ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Bahuvedaniyasuttaṃ
     [97]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .  atha  kho  pañcakaṅgo  thapati  yenāyasmā
udāyī   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ  abhivādetvā
ekamantaṃ nisīdi.
     [98]  Ekamantaṃ  nisinno  kho  so 1- pañcakaṅgo thapati āyasmantaṃ
udāyiṃ   etadavoca   kati   nu   kho   bhante   udāyi  vedanā  vuttā
bhagavatāti  .  tisso  kho  gahapati  vedanā  vuttā  bhagavatā sukhā vedanā
dukkhā   vedanā   adukkhamasukhā  vedanā  imā  kho  gahapati  2-  tisso
vedanā   vuttā  bhagavatāti  .  na  kho  bhante  udāyi  tisso  vedanā
vuttā   bhagavatā   dve   vedanā   vuttā   bhagavatā   sukhā   vedanā
dukkhā   vedanā   yāyaṃ   bhante  adukkhamasukhā  vedanā  santasmiṃ  esā
paṇīte   sukhe   vuttā   bhagavatāti   .  dutiyampi  kho  āyasmā  udāyī
pañcakaṅgaṃ   thapatiṃ   etadavoca   na   kho  gahapati  dve  vedanā  vuttā
bhagavatā  tisso  vedanā  vuttā  bhagavatā  sukhā  vedanā  dukkhā vedanā
adukkhamasukhā vedanā imā kho gahapati tisso vedanā vuttā bhagavatāti.
     {98.1}   Dutiyampi   kho   pañcakaṅgo   thapati  āyasmantaṃ  udāyiṃ
etadavoca   na   kho   bhante  udāyi  tisso  vedanā  vuttā  bhagavatā
dve   vedanā   vuttā  bhagavatā  sukhā  vedanā  dukkhā  vedanā  yāyaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. thapati.
Bhante   adukkhamasukhā   vedanā   santasmiṃ   esā  paṇīte  sukhe  vuttā
bhagavatāti.
     {98.2}   Tatiyampi   kho   āyasmā   udāyī   pañcakaṅgaṃ   thapatiṃ
etadavoca   na   kho   gahapati   dve  vedanā  vuttā  bhagavatā  tisso
vedanā   vuttā   bhagavatā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā   imā   kho   gahapati   tisso   vedanā  vuttā  bhagavatāti .
Tatiyampi    kho    pañcakaṅgo   thapati   āyasmantaṃ   udāyiṃ   etadavoca
na   kho   bhante   udāyi   tisso   vedanā   vuttā   bhagavatā  dve
vedanā   vuttā   bhagavatā   sukhā   vedanā   dukkhā   vedanā   yāyaṃ
bhante   adukkhamasukhā   vedanā   santasmiṃ   esā  paṇīte  sukhe  vuttā
bhagavatāti  .  neva  kho  asakkhi  1-  āyasmā  udāyī  pañcakaṅgaṃ  thapatiṃ
saññāpetuṃ    na    panāsakkhi   pañcakaṅgo   thapati   āyasmantaṃ   udāyiṃ
saññāpetuṃ.
     [99]   Assosi   kho  āyasmā  ānando  āyasmato  udāyissa
pañcakaṅgena   thapatinā   saddhiṃ  imaṃ  kathāsallāpaṃ  .  atha  kho  āyasmā
ānando    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
ānando    yāvatako    ahosi    āyasmato   udāyissa   pañcakaṅgena
thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     {99.1} Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca santaññeva
kho   ānanda   pariyāyaṃ   pañcakaṅgo  thapati  udāyissa  nābbhinumodi  2-
@Footnote: 1 Ma. sakkhi .  2 Ma. nābbhanumodi.
Santaññeva    ca    pana    pariyāyaṃ    udāyī    pañcakaṅgassa   thapatissa
nābbhinumodi   dvepānanda   vedanā   vuttā  mayā  pariyāyena  tissopi
vedanā  vuttā  mayā  pariyāyena  catassopi  1-  vedanā  vuttā  mayā
pariyāyena   pañcapi   vedanā   vuttā   mayā  pariyāyena  chapi  vedanā
vuttā   mayā  pariyāyena  aṭṭhārasapi  vedanā  vuttā  mayā  pariyāyena
chattiṃsāpi   vedanā   vuttā   mayā   pariyāyena   aṭṭhasatampi   vedanā
vuttā   mayā   pariyāyena   evaṃ   pariyāyadesito  kho  ānanda  mayā
dhammo  evaṃ  pariyāyadesite  kho  ānanda  mayā  dhamme ye aññamaññassa
subhāsitaṃ     sulapitaṃ     na     samanujānissanti     na    samanumaññissanti
na      samanumodissanti      tesametaṃ      pāṭikaṅkhaṃ      bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
viharissantīti    evaṃ    pariyāyadesito   kho   ānanda   mayā   dhammo
evaṃ   pariyāyadesite   kho   ānanda   mayā  dhamme  ye  aññamaññassa
subhāsitaṃ    sulapitaṃ    samanujānissanti    samanumaññissanti    samanumodissanti
tesametaṃ   pāṭikaṅkhaṃ   samaggā   sammodamānā  avivadamānā  khīrodakībhūtā
aññamaññaṃ piyacakkhūhi sampassantā viharissanti.
