natthi. 2 Yu. kilayatoti atthi kilamapayatoti
@natthi .   3 Ma. panamatipapayato .   4 Ma. ekagariyam.
Bhanato   karato   na   kariyati   papam  khurapariyantena  cepi  cakkena  yo
imissa   pathaviya   pane   ekam   mamsakhalam   ekam   mamsapunjam   kareyya
natthi    tatonidanam    papam    natthi   papassa   agamo   dakkhinancepi
gangaya   tiram   gaccheyya   hananto  ghatento  chindanto  chedapento
pacanto   pacento   1-   natthi   tatonidanam   papam   natthi  papassa
agamo   uttarancepi   gangaya   tiram   gaccheyya   dadanto  dapento
yajanto    yajapento    natthi    tatonidanam   punnam   natthi   punnassa
agamo    danena    damena    sannamena   saccavajjena   natthi   punnam
natthi punnassa agamoti.
     [298]   Tatra   sandaka   vinnu   puriso   iti  patisancikkhati  ayam
kho   bhavam   sattha   evamvadi   evamditthi   karato   karayato  chindato
chedapayato  pacato  pacapayato  socato  socapayato kilamato kilamapayato
phandato     phandapayato     panamatipatapayato     adinnam    adiyato
sandhim    chindato   nillopam   harato   ekagarikam   karoto   paripanthe
titthato   paradaram   gacchato   musa   bhanato   karato  na  kariyati  papam
khurapariyantena   cepi   cakkena   yo   imissa   pathaviya  pane  ekam
mamsakhalam    ekam   mamsapunjam   kareyya   natthi   tatonidanam   papam   natthi
papassa    agamo   dakkhinancepi   gangaya   tiram   gaccheyya   hananto
ghatento    chindanto    chedapento    pacanto   pacento   natthi
tatonidanam    papam   natthi   papassa   agamo   uttarancepi   gangaya
@Footnote: 1 Ma. pacapento.
Tiram    gaccheyya   dadanto   dapento   yajanto   yajapento   natthi
tatonidanam    punnam    natthi    punnassa    agamo    danena   damena
sannamena saccavajjena natthi punnam natthi punnassa agamoti.
     {298.1}  Sace  imassa  bhoto  satthuno  saccam  vacanam akatena me
ettha   katam  avusitena  me  ettha  vusitam  ubhopi  mayam  ettha  samasama
samannam   patta   yo  caham  na  vadami  ubhinnam  kurutam  1-  na  kariyati
papanti   .   atirekam   kho   panimassa  bhoto  satthuno  naggiyam  mundiyam
ukkutikappadhanam   kesamassulocanam   yoham   puttasambadhasayanam   ajjhavasanto
kasikacandanam       paccanubhonto      malagandhavilepanam      dharento
jataruparajatam    sadiyanto    imina    bhota   satthara   samasamagatiko
bhavissami   abhisamparayam   soham   kim   jananto   kim   passanto  imasmim
satthari    brahmacariyam    carissami    so    abrahmacariyavaso    ayanti
iti   viditva   tasma   brahmacariya   nibbijja   pakkamati  .  ayam  kho
sandaka   tena   bhagavata   janata   passata   arahata  sammasambuddhena
dutiyo    abrahmacariyavaso   akkhato   yattha   vinnu   puriso   sasakkam
brahmacariyam na vaseyya vasanto ca naradheyya nayam dhammam kusalam.
     [299]   Puna   caparam  sandaka  idhekacco  sattha  evamvadi  hoti
evamditthi   natthi   hetu   natthi   paccayo  sattanam  sankilesaya  ahetu
appaccaya   satta   sankilissanti   natthi  hetu  natthi  paccayo  sattanam
visuddhiya    ahetu    appaccaya    satta    visujjhanti    natthi   balam
@Footnote: 1 Ma. katam.
