ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                       Sagāravasuttaṃ
     [734]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ carati
mahatā   bhikkhusaṅghena  saddhiṃ  .  tena  kho  pana  samayena  dhanañjānī  1-
nāma   brāhmaṇī   paccalakappe   2-   paṭivasati  abhippasannā  buddhe  ca
dhamme   ca   saṅghe  ca  .  atha  kho  dhanañjānī  brāhmaṇī  upakkhalitvā
tikkhattuṃ  udānaṃ  udānesi namo tassa bhagavato arahato sammāsambuddhassa ...
Namo tassa bhagavato arahato sammāsambuddhassāti.
     [735] Tena kho pana samayena sagāravo 3- nāma māṇavo paccalakappe
paṭivasati   tiṇṇaṃ   vedānaṃ   pāragū   sanighaṇḍukeṭubhānaṃ   sākkharappabhedānaṃ
itihāsapañcamānaṃ    padako   veyyākaraṇo   lokāyata   mahāpurisalakkhaṇesu
anavayo   .  assosi  kho  sagāravo  māṇavo  dhanañjāniyā  brāhmaṇiyā
evaṃ   vācaṃ   bhāsamānāya   sutvāna   dhanañjāniṃ   brāhmaṇiṃ  etadavoca
avabhūtā   ca   yaṃ   dhanañjānī   brāhmaṇī   parābhūtā   ca  yaṃ  dhanañjānī
brāhmaṇī     vijjamānānaṃ     tevijjānaṃ     brāhmaṇānaṃ    atha    ca
pana   tassa   muṇḍakassa   samaṇassa   vaṇṇaṃ   bhāsatīti   .   na   hi  pana
tvaṃ    tāta   bhadramukha   tassa   bhagavato   sīlapaññāṇaṃ   jānāsi   sace
tvaṃ   tāta   bhadramukha   tassa  bhagavato  sīlapaññāṇaṃ  jāneyyāsi  na  tvaṃ
tāta   bhadramukha  taṃ  bhagavantaṃ  akkositabbaṃ  paribhāsitabbaṃ  maññeyyāsīti .
Tenahi    bhoti   yadā   samaṇo   4-   paccalakappaṃ   anuppatto   hoti
@Footnote: 1 Yu. dhānañjānī. 2 Yu. candalakappe. 3 Yu. saṃgāravo. 4 Yu. samaṇo gotamo.
Atha   1-   me   āroceyyāsīti  .  evaṃ  bhadramukhāti  kho  dhanañjānī
brāhmaṇī sagāravassa māṇavassa paccassosi.
     [736]  Atha  kho  bhagavā  kosalesu  anupubbena  cārikaṃ  caramāno
yena   paccalakappaṃ   tadavasari  .  tatra  sudaṃ  bhagavā  paccalakappe  viharati
todeyyānaṃ    brāhmaṇānaṃ   ambavane   .   assosi   kho   dhanañjānī
brāhmaṇī     bhagavā    kira    paccalakappaṃ    anuppatto    paccalakappe
viharati   todeyyānaṃ   brāhmaṇānaṃ   ambavaneti  .  atha  kho  dhanañjānī
brāhmaṇī    yena    sagāravo    māṇavo   tenupasaṅkami   upasaṅkamitvā
sagāravaṃ  māṇavaṃ  etadavoca  ayaṃ  tāta  bhadramukha  so  bhagavā  paccalakappaṃ
anuppatto     paccalakappe     viharati     todeyyānaṃ     brāhmaṇānaṃ
ambavane   yassadāni   tvaṃ   tāta   bhadramukha   kālaṃ  maññasīti  .  evaṃ
bhotīti   kho   sagāravo   māṇavo  dhanañjāniyā  brāhmaṇiyā  paṭissutvā
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi  .
Ekamantaṃ    nisinno   kho   sagāravo   māṇavo   bhagavantaṃ   etadavoca
santi   kho   bho   gotama   eke   samaṇabrāhmaṇā   diṭṭhadhammābhiññā-
vosānapāramippattā     ādibrahmacariyaṃ     paṭijānanti    tatra    bho
gotama     ye     te     samaṇabrāhmaṇā     diṭṭhadhammābhiññāvosāna-
pāramippattā    ādibrahmacariyaṃ    paṭijānanti    tesaṃ   bhavaṃ   gotamo
katamoti.