     [100]   Pañca   kho   ime   ānanda   kāmaguṇā  katame  pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajanīyā   sotaviññeyyā   saddā   ...   ghānaviññeyyā  gandhā  ...
Jivhāviññeyyā   rasā  ...  kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā
@Footnote: 1 Ma. catassopi vedanā vuttā mayā pariyāyenāti ime pāṭhā natthi.
Manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   ime  kho  ānanda  pañca
kāmaguṇā  .  yaṃ  kho  ānanda  ime  pañca  kāmaguṇe  paṭicca  uppajjati
sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.
     [101]   Yo   kho   ānanda   evaṃ  vadeyya  etaparamaṃ  sattā
sukhaṃ    somanassaṃ    paṭisaṃvedentīti   idamassa   nānujānāmi   taṃ   kissa
hetu    atthānanda    etamhā    sukhā   aññaṃ   sukhaṃ   abhikkantatarañca
paṇītatarañca    .    katamañcānanda    etamhā    sukhā    aññaṃ    sukhaṃ
abhikkantatarañca    paṇītatarañca    idhānanda    bhikkhu   vivicceva   kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ    upasampajja    viharati   idaṃ   kho   ānanda   etamhā   sukhā
aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     {101.1}  Yo  kho  ānanda  evaṃ  vadeyya  etaparamaṃ sattā sukhaṃ
somanassaṃ    paṭisaṃvedentīti   idamassa   nānujānāmi   taṃ   kissa   hetu
atthānanda   etamhā   sukhā  aññaṃ  sukhaṃ  abhikkantatarañca  paṇītatarañca .
Katamañcānanda     etamhā     sukhā    aññaṃ    sukhaṃ    abhikkantatarañca
paṇītatarañca    idhānanda    bhikkhu    vitakkavicārānaṃ    vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ  upasampajja  viharati
idaṃ    kho   ānanda   etamhā   sukhā   aññaṃ   sukhaṃ   abhikkantatarañca
paṇītatarañca [1]-.
     {101.2}  Katamañcānanda  etamhā  sukhā  aññaṃ sukhaṃ abhikkantatarañca
@Footnote: 1 Ma. etthantare "yo kho evaṃ vadeyya .pe. iti dissati. Yu. yo kho ānanda evaṃ
@vadeyya .pe. iti dissati. ito parampi īdisaṭṭhāne pāṭhā evameva ñātabbā.
Paṇītatarañca    idhānanda    bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    idaṃ    kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     {101.3}  Katamañcānanda  etamhā  sukhā  aññaṃ sukhaṃ abhikkantatarañca
paṇītatarañca      idhānanda     bhikkhu     sabbaso     ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati   idaṃ   kho   ānanda   etamhā   sukhā   .pe.  katamañcānanda
etamhā   sukhā   aññaṃ   sukhaṃ   abhikkantatarañca   paṇītatarañca   idhānanda
bhikkhu     sabbaso     viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ   upasampajja   viharati   idaṃ   kho   ānanda   etamhā
sukhā   .pe.  katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca      idhānanda      bhikkhu      sabbaso     ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja   viharati   idaṃ   kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     [102]  Yo kho ānanda evaṃ vadeyya etaparamaṃ sattā sukhaṃ somanassaṃ
paṭisaṃvedentīti   idamassa   nānujānāmi   taṃ   kissa   hetu   atthānanda
etamhā    sukhā    aññaṃ    sukhaṃ    abhikkantatarañca    paṇītatarañca  .
Katamañcānanda     etamhā     sukhā    aññaṃ    sukhaṃ    abhikkantatarañca
paṇītatarañca     idhānanda     bhikkhu    sabbaso    nevasaññānāsaññāyatanaṃ
Samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    idaṃ    kho
ānanda   etamhā   sukhā   aññaṃ   sukhaṃ  abhikkantatarañca  paṇītatarañca .
Ṭhānaṃ   kho   panetaṃ   ānanda   vijjati   yaṃ   aññatitthiyā  paribbājakā
evaṃ    vadeyyuṃ   saññāvedayitanirodhaṃ   samaṇo   gotamo   āha   tañca
sukhasmiṃ   paññapeti   tayidaṃ   kiṃsu   tayidaṃ   kathaṃsūti   evaṃvādino  ānanda
aññatitthiyā   paribbājakā   evamassu  vacanīyā  na  kho  āvuso  bhagavā
sukhaṃyeva   vedanaṃ   sandhāya   sukhasmiṃ   paññapeti  apicāvuso  yattha  yattha
sukhaṃ upalabbhati yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                 Bahuvedaniyasuttaṃ niṭṭhitaṃ navamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 13 page 94-99. https://84000.org/tipitaka/read/roman_read.php?B=13&A=1929              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=1929              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=97&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2147              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2147              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]