ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page270.

Māgaṇḍiyasuttaṃ [276] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kammāsadhammaṃ piṇḍāya pāvisi . kammāsadhamme 1- piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena aññataro vanasaṇḍo tenupasaṅkami divāvihārāya taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. [277] Atha kho māgaṇḍiyo 2- paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami . addasā kho māgaṇḍiyo paribbājako bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṃ [3]- disvāna bhāradvājagottaṃ brāhmaṇaṃ etadavoca kassa 4- navayaṃ samma bhoto bhāradvājassa agyāgāre tiṇasantharako paññatto samaṇaseyyānurūpaṃ maññeti . atthi bho māgaṇḍiya samaṇo gotamo sakyaputto sakyakulā pabbajito taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro @Footnote: 1 Ma. kammāsadhammaṃ . 2 Sī. Ma. Yu. māgandiyo . 3 Ma. paññattaṃ. @4 Ma. kissa tvaṃ samma.

--------------------------------------------------------------------------------------------- page271.

Purisadammasārathi satthā devamanussānaṃ buddho bhagavāti tassesā bhoto gotamassa seyyā paññattāti . duddiṭṭhaṃ 1- vata bho bhāradvāja addasāma ye mayaṃ tassa bhoto gotamassa bhūnahanassa 2- seyyaṃ addasāmāti. {277.1} Rakkhassetaṃ māgaṇḍiya vācaṃ rakkhassetaṃ māgaṇḍiya vācaṃ bahū hi tasseva bhoto gotamassa khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi abhippasannā vinītā ariye ñāye dhamme kusaleti . sammukhā cepi mayaṃ bhāradvāja taṃ bhavantaṃ gotamaṃ passeyyāma sammukhāpi naṃ vadeyyāma bhūnahano 3- samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti . sace taṃ bhoto māgaṇḍiyassa agaru ārocessāmi 4- tassa 5- samaṇassa gotamassāti . appossukko bhavaṃ bhāradvājo vutto ca 6- naṃ vadeyyāti. [278] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya bhāradvājagottassa brāhmaṇassa māgaṇḍiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami upasaṅkamitvā nisīdi paññatte tiṇasantharake . Atha kho bhāradvājagotto brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ @Footnote: 1 Ma. duddiṭṭhaṃ ... addasāmāti āmeṇḍitāni . 2 Sī. Ma. Yu. bhūnahuno. @3 Sī. Ma. Yu. bhūnahu . 4 Ma. āroceyyāmi . 5 Ma. taṃ . 6 Ma. va.

--------------------------------------------------------------------------------------------- page272.

Vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho bhāradvājagottaṃ brāhmaṇaṃ bhagavā etadavoca ahu pana te bhāradvāja māgaṇḍiyena paribbājakena saddhiṃ imaṃyeva tiṇasantharakaṃ ārabbha kocideva kathāsallāpoti . evaṃ vutte bhāradvājagotto brāhmaṇo saṃviggo lomahaṭṭhajāto bhagavantaṃ etadavoca etadeva kho pana mayaṃ bhoto gotamassa ārocetukāmā atha ca pana bhavaṃ gotamo anakkhātaṃyeva akkhāsīti 1- . ayañca hidaṃ 2- bhagavato bhāradvājagottena brāhmaṇena saddhiṃ antarākathā vippakatā hoti . atha kho māgaṇḍiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [279] Ekamantaṃ nisinnaṃ kho māgaṇḍiyaṃ paribbājakaṃ bhagavā etadavoca cakkhu 3- kho māgaṇḍiya rūpārāmaṃ rūparataṃ rūpasammuditaṃ taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ tassa ca saṃvarāya dhammaṃ deseti idannu te etaṃ māgaṇḍiya sandhāya bhāsitaṃ bhūnahano 4- samaṇo gotamoti . etadeva pana me bho gotama sandhāya bhāsitaṃ bhūnahano samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti . sotaṃ kho māgaṇḍiya saddārāmaṃ .pe. @Footnote: 1 Sī. Yu. anakkhānaṃyeva akāsīti . 2 Ma. hi . 3 Ma. cakkhuṃ . 4 Ma. Yu. bhūnahu.