Natthi   viriyam   natthi   purisathamo   natthi   purisaparakkamo  sabbe  satta
sabbe   pana   sabbe   bhuta   sabbe  jiva  avasa  abala  aviriya
niyatisangatibhavaparinata chasvevabhijatisu sukhadukkham patisamvedentiti.
     [300]   Tatra   sandaka   vinnu   puriso   iti  patisancikkhati  ayam
kho   bhavam   sattha   evamvadi   evamditthi   natthi  hetu  natthi  paccayo
sattanam    sankilesaya    ahetu    appaccaya    satta   sankilissanti
natthi   hetu   natthi   paccayo   sattanam   visuddhiya  ahetu  appaccaya
satta   visujjhanti   natthi   balam   natthi   viriyam  natthi  purisathamo  natthi
purisaparakkamo   sabbe   satta   sabbe   pana   sabbe  bhuta  sabbe
jiva   avasa   abala   aviriya  niyatisangatibhavaparinata  chasvevabhijatisu
sukhadukkham   patisamvedentiti   .   sace   imassa   bhoto   satthuno  saccam
vacanam   akatena   me   ettha   katam   avusitena   me   ettha   vusitam
ubhopi    mayam   ettha   samasama   samannam   patta   yo   caham   na
vadami    ubho    ahetu    appaccaya   visujjhissamati   .   atirekam
kho    panimassa    bhoto    satthuno   naggiyam   mundiyam   ukkutikappadhanam
kesamassulocanam    yoham    puttasambadhasayanam   ajjhavasanto   kasikacandanam
paccanubhonto       malagandhavilepanam      dharento      jataruparajatam
sadiyanto    imina    bhota    satthara    samasamagatiko    bhavissami
abhisamparayam    soham   kim   jananto   kim   passanto   imasmim   satthari
brahmacariyam   carissami   so   abrahmacariyavaso   ayanti   iti  viditva
Tasma   brahmacariya   nibbijja   pakkamati   .   ayam  kho  sandaka  tena
bhagavata    janata    passata    arahata    sammasambuddhena    tatiyo
abrahmacariyavaso   akkhato   yattha   vinnu   puriso  sasakkam  brahmacariyam
na vaseyya vasanto ca naradheyya nayam dhammam kusalam.
     [301]   Puna   caparam  sandaka  idhekacco  sattha  evamvadi  hoti
evamditthi   sattime   kaya   akata   akatavidha   animmita  animmata
vanjha    kutattha    esikatthayitthita   1-   te   na   injanti   na
viparinamenti     nannamannam     byabadhenti     nalam    annamannassa
sukhaya   va   dukkhaya   va  sukhadukkhaya  va  katame  satta  pathavikayo
apokayo  tejokayo  vayokayo  sukhe dukkhe jive sattame 2- ime
satta   kaya   akata  akatavidha  animmita  animmata  vanjha  kutattha
esikatthayitthita   te   na   injanti   na   viparinamenti   nannamannam
byabadhenti   nalam  annamannassa  sukhaya  va  dukkhaya  va  sukhadukkhaya
va  tattha  natthi hanta va ghateta va sota va saveta va vinnata
va  vinnapeta  va  yopi  tinhena  satthena  sisam  chindati na koci kanci
jivita voropeti sattannam tveva kayanamantarena sattham vivaramanuppatati.
     {301.1}  Cuddasa  kho  panimani  yonippamukhasatasahassani satthinca 3-
satani   cha   ca   satani  panca  ca  kammuno  satani  panca  ca  kammani
@Footnote: 1 isikatthayitthitatipi patho .   2 Ma. evam. Si. Yu. sattime.
@3 Yu. satthi ca.
Tini    ca    kammani    kamme   ca   addhakamme   ca   dvatthippatipada
dvatthantarakappa   [1]-   chalabhijatiyo  attha  purisabhumiyo  ekunapannasa
ajivasate       ekunapannasa       paribbajakasate      ekunapannasa
nagavasasate   vise  indriyasate  timse  nirayasate  chattimsa  rajodhatuyo
satta    sannigabbha    satta   asannigabbha   satta   niganthagabbha   satta
deva  2-  satta  manusa  satta pisaca satta sara satta pavuta 3- satta
pasana   4-   satta  papata  satta  papatasatani  satta  supina  satta
supinasatani culasiti mahakappino satasahassani yani.