     [737]     Diṭṭhadhammābhiññāvosānapāramippattānaṃ    ādibrahmacariyaṃ
@Footnote: 1 Yu. atha kho me.
Paṭijānantānaṃpi   kho   ahaṃ   bhāradvāja   vemattaṃ   1-   vadāmi  santi
bhāradvāja   eke   samaṇabrāhmaṇā   anussavikā  tena  2-  anussavena
diṭṭhadhammābhiññāvosānapāramippattā       ādibrahmacariyaṃ      paṭijānanti
seyyathāpi   brāhmaṇā   tevijjā   .   santi  pana  bhāradvāja  eke
samaṇabrāhmaṇā     kevalaṃ     saddhāmattakena    diṭṭhadhammābhiññāvosāna-
pāramippattā   ādibrahmacariyaṃ   paṭijānanti  seyyathāpi  takkī  vīmaṃsī .
Santi   bhāradvāja   eke  samaṇabrāhmaṇā  pubbe  ananussutesu  dhammesu
sāmaṃyeva     dhammaṃ     abhiññāya     diṭṭhadhammābhiññāvosānapāramippattā
ādibrahmacariyaṃ   paṭijānanti   tatra  bhāradvāja  ye  te  samaṇabrāhmaṇā
pubbe     ananussutesu     dhammesu     sāmaṃyeva    dhammaṃ    abhiññāya
diṭṭhadhammābhiññāvosānapāramippattā       ādibrahmacariyaṃ      paṭijānanti
tesāhamasmi   tadimināpetaṃ   bhāradvāja   pariyāyena  veditabbaṃ  .  yathā
ye   te   samaṇabrāhmaṇā   pubbe   ananussutesu   dhammesu   sāmaṃyeva
dhammaṃ           abhiññāya          diṭṭhadhammābhiññāvosānapāramippattā
ādibrahmacariyaṃ paṭijānanti tesāhamasmi.
     [738]   Idha  me  bhāradvāja  pubbeva  sambodhā  anabhisambuddhassa
bodhisattasseva    sato   etadahosi   sambādho   gharāvāso   rajāpatho
abbhokāso   pabbajjā  nayidaṃ  sukaraṃ  agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā     kāsāyāni     vatthāni    acchādetvā    agārasmā
@Footnote: 1 Yu. vemattataṃ. 2 Yu. te.
Anagāriyaṃ  pabbajeyyanti  .  so  kho  ahaṃ  bhāradvāja  aparena  samayena
daharova    samāno   susukāḷakeso   bhadrena   yobbanena   samannāgato
paṭhamena  vayasā  akāmakānaṃ  mātāpitūnaṃ  assumukhānaṃ  rodantānaṃ  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajiṃ   .   so   evaṃ   pabbajito   samāno   kiṃkusalagavesī   anuttaraṃ
santivarapadaṃ    pariyesamāno   yena   āḷāro   kālāmo   tenupasaṅkamiṃ
upasaṅkamitvā    āḷāraṃ    kālāmaṃ    etadavocaṃ   icchāmahaṃ   āvuso
kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti.
     {738.1}  Evaṃ  vutte bhāradvāja āḷāro kālāmo maṃ etadavoca
viharatāyasmā  tādiso  ayaṃ  dhammo  yattha  viññū  puriso  nacirasseva  sakaṃ
ācariyakaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyāti  .  so  kho
ahaṃ  bhāradvāja  nacirasseva  khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ  .  so  kho
ahaṃ    bhāradvāja   tāvatakeneva   oṭṭhapahatamattena   lapitalāpanamattena
ñāṇavādañca   vadāmi   theravādañca   jānāmi   passāmīti  ca  paṭijānāmi
ahañceva   aññe   ca  .  tassa  mayhaṃ  bhāradvāja  etadahosi  na  kho
āḷāro   kālāmo   imaṃ   dhammaṃ  kevalaṃ  saddhāmattakena  sayaṃ  abhiññā
sacchikatvā   upasampajja  viharāmīti  pavedeti  addhā  āḷāro  kālāmo
imaṃ dhammaṃ jānaṃ passaṃ viharatīti.