--------------------------------------------------------------------------------------------- page273.

Ghānaṃ kho māgaṇḍiya gandhārāmaṃ ... jivhā kho māgaṇḍiya rasārāmā rasaratā rasasammuditā sā tathāgatassa dantā guttā rakkhitā saṃvutā tassa ca saṃvarāya dhammaṃ deseti idannu te etaṃ kho 1- māgaṇḍiya sandhāya bhāsitaṃ bhūnahano 2- samaṇo gotamoti . Etadeva kho pana me bho gotama sandhāya bhāsitaṃ bhūnahano samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti. {279.1} Kāyo kho māgaṇḍiya phoṭṭhabbārāmo .pe. mano kho māgaṇḍiya dhammārāmo dhammarato dhammasammudito so tathāgatassa danto gutto rakkhito saṃvuto tassa ca saṃvarāya dhammaṃ deseti idannu te etaṃ māgaṇḍiya sandhāya bhāsitaṃ bhūnahano samaṇo gotamoti . Etadeva kho pana me bho gotama sandhāya bhāsitaṃ bhūnahano samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti. [280] Taṃ kiṃ maññasi māgaṇḍiya idhekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi so aparena samayena rūpānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya imassa pana te māgaṇḍiya kimassa vacanīyanti . na kiñci bho gotama . taṃ kiṃ maññasi māgaṇḍiya idhekacco sotaviññeyyehi saddehi .pe. ghānaviññeyyehi @Footnote: 1 Ma. Yu. khoti pāṭhasaddo natthi . 2 Yu. bhūnahu sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page274.

Gandhehi ... jivhāviññeyyehi rasehi ... kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehei so aparena samayena phoṭṭhabbānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya imassa pana te māgaṇḍiya kimassa vacanīyanti. Na kiñci bho gotama. [281] Ahaṃ kho pana māgaṇḍiya pubbe āgāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi .pe. ghānaviññeyyehi gandhehi ... jivhāviññeyyehi rasehi ... Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi . Tassa mayhaṃ māgaṇḍiya tayo pāsādā ahesuṃ eko vassiko eko hemantiko eko gimhiko . so kho ahaṃ māgaṇḍiya vassike pāsāde cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohāmi . so aparena samayena kāmānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā

--------------------------------------------------------------------------------------------- page275.

Vigatapipāso ajjhattaṃ vūpasantacitto viharāmi . so aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante so tesaṃ na pihemi na tattha abhiramāmi taṃ kissa hetu yā hayaṃ 1- māgaṇḍiya rati aññatreva kāmehi aññatra akusalehi dhammehi [2]- tāya ratiyā ramamāno hīnassa na pihemi na tattha abhiramāmi. [282] Seyyathāpi māgaṇḍiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi .pe. ghānaviññeyyehi gandhehi .pe. jivhāviññeyyehi rasehi .pe. kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi . so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ tāvatiṃsānaṃ sahabyataṃ. {282.1} So tattha nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya . so passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ . taṃ kiṃ maññasi māgaṇḍiya api nu so devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi @Footnote: 1 Ma. pāyaṃ . 2 Ma. Yu. etthantare api dibbaṃ sukhaṃ samadhiggayha tiṭṭhatīti @dissanti.

--------------------------------------------------------------------------------------------- page276.

Kāmaguṇehi samappito samaṅgībhūto paricāriyamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ mānusakehi vā kāmehi āvaṭṭeyyāti . no hetaṃ 1- bho gotama taṃ kissa hetu mānusakehi bho gotama kāmehi dibbakāmā 2- abhikkantatarā ca paṇītatarā cāti . evameva kho ahaṃ māgaṇḍiya pubbe āgāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi .pe. ghānaviññeyyehi gandhehi .pe. jivhāviññeyyehi rasehi .pe. kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi. {282.2} So aparena samayena kāmānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi . so ahaṃ 3- aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante so tesaṃ na pihemi na tattha abhiramāmi taṃ kissa hetu yā hayaṃ māgaṇḍiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi na tattha abhiramāmi. @Footnote: 1 Ma. Yu. hidaṃ . 2 Yu. dibbā kāmā . 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page277.