     {301.2}  Bale  ca  pandite  ca sandhavitva samsaritva dukkhassantam
karissanti  .  tattha  natthi  iminaham  silena  va  vattena  va tapena va
brahmacariyena   va  apparipakkam  va  kammam  paripacessami  paripakkam  va
kammam   phussa   phussa   byantikarissamiti  hevam  natthi  donamite  sukhadukkhe
pariyantakate   samsare   natthi   hayanavaddhane   natthi   ukkamsavakamse .
Seyyathapi   nama  suttagule  khitte  nibbedhiyamanameva  paleti  evameva
bale ca pandite ca sandhavitva samsaritva dukkhassantam karissantiti.
     [302]   Tatra   sandaka   vinnu   puriso   iti  patisancikkhati  ayam
kho  bhavam  sattha  evamvadi  evamditthi  sattime  kaya  akata  akatavidha
animmita    animmata    vanjha    kutattha    esikatthayitthita   te
na    injanti   na   viparinamenti    nannamannam   byabadhenti   nalam
annamannassa   sukhaya   va   dukkhaya   va   sukhadukkhaya   va   katame
@Footnote: 1 Ma. ca .  2 Ma. dibba .   3 Ma. saphuta .   4 Yu. satta pasanati patho natthi.
Satta    pathavikayo    apokayo    tejokayo   vayokayo   sukhe
dukkhe    jive    sattame   ime   satta   kaya   akata   akatavidha
animmita   animmata   vanjha   kutattha   esikatthayitthita   te   na
injanti     na    viparinamenti    nannamannam    byabadhenti    nalam
annamannassa    sukhaya   va   dukkhaya   va   sukhadukkhaya   va   tattha
natthi  hanta  va  ghateta  va  sota  va  saveta  va  vinnata
va   vinnapeta   va   yopi   tinhena   satthena   sisam   chindati  na
koci   kanci   jivita   voropeti   sattannam   tveva   kayanamantarena
sattham vivaramanuppatati.
     {302.1}     Cuddasa    kho    panimani    yonippamukhasatasahassani
satthinca   satani   cha   ca   satani   panca   ca  kammuno  satani  panca
ca  kammani  tini  ca  kammani  kamme  ca  addhakamme  ca  dvatthippatipada
dvatthantarakappa    chalabhijatiyo    attha    purisabhumiyo    ekunapannasa
ajivasate     1-     ekunapannasa    paribbajakasate    ekunapannasa
nagavasasate   vise  indriyasate  timse  nirayasate  chattimsa  rajodhatuyo
satta    sannigabbha    satta   asannigabbha   satta   niganthagabbha   satta
deva   satta  manusa  satta  pisaca  satta  sara  satta  pavuta  satta
pasana   satta   papata   satta   papatasatani   satta   supina  satta
supinasatani culasiti mahakappino satasahassani yani.
     {302.2}   Bale   ca   pandite   ca   sandhavitva   samsaritva
dukkhassantam      karissanti      .      tattha      natthi      iminaham
silena     va    vattena    va   tapena   va   brahmacariyena   va
@Footnote: 1 Ma. ajivakasate.
Apparipakkam   va   kammam   paripacessami   paripakkam   va   kammam  phussa
phussa   byantikarissamiti   hevam   natthi  donamite  sukhadukkhe  pariyantakate
samsare   natthi   hayanavaddhane   natthi   ukkamsavakamse   .   seyyathapi
nama   suttagule   khitte   nibbedhiyamanameva   paleti  evameva  bale
ca   pandite   ca   sandhavitva   samsaritva   dukkhassantam  karissantiti .