     {738.2} Atha khvāhaṃ bhāradvāja yena āḷāro kālāmo tenupasaṅkamiṃ
upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ kittāvatā no āvuso kālāma imaṃ
Dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja   pavedesīti   .  evaṃ
vutte   bhāradvāja   āḷāro  kālāmo  ākiñcaññāyatanaṃ  pavedesi .
Tassa   mayhaṃ   bhāradvāja  etadahosi  na  kho  āḷārasseva  kālāmassa
atthi   saddhā   mayhaṃpatthi   saddhā   na   kho  āḷārasseva  kālāmassa
atthi  viriyaṃ  mayhaṃpatthi  viriyaṃ  sati  ...  samādhi  ...  paññā  mayhaṃpatthi
paññā    yannūnāhaṃ   yaṃ   dhammaṃ   āḷāro   kālāmo   sayaṃ   abhiññā
sacchikatvā   upasampajja  viharāmīti  pavedeti  tassa  dhammassa  sacchikiriyāya
padaheyyanti   .   so   kho   ahaṃ   bhāradvāja   nacirasseva  khippameva
taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
     {738.3}   Atha   khvāhaṃ   bhāradvāja  yena  āḷāro  kālāmo
tenupasaṅkamiṃ   upasaṅkamitvā   āḷāraṃ   kālāmaṃ  etadavocaṃ  ettāvatā
no   āvuso  kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja
pavedesīti  .  ettāvatā  kho  ahaṃ  āvuso  imaṃ  dhammaṃ  sayaṃ  abhiññā
sacchikatvā   upasampajja   pavedemīti   ahampi  kho  āvuso  ettāvatā
imaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharāmīti  lābhā
no   āvuso   suladdhaṃ   no   āvuso   ye   mayaṃ  āyasmantaṃ  tādisaṃ
sabrahmacāriṃ   passāma   iti   yāhaṃ   dhammaṃ   sayaṃ   abhiññā  sacchikatvā
upasampajja    pavedemi   taṃ   tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā
upasampajja    vihāsi    yaṃ    tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   tamahaṃ   dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja
Pavedemi   iti   yāhaṃ  dhammaṃ  jānāmi  taṃ  tvaṃ  dhammaṃ  jānāsi  yaṃ  tvaṃ
dhammaṃ   jānāsi   tamahaṃ  dhammaṃ  jānāmi  iti  yādiso  ahaṃ  tādiso  tuvaṃ
yādiso   tuvaṃ   tādiso   ahaṃ   ehidāni  āvuso  ubho  vasantā  imaṃ
gaṇaṃ  pariharāmāti  .  iti  kho  bhāradvāja  āḷāro  kālāmo ācariyo
me   samāno  antevāsiṃ  maṃ  samānaṃ  attano  samasamaṃ  ṭhapesi  uḷārāya
ca  maṃ  pūjāya  pūjesi  .  tassa  mayhaṃ  bhāradvāja etadahosi nāyaṃ dhammo
nibbidāya  na  virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya [1]-
na    nibbānāya    saṃvattati   yāvadeva   ākiñcaññāyatanūpapattiyāti  .
So  kho  ahaṃ  bhāradvāja  taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja 2-
pakkāmiṃ.
     [739]  So  kho  ahaṃ  bhāradvāja  kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno   yena   uddako   rāmaputto   tenupasaṅkamiṃ  upasaṅkamitvā
uddakaṃ    rāmaputtaṃ    etadavocaṃ   icchāmahaṃ   āvuso   rāma   imasmiṃ
dhammavinaye   brahmacariyaṃ   caritunti  .  evaṃ  vutte  bhāradvāja  uddako
rāmaputto    maṃ    etadavoca   viharatāyasmā   tādiso   ayaṃ   dhammo
yattha  viññū  puriso  nacirasseva  sakaṃ  ācariyakaṃ  abhiññā  3-  sacchikatvā
upasampajja   vihareyyāti   .   so   kho   ahaṃ  bhāradvāja  nacirasseva
khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ  .  so  kho  ahaṃ bhāradvāja tāvatakeneva
oṭṭhapahatamattena       lapitalāpanamattena      ñāṇavādañca      vadāmi
theravādañca   jānāmi   passāmīti   ca   paṭijānāmi   ahañceva   aññe
@Footnote: 1 Yu. etthantare na sambodhāyāti dissati. 2 Yu. nibbijjāpakkamiṃ.