[283] Seyyathāpi māgaṇḍiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya so [1]- bhesajjaṃ āgamma kuṭṭhehi parimucceyya arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo . so aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā [2]- paritāpentaṃ. {283.1} Taṃ kiṃ maññasi māgaṇḍiya api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjaṃ paṭisevanāya vāti . no hetaṃ 3- bho gotama taṃ kissa hetu roge hi bho gotama sati bhesajjena karaṇīyaṃ hoti roge asati bhesajjena karaṇīyaṃ na hotīti. Evameva kho ahaṃ māgaṇḍiya pubbe āgāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi .pe. ghānaviññeyyehi gandhehi .pe. Jivhāviññeyyehi rasehi .pe. kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi . So aparena samayena kāmānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya @Footnote: 1 Ma. Yu. taṃ . 2 Ma. Yu. kāyaṃ . 3 Ma. Yu. no hidaṃ.

--------------------------------------------------------------------------------------------- page278.

Kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi . so aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante so tesaṃ na pihemi na tattha abhiramāmi taṃ kissa hetu yā hayaṃ māgaṇḍiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi na tattha abhiramāmi. [284] Seyyathāpi māgaṇḍiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhānipi vippatacchamāno aṅgārakāsuyā [1]- Paritāpeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya so [2]- bhesajjaṃ āgamma kuṭṭhehi parimucceyya arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo . tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuyā 3- upakaḍḍheyyuṃ . Taṃ kiṃ maññasi māgaṇḍiya api nu so puriso iti cīti ceva kāyaṃ sannāmeyyāti. {284.1} Evaṃ bho gotama taṃ kissa hetu asu hi bho gotama aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho cāti . taṃ kiṃ maññasi māgaṇḍiya idāni ceva nu kho so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca udāhu pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho @Footnote: 1 Ma. Yu. kāyaṃ . 2 Yu. taṃ . 3 Yu. aṅgārakāsuṃ.

--------------------------------------------------------------------------------------------- page279.

Cāti . idāni ceva bho gotama so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca asu ca 1- bho gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasseyeva 2- aggismiṃ sukhamiti viparītasaññaṃ paccalatthāti. {284.2} Evameva kho māgaṇḍiya atītampi addhānaṃ kāmā 3- dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca anāgatampi addhānaṃ kāmā 3- dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca etarahipi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca ime ca māgaṇḍiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphassesuyeva 4- kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ. [285] Seyyathāpi māgaṇḍiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti yathā yathā hi [5]- māgaṇḍiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti tathā tathā tasseva tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni @Footnote: 1 Sī. Yu. asu hi . 2 Ma. dukkhasamphasso ceva . 3 Ma. kāmo dukkhasamphasso @ceva mahābhitāpo ca mahāpariḷāho ca. 4 Ma. ceva. 5 Yu. kho.

--------------------------------------------------------------------------------------------- page280.

Ca hoti 1- ceva kāci sātamattā assādamattā yadidaṃ vaṇamukhāni 2- kaṇḍuvaṇahetu evameva kho māgaṇḍiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti yathā yathā [3]- māgaṇḍiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena [4]- pariḍayhamānā kāme paṭisevanti tathā tathā tesaṃ 5- sattānaṃ kāmataṇhā ceva pavaḍḍhati kāmapariḷāhena pariḍayhanti ceva 6- hoti ceva kāci 7- sātamattā assādamattā yadidaṃ pañca kāmaguṇe paṭicca. [286] Taṃ kiṃ maññasi māgaṇḍiya api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāriyamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vāti . no hidaṃ bho gotama . Sādhu māgaṇḍiya mayāpi kho etaṃ māgaṇḍiya neva diṭṭhaṃ na sutaṃ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāriyamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā . atha kho māgaṇḍiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu 8- vā viharanti vā viharissanti vā sabbe te kāmānaṃyeva @Footnote: 1 Ma. honti . 2 Ma. vaṇamukhānaṃ . 3 Ma. kho . 4 Ma. ca . 5 Ma. tesaṃ tesaṃ. @6 Ma. cevāti saddo natthi . 7 Ma. kācīti pāṭhapadaṃ natthi. @8 Ma. vihāsuṃ. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page281.

Samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vāti. [287] Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ārogyaparamā 1- lābhā nibbānaṃ paramaṃ sukhaṃ aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminanti. {287.1} Evaṃ vutte māgaṇḍiyo paribbājako bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhūtaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti mayāpi 2- kho etaṃ bho gotama sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti tayidaṃ bho gotama sametīti . yaṃ pana [3]- te māgaṇḍiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti katamantaṃ ārogyaṃ katamantaṃ nibbānanti . Evaṃ vutte māgaṇḍiyo paribbājako sakāneva sudaṃ 4- gattāni pāṇinā anomajjati idantaṃ bho gotama ārogyaṃ idantaṃ nibbānaṃ ahaṃ 5- bho gotama etarahi arogo sukhī na maṃ kiñci ābādhatīti. [288] Seyyathāpi māgaṇḍiya jaccandho puriso so na @Footnote: 1 Ma. sabbattha ārogyaṃ paramaṃ lābhaṃ . 2 Ma. mayāpetaṃ bho . 3 Yu. etaṃ. @4 Ma. sugattāni . 5 Ma. Yu. ahañhi . 6 Ma. manti pāṭho natthi.

--------------------------------------------------------------------------------------------- page282.

Passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . so suṇeyya cakkhumato bhāsamānassa chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so odātapariyesanaṃ careyya tamenaṃ aññataro puriso telamasikatena 1- sāhuḷacīvarena 2- vañceyya 3- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so taṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti. {288.1} Taṃ kiṃ maññasi māgaṇḍiya api nu so jaccandho puriso jānanto passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu cakkhumato saddhāyāti . ajānanto hi bho gotama apassanto asu 4- so jaccandho puriso amuṃ telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu 5- cakkhumato saddhāyāti 6- . evameva kho māgaṇḍiya aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṃ apassantā @Footnote:1-2-3 Ma. telamalikatena sāhaḷicīrena gaṇehayya. 4 Ma. ayaṃ pāṭho natthi. @5 Ma. Yu. ayampi pāṭho natthi . 6 Ma. sandhāyāti.

--------------------------------------------------------------------------------------------- page283.

Nibbānaṃ atha ca panimaṃ gāthaṃ bhāsanti ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti . pubbakehesā māgaṇḍiya arahantehi sammāsambuddhehi gāthā bhāsitā ārogyaparamā lābhā nibbānaṃ paramaṃ sukhaṃ aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminanti {288.2} esā 1- etarahi anupubbena puthujjanagāthā . Ayaṃ kho māgaṇḍiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ idantaṃ bho gotama ārogyaṃ idantaṃ nibbānanti vadesi . Taṃ hi te māgaṇḍiya ariyaṃ cakkhuṃ natthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti. [289] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyanti. Seyyathāpi māgaṇḍiya jaccandho puriso [2]- na passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya so taṃ bhesajjaṃ āgamma na cakkhūni uppādeyya @Footnote: 1 Yu. sā . 2 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page284.

Na 1- cakkhūni visodheyya . taṃ kiṃ maññasi māgaṇḍiya nanu so vejjo yāvadeva kilamathassa vighātassa bhāgī assāti . evaṃ bho gotama . evameva kho māgaṇḍiya ahañceva 2- te dhammaṃ deseyyaṃ idantaṃ ārogyaṃ idantaṃ nibbānanti so tvaṃ ārogyaṃ na jāneyyāsi nibbānaṃ na passeyyāsi so mamassa kilamatho sā mamassa vihesāti. [290] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ [3]- nibbānaṃ passeyyanti . seyyathāpi māgaṇḍiya jaccandho puriso so na passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . so suṇeyya cakkhumato bhāsamānassa chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti. {290.1} So odātapariyesanaṃ careyya tamenaṃ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya 4- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so taṃ paṭiggaṇheyya paṭiggahetvā pārupeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya uddhaṃvirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ . so taṃ @Footnote: 1 Yu. nasaddo natthi . 2 Ma. ahañce te . 3 Ma. Yu. jāneyyaṃ. @4 Ma. gaṇheyya.