Sace   pana   1-   imassa   bhoto  satthuno  saccam  vacanam  akatena  me
ettha   katam  avusitena  me  ettha  vusitam  ubhopi  mayam  ettha  samasama
samannam   patta   yo   cayam  na  vadami  ubho  sandhavitva  samsaritva
dukkhassantam   karissamati   .   atirekam   2-   kho   panimassa   bhoto
satthuno    naggiyam    mundiyam    ukkutikappadhanam    kesamassulocanam   yoham
puttasambadhasayanam      ajjhavasanto      kasikacandanam      paccanubhonto
malagandhavilepanam   dharento   jataruparajatam   sadiyanto  imina  bhota
satthara   samasamagatiko   bhavissami  abhisamparayam  soham  kim  jananto  kim
passanto   imasmim   satthari  brahmacariyam  carissami  so  abrahmacariyavaso
ayanti  iti  viditva  tasma  brahmacariya  nibbijja  pakkamati  .  ayam kho
sandaka   tena   bhagavata   janata   passata   arahata  sammasambuddhena
catuttho   abrahmacariyavaso   akkhato   yattha   vinnu   puriso   sasakkam
brahmacariyam na vaseyya vasanto ca naradheyya nayam dhammam kusalam.
     {302.3}   Ime   kho  sandaka  tena  bhagavata  janata  passata
arahata       sammasambuddhena       cattaro       abrahmacariyavasa
@Footnote: 1 Yu. panasaddo natthi .   2 Ma. atirekataram.
Akkhata     yattha     vinnu     puriso    sasakkam    brahmacariyam    na
vaseyya vasanto ca naradheyya nayam dhammam kusalanti.
     [303]   Acchariyam   bho  ananda  abbhutam  bho  ananda  yavancidam
tena   bhagavata   janata   passata  arahata  sammasambuddhena  cattaro
abrahmacariyavasava   samana   1-   abrahmacariyavasati  akkhata  yattha
vinnu   puriso  sasakkam  brahmacariyam  na  vaseyya  vasanto  ca  naradheyya
nayam   dhammam   kusalam   2-  .  katamani  pana  tani  bho  ananda  tena
bhagavata    janata    passata    arahata    sammasambuddhena   cattari
anassasikani    brahmacariyani    akkhatani    yattha    vinnu    puriso
sasakkam   brahmacariyam   na   vaseyya   vasanto   ca   naradheyya   nayam
dhammam kusalanti.
     [304]   Idha   sandaka   ekacco   sattha  sabbannu  sabbadassavi
aparisesam    nanadassanam   patijanati   carato   ca   me   titthato   ca
suttassa   ca   jagarassa   ca  satatam  samitam  nanadassanam  paccupatthitanti .
So    sunnampi    agaram    pavisati    pindampi   na   labhati   kukkuropi
damsati     candenapi     hatthina     samagacchati    candenapi    assena
samagacchati    candenapi    gonena    samagacchati   itthiyapi   purisassapi
namampi     gottampi     pucchati     gamassapi    nigamassapi    namampi
maggampi   pucchati   .  so  kimidanti  puttho  samano  sunnam  me  agaram
pavisitabbam   ahosi   tena   pavisim   pindam   3-  me  aladdhabbam  ahosi
@Footnote: 1 Ma. samana abrahmacariyavasatiti natthi .   2 Ma. kusalanti.
@3 Ma. pindampi aladdhabbam.
Tenaladdham  1-  kukkurena  damsitabbam  ahosi  tenamhi  2-  dattho candena
hatthina    samagantabbam    ahosi   tena   samagamim   candena   assena
samagantabbam   ahosi   tena   samagamim   candena   gonena  samagantabbam
ahosi    tena    samagamim   itthiyapi   purisassapi   namampi   gottampi
pucchitabbam    ahosi    tena    pucchim    gamassapi   nigamassapi   namampi
maggampi pucchitabbam ahosi tena pucchinti.
