ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page236.

Paribbājakavaggo ------ cūḷavacchagottasuttaṃ 1- [240] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena vacchagotto paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ 2- piṇḍāya pāvisi . atha kho bhagavato etadahosi atippago kho tāva vesāliyaṃ piṇḍāya carituṃ yannūnāhaṃ yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkameyyanti . Atha kho bhagavā yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkami . addasā kho vacchagotto paribbājako bhagavantaṃ [3]- dūrato āgacchantaṃ disvā bhagavantaṃ etadavoca etu kho bhante bhagavā svāgataṃ bhante bhagavato 4- cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhante bhagavā idamāsanaṃ paññattanti . nisīdi bhagavā paññatte āsane . vacchagottopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. @Footnote: 1 Ma. Yu. tevijjavacchagottasuttaṃ . 2 Po. vesāliyaṃ. @3 Yu. etthantare vāsaddo atthi. 4 Po. bhagavā.

--------------------------------------------------------------------------------------------- page237.

[241] Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca sutametaṃ bhante samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti ye te bhante evamāhaṃsu samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti . Ye te vaccha evamāhaṃsu samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti na me te vuttavādino abbhācikkhanti ca pana mante 1- asatā abhūtenāti. [242] Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino ceva bhagavato assāma na ca bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti . tevijjo samaṇo gotamoti kho vaccha byākaramāno vuttavādī ceva me assa na ca @Footnote: 1 Ma. maṃ.

--------------------------------------------------------------------------------------------- page238.

Maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya . ahaṃ hi vaccha yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ahaṃ hi vaccha yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāmi . ahaṃ hi vaccha āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. {242.1} Tevijjo samaṇo gotamoti kho vaccha byākaramāno vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. [243] Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca atthi nu kho bho gotama koci gihī gihisaññojanaṃ appahāya [1]- kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci gihī gihisaññojanaṃ appahāya kāyassa bhedā dukkhassantakaroti 2-. {243.1} Atthi pana bho gotama koci gihī gihisaññojanaṃ appahāya kāyassa bhedā [3]- saggūpagoti. Na 4- kho vaccha ekaṃyeva sataṃ na dve satāni @Footnote: 1 Po. diṭṭheva dhamme . 2 katthaci dukkhassantaṃ karoti . 3 Po. parammaraṇā. @4 Ma. na kho vaccha...saggūpagāti ime pāṭhā natthi. idha pana atthi kho vaccha @koci gihi gihisaññojanaṃ appahāya kāyassa bhedā saggūpagotīti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page239.

Na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova ye gihī gihisaññojanaṃ appahāya kāyassa bhedā saggūpagāti. {243.2} Atthi nu kho bho gotama koci ājīvako kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci ājīvako kāyassa bhedā dukkhassantakaroti . atthi pana bho gotama koci ājīvako kāyassa bhedā saggūpagoti . ito kho so 1- vaccha ekanavuto 2- kappo yamahaṃ anussarāmi nābhijānāmi 3- kañci ājīvakaṃ saggūpagaṃ aññatra ekena so cāpi 4- kammavādī kiriyavādīti . evaṃ sante bho gotama suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāti 5- . Evaṃ [6]- vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti. Idamavoca bhagavā attamano vacchagotto paribbājako bhagavato bhāsitaṃ abhinandīti. Cūḷavacchagottasuttaṃ niṭṭhitaṃ paṭhamaṃ. ------------ @Footnote: 1 Ma. soti pāṭho natki . 2 Po. ekūnanavutikappe . Ma. ekanavute kappe. @3 Ma. abhijānāmi na kiñci . 4 Ma. so pāsiṃ. Yu. so pāsi . 5 Ma. saggūpagenapīti. @Yu. saggūpagenāpīti. [6] Yu. etthantare santeti pāṭho dissati.


             The Pali Tipitaka in Roman Character Volume 13 page 236-239. https://84000.org/tipitaka/read/roman_read.php?B=13&A=4832&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=4832&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=240&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=240              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3622              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3622              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]