--------------------------------------------------------------------------------------------- page285.

Bhesajjaṃ āgamma cakkhūni uppādeyya cakkhūni visodheyya tassa saha cakkhuppādā yo asukasmiṃ 1- telamasikate sāhuḷacīvare chandarāgo so pahīyetha tañcenaṃ 2- purisaṃ amittatopi daheyya paccatthikatopi daheyya apica jīvitā voropetabbaṃ maññeyya dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paluddho 3- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti evameva kho māgaṇḍiya ahañceva te dhammaṃ deseyyaṃ idantaṃ ārogyaṃ idantaṃ nibbānanti. {290.2} So tvaṃ ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsi tassa te saha cakkhuppādā yo pañcasūpādānakkhandhesu chandarāgo so pahīyetha apica te evamassa dīgharattaṃ vata bho ahaṃ iminā cittena nikato vañcito paluddho 4- ahañca 5- rūpaṃyeva upādiyamāno upādiyiṃ vedanaṃyeva upādiyamāno diyamāno upādiyiṃ saññaṃyeva upādiyamāno upādiyiṃ saṅkhāraṃyeva 6- upādiyamāno upādiyiṃ viññāṇaṃyeva upādiyamāno upādiyiṃ tassa me upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [291] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ imamhā āsanā anandho vuṭṭhaheyyanti . tenahi tvaṃ māgaṇḍiya sappurise bhajeyyāsi yato @Footnote: 1 Ma. Yu. amusmiṃ . 2 Ma. Yu. tañca naṃ . 3-4 Yu. paladdho . 5 Ma. Yu. ahañhi. @6 Ma. Yu. saṅkhāre yeva.

--------------------------------------------------------------------------------------------- page286.

Kho tvaṃ māgaṇḍiya sappurise bhajessasi tato tvaṃ māgaṇḍiya saddhammaṃ sossasi yato kho tvaṃ māgaṇḍiya saddhammaṃ sossasi tato tvaṃ māgaṇḍiya dhammānudhammaṃ paṭipajjissasi yato kho tvaṃ māgaṇḍiya dhammānudhammaṃ paṭipajjissasi tato 1- tvaṃ māgaṇḍiya sāmaṃyeva ñassasi sāmaṃ dakkhissasi 2- ime rogā gaṇḍā sallā idha rogā gaṇḍā sallā aparisesā nirujjhanti tassa me upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. [292] Evaṃ vutte māgaṇḍiyo paribbājako bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 3- evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. {292.1} Yo kho māgaṇḍiya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū @Footnote: 1 Ma. tato kho tvaṃ . 2 Sī. Yu. dakkhisi . 3 Yu. dakkhintīti.

--------------------------------------------------------------------------------------------- page287.

Pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti . sace bhante aññatitthiyapubbā 1- imasmiṃ dhammavinaye ākaṅkhantā 2- pabbajjaṃ ākaṅkhantā 3- upasampadaṃ cattāro māse parivasanti 4- catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti [5]- ahaṃ cattāri vassāni parivasissāmi catunnaṃ [6]- vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti . alattha kho māgaṇḍiyo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ. {292.2} Acirūpasampanno kho panāyasmā māgaṇḍiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti 7- tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā māgaṇḍiyo arahataṃ ahosīti. Māgaṇḍiyasuttaṃ niṭṭhitaṃ pañcamaṃ. --------- @Footnote: 1 Ma. ...pubbo. 2-3 Ma. ākaṅkhati . 4 Ma. parivasati. @5 Ma. Yu. bhikkhubhāvāya. 6 Yu. maṃ. Ma. pabbājenti.


             The Pali Tipitaka in Roman Character Volume 13 page 270-287. https://84000.org/tipitaka/read/roman_read.php?B=13&A=5529&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=5529&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=276&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=276              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3905              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3905              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]