     {304.1}  Tatra  3-  sandaka  vinnu  puriso  iti  patisancikkhati ayam
kho    bhavam    sattha    sabbannu   sabbadassavi   aparisesam   nanadassanam
patijanati  carato  ca  me  titthato  ca suttassa ca jagarassa ca satatam samitam
nanadassanam   paccupatthitanti   .   so   sunnampi  agaram  pavisati  pindampi
na   labhati   kukkuropi   damsati   candenapi  hatthina  samagacchati  candenapi
assena    samagacchati    candenapi    gonena    samagacchati   itthiyapi
purisassapi   namampi   gottampi   pucchati   gamassapi   nigamassapi  namampi
maggampi    pucchati    .    so    kimidanti    puttho   samano   sunnam
agaram    pavisitabbam    ahosi   tena   pavisim   pindam   me   aladdhabbam
ahosi    tenaladdham    kukkurena   damsitabbam   ahosi   tenamhi   dattho
candena    hatthina    samagantabbam   ahosi   tena   samagamim   candena
assena    samagantabbam    ahosi   tena   samagamim   candena   gonena
samagantabbam   ahosi   tena   samagamim   itthiyapi   purisassapi   namampi
gottampi    pucchitabbam    ahosi    tena   pucchim   gamassapi   nigamassapi
@Footnote: 1 Ma. tena nalattha. Yu. tena naladdham .   2 Ma. tena.
@3 Ma. tatra sandaka ... pucchintiti natthi.
Namampi    maggampi    pucchitabbam    ahosi   tena   pucchinti   .   so
anassasikam   idam   brahmacariyanti   iti   viditva   tasma   brahmacariya
nibbijja   pakkamati   .   idam   kho   sandaka   tena   bhagavata  janata
passata    arahata    sammasambuddhena   pathamam   anassasikam   brahmacariyam
akkhatam    yattha    vinnu   puriso   sasakkam   brahmacariyam   na   vaseyya
vasanto ca naradheyya nayam dhammam kusalam.
     [305]   Puna  caparam  sandaka  idhekacco  sattha  anussaviko  hoti
anussavasacco   .   so   anussavena   itihitihaparamparaya   pitakasampadaya
dhammam  deseti  .  anussavikassa  kho  pana  sandaka  satthuno anussavasaccassa
susutampi     hoti    dussutampi    hoti    tathapi    hoti    annathapi
hoti    .   tatra   sandaka   vinnu   puriso   iti   patisancikkhati   ayam
kho   bhavam   sattha   anussaviko   anussavasacco   .   so   anussavena
itihitihaparamparaya    pitakasampadaya    dhammam   deseti   .   anussavikassa
kho   pana   sandaka   satthuno   anussavasaccassa  susutampi  hoti  dussutampi
hoti   tathapi   hoti   annathapi   hoti   .   so   anassasikam   idam
brahmacariyanti   iti   viditva  tasma  brahmacariya  nibbijja  pakkamati .
Idam  kho  sandaka  tena  bhagavata  janata passata arahata sammasambuddhena
dutiyam   anassasikam   brahmacariyam   akkhatam   yattha   vinnu  puriso  sasakkam
brahmacariyam na vaseyya vasanto ca naradheyya nayam dhammam kusalam.
     [306]   Puna   caparam   sandaka   idhekacco   sattha  takki  hoti
vimamsi  .  so  takkapariyahatam  vimamsanucaritam  sayampatibhanam  dhammam  deseti .
Takkissa    kho   pana   sandaka   satthuno   vimamsissa   sutakkitampi   hoti
duttakkitampi   hoti   tathapi   hoti   annathapi  hoti  .  tatra  sandaka
vinnu  puriso  iti  patisancikkhati  ayam  kho  bhavam  sattha  takki vimamsi 1-.
So    takkapariyahatam    vimamsanucaritam   sayampatibhanam   dhammam   deseti  .
