ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page154.

Mahāmāluṅkyovādasuttaṃ 1- [153] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca dhāretha no tumhe bhikkhave mayā desitāni pañcorambhāgiyāni saññojanānīti. {153.1} Evaṃ vutte āyasmā māluṅkyaputto bhagavantaṃ etadavoca ahaṃ kho bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saññojanānīti. Yathākathaṃ pana tvaṃ māluṅkyaputta 2- dhāresi mayā desitāni pañcorambhāgiyāni saññojanānīti . sakkāyadiṭṭhiṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi vicikicchaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi sīlabbataparāmāsaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi kāmacchandaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi byāpādaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi evaṃ kho ahaṃ bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saññojanānīti. [154] Kassa nu kho nāma tvaṃ māluṅkyaputta mayā 4- imāni evaṃ pañcorambhāgiyāni saññojanāni desitāni dhāresi . nanu @Footnote: 1 Ma. mahāmālukyasuttaṃ . 2 Ma. sabbattha "mālukyaputtāti dissati. Yu. @māluṅkyāputtāti. 3 Ma. ayaṃ saddo natthi . 4 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page155.

Māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissanti daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sakkāyotipi na hoti kuto panassa uppajjissati sakkāyadiṭṭhi anuseti 1- tvevassa sakkāyadiṭṭhānusayo daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa dhammātipi na hoti kuto panassa uppajjissati dhammesu vicikicchā anuseti tvevassa vicikicchānusayo daharassa hi [2]- kumārassa mandassa uttānaseyyakassa sīlātipi na hoti kuto panassa uppajjissati sīlesu sīlabbataparāmāso anuseti tvevassa sīlabbataparāmāsānusayo daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa kāmātipi na hoti kuto panassa uppajjissati kāmesu kāmacchando anuseti tvevassa kāmarāgānusayo daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sattātipi na hoti kuto panassa uppajjissati sattesu byāpādo anuseti tvevassa byāpādānusayo nanu māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti. {154.1} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā pañcorambhāgiyāni saññojanāni deseyya bhagavato sutvā bhikkhū dhāressantīti. Tenahānanda suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho @Footnote: 1 Ma. Yu. anusetvevāssa. sabbattha īdisameva. @2 Ma. mālukyaputta. Yu. māluṅyāputta.

--------------------------------------------------------------------------------------------- page156.

Āyasmā ānando bhagavato paccassosi. [155] Bhagavā etadavoca idhānanda assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ nappajānāti tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyasaññojanaṃ . Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyasaññojanaṃ. {155.1} Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbata- parāmāsaparetena uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ nappajānāti tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyasaññojanaṃ . kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyasaññojanaṃ . byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti tassa so byāpādo thāmagato appaṭivinīto orambhāgiyasaññojanaṃ . sutavā ca kho ānanda ariyasāvako

--------------------------------------------------------------------------------------------- page157.

Ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti tassa sā sakkāyadiṭṭhi sānusayā pahīyati . na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti tassa sā vicikicchā sānusayā pahīyati. {155.2} Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti tassa so sīlabbataparāmāso sānusayo pahīyati . na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti tassa so kāmarāgo sānusayo pahīyati . na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti tassa so byāpādo sānusayo pahīyati. [156] Yo ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañcoram- bhāgiyāni saññojanāni ñassati vā dakkhati 1- vā pajahissati vāti netaṃ ṭhānaṃ vijjati . seyyathāpi ānanda mahato rukkhassa @Footnote: 1 Yu. dakkhīti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page158.

Tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti netaṃ ṭhānaṃ vijjati evameva kho ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhati vā pajahissati vāti netaṃ ṭhānaṃ vijjati. {156.1} Yo ca kho ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhati vā pajahissati vāti ṭhānametaṃ vijjati . seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti ṭhānametaṃ vijjati evameva kho ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhati vā pajahissati vāti ṭhānametaṃ vijjati. {156.2} Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyā atha kho 1- dubbalako puriso āgaccheyya ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchissāmīti so na sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ evameva kho ānanda yassakassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. @Footnote: 1 Ma. Yu. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page159.

Seyyathāpi so dubbalako puriso evameva te daṭṭhabbā. Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyā atha balavā puriso āgaccheyya ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gamissāmīti so sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ evameva kho ānanda yassakassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati . Seyyathāpi so balavā puriso evameva te daṭṭhabbā. [157] Katamo ca 1- ānanda maggo katamā ca paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya . idhānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭippassaddhiyā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati . so tehi dhammehi cittaṃ paṭipāpeti 2- so tehi dhammehi cittaṃ paṭipāpetvā 3- amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho @Footnote: 1 Yu. katamo cānanda maggo katamā paṭipadāti dissati . 2 Sī. Yu. paṭivāpeti. @Ma. patiṭṭhāpeti . 3 Sī. Yu. paṭivāpetvā. Ma. patiṭṭhāpetvā.

--------------------------------------------------------------------------------------------- page160.

Sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti . So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā . ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya. {157.1} Puna caparaṃ ānanda bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ upasampajja viharati .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati . so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ .pe. Saññojanānaṃ pahānāya. [158] Puna caparaṃ ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ aṭṭhaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . so yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati . So tehi dhammehi cittaṃ paṭipāpeti so tehi dhammehi cittaṃ paṭipāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo

--------------------------------------------------------------------------------------------- page161.

Virāgo nirodho nibbānanti . so tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā . Ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya. {158.1} Puna caparaṃ ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ .pe. Saññojanānaṃ pahānāya. {158.2} Puna caparaṃ ānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati . So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati . so tehi dhammehi cittaṃ paṭipāpeti so tehi dhammehi cittaṃ paṭipāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti . So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti

--------------------------------------------------------------------------------------------- page162.

Tattha parinibbāyī anāvattidhammo tasmā lokā . ayaṃ 1- kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāyāti. [159] Eso ce bhante maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya atha kiñcarahi idhekacce bhikkhū cetovimuttino ekacce bhikkhū paññāvimuttinoti . ettha kho tesāhaṃ ānanda indriyavemattataṃ vadāmīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Mahāmāluṅkyovādasuttaṃ niṭṭhitaṃ catutthaṃ. ---------------- @Footnote: 1 Ma. ayaṃpi kho.


             The Pali Tipitaka in Roman Character Volume 13 page 154-162. https://84000.org/tipitaka/read/roman_read.php?B=13&A=3144&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=3144&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=153&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2695              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2695              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]