@3 Yu. sayaṃ abhiññā.
Ca  .  tassa  mayhaṃ  bhāradvāja  etadahosi  na kho rāmo imaṃ dhammaṃ kevalaṃ
saddhāmattakena      sayaṃ      abhiññā      sacchikatvā      upasampajja
viharāmīti pavedeti 1- addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti 2-.
     {739.1}   Atha   khvāhaṃ   bhāradvāja  yena  uddako  rāmaputto
tenupasaṅkamiṃ   upasaṅkamitvā   uddakaṃ   rāmaputtaṃ   etadavocaṃ  kittāvatā
no  āvuso  rāma  3-  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā upasampajja
pavedesīti    .    evaṃ    vutte   bhāradvāja   uddako   rāmaputto
nevasaññānāsaññāyatanaṃ    pavedesi    .    tassa    mayhaṃ   bhāradvāja
etadahosi  na  kho  rāmasseva  ahosi  saddhā  mayhaṃpatthi  saddhā  na kho
rāmasseva  ahosi  viriyaṃ  .pe.  sati  ...  samādhi ... Paññā mayhaṃpatthi
paññā    yannūnāhaṃ    yaṃ   dhammaṃ   rāmo   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharāmīti    pavedesi    tassa    dhammassa    sacchikiriyāya
padaheyyanti   .   so   kho  ahaṃ  bhāradvāja  nacirasseva  khippameva  taṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
     {739.2}   Atha   khvāhaṃ   bhāradvāja  yena  uddako  rāmaputto
tenupasaṅkamiṃ   upasaṅkamitvā   uddakaṃ   rāmaputtaṃ  etadavocaṃ  ettāvatā
no  āvuso  rāma  4-  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā upasampajja
pavedesīti  .  ettāvatā  5-  kho  ahaṃ  āvuso imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā  upasampajja  pavedemīti  6-  ahampi  kho  āvuso ettāvatā
imaṃ  dhammaṃ  sayaṃ  abhiññā sacchikatvā upasampajja viharāmīti lābhā no āvuso
@Footnote: 1 Yu. pavedesi. 2 Yu. vihāsīti. 3-4 Yu. rāmo. 5 Yu. ettāvatā kho āvuso
@rāmo ... pavedesīti. 6 Yu. pavedesīti.
Suladdhaṃ   no   āvuso   ye   mayaṃ   āyasmantaṃ   tādisaṃ   sabrahmacāriṃ
passāma   iti   yaṃ   dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā  upasampajja
pavedesi    taṃ   tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja
vihāsi   1-   yaṃ   tvaṃ   dhammaṃ   sayaṃ   abhiññā  sacchikatvā  upasampajja
vihāsi    taṃ   dhammaṃ   rāmo   sayaṃ   abhiññā   sacchikatvā   upasampajja
pavedesi  iti  yaṃ  dhammaṃ  rāmo  abhiññāsi  2-  taṃ  tvaṃ  dhammaṃ  jānāsi
yaṃ   tvaṃ   dhammaṃ   jānāsi   taṃ   dhammaṃ  rāmo  abhiññāsi  iti  yādiso
rāmo   ahosi   tādiso   tuvaṃ   yādiso  tuvaṃ  tādiso  rāmo  ahosi
ehidāni āvuso tuvaṃ imaṃ gaṇaṃ pariharāti.
     {739.3}  Iti  kho  bhāradvāja uddako rāmaputto sabrahmacārī me
samāno  ācariyaṭṭhāneva  3-  maṃ  ṭhapesi  uḷārāya ca maṃ pūjāya pūjesi.
Tassa  mayhaṃ  bhāradvāja  etadahosi  nāyaṃ  dhammo  nibbidāya  na virāgāya
na  nirodhāya  na  upasamāya  na  abhiññāya  na  sambodhāya  na  nibbānāya
saṃvattati    yāvadeva   nevasaññānāsaññāyatanūpapattiyāti   .   so   kho
ahaṃ bhāradvāja taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja pakkāmiṃ.