Takkissa   kho   pana   satthuno   vimamsissa  sutakkitampi  hoti  duttakkitampi
hoti   tathapi   hoti   annathapi   hoti   .   so   anassasikam   idam
brahmacariyanti   iti   viditva  tasma  brahmacariya  nibbijja  pakkamati .
Idam  kho  sandaka  tena  bhagavata  janata passata arahata sammasambuddhena
tatiyam   anassasikam   brahmacariyam   akkhatam   yattha   vinnu  puriso  sasakkam
brahmacariyam na vaseyya vasanto ca naradheyya nayam dhammam kusalam.
     [307]  Puna  caparam sandaka idhekacco sattha mando [2]- momuho.
So   mandatta   momuhatta   tatha   3-  tatha  panham  puttho  samano
vacavikkhepam   apajjati   amaravikkhepam   evantipi   me  no  tathatipi
me  no  annathatipi  me  no  notipi  me  no  no notipi me noti.
Tatra   sandaka   vinnu   puriso  iti  patisancikkhati  ayam  kho  bhavam  sattha
mando   momuho   .   so   mandatta   momuhatta  tatha  tatha  panham
puttho      samano      vacavikkhepam     apajjati     amaravikkhepam
@Footnote: 1 Ma. vimamsa .   2 Ma. Yu. hoti .   3 Ma. tattha tattha.
Evantipi  me  no  tathatipi  me  no  annathatipi  me  no  notipi me
no  no  notipi  me  noti  .  so  anassasikam  idam  brahmacariyanti iti
viditva   tasma   brahmacariya   nibbijja  pakkamati  .  idam  kho  sandaka
tena   bhagavata   janata   passata   arahata   sammasambuddhena  catuttham
anassasikam   brahmacariyam  akkhatam  yattha  vinnu  puriso  sasakkam  brahmacariyam
na vaseyya vasanto ca naradheyya nayam dhammam kusalanti.
     {307.1}   Imani  kho  sandaka  tena  bhagavata  janata  passata
arahata    sammasambuddhena    cattari    anassasikani    brahmacariyani
akkhatani  yattha  vinnu  puriso  sasakkam  brahmacariyam  na  vaseyya  vasanto
ca naradheyya nayam dhammam kusalanti.
     [308]   Acchariyam   bho  ananda  abbhutam  bho  ananda  yavancidam
tena   bhagavata   janata   passata   arahata  sammasambuddhena  cattari
anassasikaneva   1-   brahmacariyani  anassasikani  2-  brahmacariyaniti
akkhatani  yattha  vinnu  puriso  sasakkam  brahmacariyam  na  vaseyya  vasanto
ca  naradheyya  nayam  dhammam  kusalam  .  so pana bho ananda sattha kimvadi
kimakkhayi   yattha  vinnu  puriso  sasakkam  brahmacariyam  vaseyya  vasanto  ca
aradheyya nayam dhammam kusalanti.
     [309]    Idha    sandaka   tathagato   loke   uppajjati   araham
sammasambuddho     vijjacaranasampanno    sugato    lokavidu    anuttaro
purisadammasarathi   sattha   devamanussanam   buddho   bhagava   .pe.   so
@Footnote: 1 Ma. anassasikani .   2 Ma. anassasikani brahmacariyanititi ime patha na
@dissanti.
Ime  panca  nivarane  pahaya  cetaso  upakkilese  pannaya  dubbalikarane
vivicceva  kamehi  vivicca  akusalehi  dhammehi  savitakkam  savicaram  vivekajam
pitisukham  pathamam  jhanam  upasampajja  viharati  .  yasmim  kho  pana  1-  sandaka
satthari   savako   evarupam  olaravisesam  adhigacchati  tattha  vinnu  puriso
sasakkam brahmacariyam vaseyya vasanto ca aradheyya nayam dhammam kusalam.
     {309.1}  Puna  caparam  sandaka  bhikkhu  vitakkavicaranam vupasama .pe.
