ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page94.

Bahuvedaniyasuttaṃ [97] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho pañcakaṅgo thapati yenāyasmā udāyī tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. [98] Ekamantaṃ nisinno kho so 1- pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca kati nu kho bhante udāyi vedanā vuttā bhagavatāti . tisso kho gahapati vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho gahapati 2- tisso vedanā vuttā bhagavatāti . na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti . dutiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca na kho gahapati dve vedanā vuttā bhagavatā tisso vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho gahapati tisso vedanā vuttā bhagavatāti. {98.1} Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. thapati.

--------------------------------------------------------------------------------------------- page95.

Bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. {98.2} Tatiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca na kho gahapati dve vedanā vuttā bhagavatā tisso vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho gahapati tisso vedanā vuttā bhagavatāti . Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti . neva kho asakkhi 1- āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ. [99] Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. {99.1} Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca santaññeva kho ānanda pariyāyaṃ pañcakaṅgo thapati udāyissa nābbhinumodi 2- @Footnote: 1 Ma. sakkhi . 2 Ma. nābbhanumodi.

--------------------------------------------------------------------------------------------- page96.

Santaññeva ca pana pariyāyaṃ udāyī pañcakaṅgassa thapatissa nābbhinumodi dvepānanda vedanā vuttā mayā pariyāyena tissopi vedanā vuttā mayā pariyāyena catassopi 1- vedanā vuttā mayā pariyāyena pañcapi vedanā vuttā mayā pariyāyena chapi vedanā vuttā mayā pariyāyena aṭṭhārasapi vedanā vuttā mayā pariyāyena chattiṃsāpi vedanā vuttā mayā pariyāyena aṭṭhasatampi vedanā vuttā mayā pariyāyena evaṃ pariyāyadesito kho ānanda mayā dhammo evaṃ pariyāyadesite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesametaṃ pāṭikaṅkhaṃ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissantīti evaṃ pariyāyadesito kho ānanda mayā dhammo evaṃ pariyāyadesite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesametaṃ pāṭikaṅkhaṃ samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti. [100] Pañca kho ime ānanda kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... Jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā @Footnote: 1 Ma. catassopi vedanā vuttā mayā pariyāyenāti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page97.

Manāpā piyarūpā kāmūpasañhitā rajanīyā ime kho ānanda pañca kāmaguṇā . yaṃ kho ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ. [101] Yo kho ānanda evaṃ vadeyya etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti idamassa nānujānāmi taṃ kissa hetu atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. {101.1} Yo kho ānanda evaṃ vadeyya etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti idamassa nānujānāmi taṃ kissa hetu atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca [1]-. {101.2} Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca @Footnote: 1 Ma. etthantare "yo kho evaṃ vadeyya .pe. iti dissati. Yu. yo kho ānanda evaṃ @vadeyya .pe. iti dissati. ito parampi īdisaṭṭhāne pāṭhā evameva ñātabbā.

--------------------------------------------------------------------------------------------- page98.

Paṇītatarañca idhānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. {101.3} Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā .pe. katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā .pe. katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [102] Yo kho ānanda evaṃ vadeyya etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti idamassa nānujānāmi taṃ kissa hetu atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ

--------------------------------------------------------------------------------------------- page99.

Samatikkamma saññāvedayitanirodhaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . Ṭhānaṃ kho panetaṃ ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ saññāvedayitanirodhaṃ samaṇo gotamo āha tañca sukhasmiṃ paññapeti tayidaṃ kiṃsu tayidaṃ kathaṃsūti evaṃvādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā na kho āvuso bhagavā sukhaṃyeva vedanaṃ sandhāya sukhasmiṃ paññapeti apicāvuso yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Bahuvedaniyasuttaṃ niṭṭhitaṃ navamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 13 page 94-99. https://84000.org/tipitaka/read/roman_read.php?B=13&A=1929&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=1929&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=97&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2147              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2147              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]