     [740]  So  kho  ahaṃ  bhāradvāja  kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno   magadhesu   anupubbena   cārikaṃ  caramāno  yena  uruvelā
senānigamo   tadavasari   4-  .  tatthaddasaṃ  ramaṇīyaṃ  bhūmibhāgaṃ  pāsādikañca
vanasaṇḍaṃ     nadiñca     sandantiṃ    sītūdakaṃ    5-    supatitthaṃ    ramaṇīyaṃ
@Footnote: 1 Yu. viharasi. 2 Yu. aññāsi. 3 Yu. ācariyaṭṭhāne ca. 4 Yu. tadavasariṃ.
@5 Yu. setakaṃ.
Samantā  1-  gocaragāmaṃ  .  tassa  mayhaṃ  bhāradvāja  etadahosi ramaṇīyo
vata   bhūmibhāgo   pāsādiko   ca   vanasaṇḍo  nadī  ca  sandantī  sītūdakā
supatitthā   ramaṇīyā   samantā   ca   gocaragāmo  alaṃ  vatidaṃ  kulaputtassa
padhānatthikassa  padhānāyāti  .  so  kho  ahaṃ  bhāradvāja  tattheva  nisīdiṃ
alamidaṃ padhānāyāti.
     [741]  Apissu  maṃ  bhāradvāja  tisso  upamā  paṭibhaṃsu  anacchariyā
pubbe   assutapubbā   .   seyyathāpi  bhāradvāja  allaṃ  kaṭṭhaṃ  sasnehaṃ
udake   nikkhittaṃ   .   atha   puriso   āgaccheyya  uttarāraṇiṃ  ādāya
aggiṃ   abhinibbattessāmi   tejo   pātukarissāmīti   .   taṃ  kiṃ  maññasi
bhāradvāja   api   nu   so   puriso  amuṃ  allaṃ  kaṭṭhaṃ  sasnehaṃ  udake
nikkhittaṃ    uttarāraṇiṃ   ādāya   abhimatthento   aggiṃ   abhinibbatteyya
tejo  pātukareyyāti  .  no  hidaṃ  bho  gotama  taṃ  kissa  hetu aduñhi
bho   gotama   allaṃ   kaṭṭhaṃ   sasnehaṃ   tañca   pana   udake   nikkhittaṃ
yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti.
     {741.1} Evameva kho bhāradvāja ye hi keci samaṇā vā brāhmaṇā
vā  kāyena  ceva  kāmehi  avūpakaṭṭhā  viharanti . Yo ca nesaṃ kāmesu
kāmacchando   kāmasneho   kāmamucchā   kāmapipāsā  kāmapariḷāho  so
ca  ajjhattaṃ  na  supahīno  hoti  na  supaṭippassaddho  .  opakkamikā cepi
te   bhonto  samaṇabrāhmaṇā  dukkhā  tippā  kaṭukā  vedanā  vediyanti
abhabbāva  te  ñāṇāya  dassanāya  anuttarāya  sambodhāya  .  no  cepi
@Footnote: 1 Yu. samantā ca.
Te   bhonto   samaṇabrāhmaṇā   opakkamikā   dukkhā   tippā   kaṭukā
vedanā   vediyanti   abhabbāva   te   ñāṇāya   dassanāya   anuttarāya
sambodhāya   .   ayaṃ   kho   maṃ   bhāradvāja   paṭhamā  upamā  paṭibhāsi
anacchariyā pubbe assutapubbā.
     [742]   Aparāpi   kho   maṃ  bhāradvāja  dutiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   seyyathāpi   bhāradvāja   allaṃ
kaṭṭhaṃ   sasnehaṃ   ārakā   udakā   thale   nikkhittaṃ   .   atha  puriso
āgaccheyya    uttarāraṇiṃ   ādāya   aggiṃ   abhinibbattessāmi   tejo
pātukarissāmīti   .   taṃ   kiṃ   maññasi  bhāradvāja  api  nu  so  puriso
amuṃ   allaṃ   kaṭṭhaṃ  sasnehaṃ  ārakā  udakā  thale  nikkhittaṃ  uttarāraṇiṃ
ādāya   abhimatthento  aggiṃ  abhinibbatteyya  tejo  pātukareyyāti .