Dutiyam  jhanam  upasampajja  viharati  .  yasmim  kho  pana sandaka satthari savako
evarupam  olaravisesam  adhigacchati  tattha  vinnu  puriso  sasakkam  brahmacariyam
vaseyya vasanto ca aradheyya nayam dhammam kusalam.
     {309.2}   Puna  caparam  sandaka  bhikkhu  pitiya  ca  viraga  .pe.
Tatiyam   jhanam   upasampajja   viharati   .  yasmim  kho  pana  sandaka  satthari
savako   evarupam   olaravisesam  adhigacchati  tattha  vinnu  puriso  sasakkam
brahmacariyam vaseyya vasanto ca aradheyya nayam dhammam kusalam.
     {309.3}  Puna  caparam  sandaka  bhikkhu  sukhassa  ca  pahana  dukkhassa
ca  pahana  .pe.  catuttham  jhanam  upasampajja  viharati  .  yasmim  kho pana
sandaka   satthari   ariyasavako   evarupam   olaravisesam  adhigacchati  tattha
vinnu   puriso   sasakkam   brahmacariyam   vaseyya  vasanto  ca  aradheyya
nayam dhammam kusalam.
     [310]   So   evam   samahite   citte  parisuddhe  pariyodate
@Footnote: 1 Si. Yu. sattasu thanesu ayam patho natthi.
Anangane  vigatupakkilese  mudubhute  kammaniye  thite  anenjappatte  1-
pubbenivasanussatinanaya   cittam   abhininnameti   .   so   anekavihitam
pubbenivasam   anussarati   seyyathidam   ekampi   jatim   dvepi   jatiyo
.pe.   iti   sakaram  sauddesam  anekavihitam  pubbenivasam  anussarati .
Yasmim   kho   pana   sandaka   satthari   savako   evarupam   olaravisesam
adhigacchati   tattha   vinnu   puriso   sasakkam  brahmacariyam  vaseyya  vasanto
ca aradheyya nayam dhammam kusalam.
     {310.1}  So evam samahite citte parisuddhe pariyodate anangane
vigatupakkilese   mudubhute  kammaniye  thite  anenjappatte  2-  sattanam
cutupapatananaya  cittam  abhininnameti  .  so  dibbena  cakkhuna visuddhena
atikkantamanusakena  satte  passati  cavamane  upapajjamane  hine  panite
suvanne  dubbanne  sugate  duggate .pe. Yathakammupage satte pajanati.
Yasmim  kho  pana  sandaka  satthari  savako  evarupam  olaravisesam adhigacchati
tattha  vinnu  puriso  sasakkam  brahmacariyam  vaseyya  vasanto  ca aradheyya
nayam dhammam kusalam.
     {310.2}  So evam samahite citte parisuddhe pariyodate anangane
vigatupakkilese    mudubhute    kammaniye    thite   anenjappatte   3-
asavanam   khayananaya   cittam   abhinnameti   .   so   idam   dukkhanti
yathabhutam    pajanati    ayam   dukkhasamudayoti   yathabhutam   pajanati   ayam
dukkhanirodhoti      yathabhutam      pajanati     ayam     dukkhanirodhagamini
patipadati    yathabhutam    pajanati    .pe.    ayam    asavanirodhagamini
@Footnote:1-2-3 Yu. anejjappatte.
Patipadati   yathabhutam   pajanati  .  tassa  evam  janato  evam  passato
kamasavapi   cittam   vimuccati   bhavasavapi  cittam  vimuccati  avijjasavapi
cittam   vimuccati   vimuttasmim   vimuttamiti   nanam  hoti  khina  jati  vusitam
brahmacariyam   katam   karaniyam   naparam   itthattayati   pajanati  .  yasmim
kho  pana  sandaka  satthari  savako  evarupam  olaravisesam  adhigacchati tattha
vinnu  puriso  sasakkam  brahmacariyam  vaseyya  vasanto  ca  aradheyya nayam
dhammam kusalanti.
     [311]  Yo  pana  so  bho  ananda  bhikkhu araham khinasavo vusitava
katakaraniyo     ohitabharo     anuppattasadattho     parikkhinabhavasannojano
sammadanna  vimutto  paribhunjeyya  so  kameti  .  yo  so sandaka bhikkhu
araham   khinasavo   vusitava   katakaraniyo   ohitabharo   anuppattasadattho
parikkhinabhavasannojano    sammadanna    vimutto    abhabbo    so   panca
thanani   ajjhacaritum   abhabbo  khinasavo  bhikkhu  sancicca  pane  jivita
voropetum   abhabbo   khinasavo   bhikkhu   adinnam  theyyasankhatam  adatum
abhabbo  khinasavo  bhikkhu  methunam  dhammam  patisevitum  abhabbo khinasavo bhikkhu
sampajanamusa   bhasitum   abhabbo   khinasavo   bhikkhu  sannidhikarakam  kame
paribhunjitum   seyyathapi  pubbe  agariyabhuto  .  yo  so  sandaka  bhikkhu
araham   khinasavo   vusitava   katakaraniyo   ohitabharo   anuppattasadattho
parikkhinabhavasannojano        sammadanna        vimutto        abhabbo
So imani panca thanani ajjhacaritunti.
     [312]  Yo  pana  so  bho  ananda  bhikkhu araham khinasavo vusitava
katakaraniyo     ohitabharo     anuppattasadattho     parikakhinabhavasannojano
sammadanna  vimutto  tassa  carato  ceva  titthato  ca suttassa ca jagarassa
ca  satatam  samitam  nanadassanam  paccupatthitam  khina  me  asavati  .  tenahi
sandaka   upamante   karissami  upamayapidhekacce  vinnu  purisa  bhasitassa
attham   ajananti   .   seyyathapi  sandaka  purisassa  hatthapada  chinna
tassa  carato  ceva  titthato  ca suttassa ca jagarassa ca satatam samitam chinnava
hatthapada   apica  kho  pana  1-  paccavekkhamano  janati  chinna  me
hatthapadati  evameva  kho  sandaka  yo  so bhikkhu araham khinasavo vusitava
katakaraniyo     ohitabharo     anuppattasadattho     parikkhinabhavasannojano
sammadanna  vimutto  tassa  carato  ceva  titthato  ca suttassa ca jagarassa
ca  satatam  samitam  khinava  asava apica kho pana 2- paccavekkhamano janati
khina me asavati.
     [313]   Kiva   bahuka   pana   bho   ananda  imasmim  dhammavinaye
niyyataroti   .  na  kho  sandaka  ekamyeva  satam  na  dve  satani  na
tini   satani   na  cattari  satani  na  panca  satani  atha  kho  bhiyyova
ye   imasmim   dhammavinaye   niyyataroti   .   acchariyam   bho  ananda
abbhutam    bho    ananda    na   ca   nama   sadhammokkamsana   bhavissati
@Footnote: 1-2 Yu. nam.
Na   paradhammavambhana   ayatane   va  1-  dhammadesana  tava  bahuka  ca
niyyataro    pannayissanti    ime   panajivaka   puttamataya   putta
attananceva   ukkamsenti  pare  ca  vambhenti  tayo  ceva  niyyataro
pannapenti  seyyathidam  nandam  vaccham  kisam  sankiccam  makkhalim  gosalanti .
Atha   kho  sandako  paribbajako  sakam  parisam  amantesi  carantu  bhonto
samane   gotame   brahmacariyavaso  nadani  sukaram  amhehi  labhasakkara-
siloke pariccajitunti.
     Iti   hidam   sandako   paribbajako  sakam  parisam  uyyojesi  bhagavati
brahmacariyeti.
                  Sandakasuttam nitthitam chattham.
                      -----------
@Footnote: 1 Yu. ca..



             The Pali Tipitaka in Roman Character Volume 13 page 288-309. https://84000.org/tipitaka/read/roman_read.php?B=13&A=5909&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=5909&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=293&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=293              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4112              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4112              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]