No  hidaṃ  bho  gotama  taṃ  kissa  hetu  aduñhi  bho  gotama  allaṃ  kaṭṭhaṃ
sasnehaṃ  kiñcāpi  ārakā  udakā  thale  nikkhittaṃ  yāvadeva  ca  pana so
puriso kilamathassa vighātassa bhāgī assāti.
     {742.1} Evameva kho bhāradvāja ye hi keci samaṇā vā brāhmaṇā
vā  kāyena  ceva  kāmehi  vūpakaṭṭhā 1- viharanti. Yo ca nesaṃ kāmesu
kāmacchando  kāmasneho  kāmamucchā  kāmapipāsā  kāmapariḷāho  so  ca
ajjhattaṃ   na   supahīno  hoti  na  supaṭippassaddho  .  opakkamikā  cepi
te   bhonto  samaṇabrāhmaṇā  dukkhā  tippā  kaṭukā  vedanā  vediyanti
abhabbāva  te  ñāṇāya  dassanāya  anuttarāya  sambodhāya  .  no  cepi
@Footnote: 1 Yu. avūpakaṭṭhā.
Te   bhonto   samaṇabrāhmaṇā   opakkamikā   dukkhā   tippā   kaṭukā
vedanā   vediyanti   abhabbāva   te   ñāṇāya   dassanāya   anuttarāya
sambodhāya   .   ayaṃ   kho   maṃ   bhāradvāja   dutiyā  upamā  paṭibhāsi
anacchariyā pubbe assutapubbā.
     [743]   Aparāpi   kho   maṃ  bhāradvāja  tatiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   seyyathāpi   bhāradvāja   sukkhaṃ
kaṭṭhaṃ   koḷāpaṃ   ārakā   udakā   thale   nikkhittaṃ   .   atha  puriso
āgaccheyya    uttarāraṇiṃ   ādāya   aggiṃ   abhinibbattessāmi   tejo
pātukarissāmīti   .   taṃ   kiṃ   maññasi  bhāradvāja  api  nu  so  puriso
amuṃ   sukkhaṃ   kaṭṭhaṃ  koḷāpaṃ  ārakā  udakā  thale  nikkhittaṃ  uttarāraṇiṃ
ādāya   abhimatthento  aggiṃ  abhinibbatteyya  tejo  pātukareyyāti .
Evaṃ   bho   gotama   taṃ  kissa  hetu  aduñhi  bho  gotama  sukkhaṃ  kaṭṭhaṃ
koḷāpaṃ  tañca  pana  ārakā  udakā  thale  nikkhittanti  .  evameva kho
bhāradvāja   ye  hi  keci  samaṇā  vā  brāhmaṇā  vā  kāyena  ceva
kāmehi   vūpakaṭṭhā   viharanti   .  yo  ca  nesaṃ  kāmesu  kāmacchando
kāmasneho    kāmamucchā    kāmapipāsā    kāmapariḷāho    so    ca
ajjhattaṃ     supahīno     hoti     supaṭippassaddho    .    opakkamikā
cepi    te    bhonto    samaṇabrāhmaṇā    dukkhā    tippā   kaṭukā
vedanā    vediyanti   bhabbāva   te   ñāṇāya   dassanāya   anuttarāya
sambodhāya     .    no    cepi    te    bhonto    samaṇabrāhmaṇā
Opakkamikā    dukkhā   tippā   kaṭukā   vedanā   vediyanti   bhabbāva
te   ñāṇāya   dassanāya   anuttarāya   sambodhāya   .   ayaṃ  kho  maṃ
bhāradvāja   tatiyā  upamā  paṭibhāsi  anacchariyā  pubbe  assutapubbā .
Imā   kho   maṃ   bhāradvāja  tisso  upamā  paṭibhaṃsu  anacchariyā  pubbe
assutapubbā.
     [744]   Tassa   mayhaṃ  bhāradvāja  etadahosi  yannūnāhaṃ  dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā  cittaṃ  abhiniggaṇheyyaṃ
abhinippīḷeyyaṃ   abhisantāpeyyanti  .  so  kho  ahaṃ  bhāradvāja  dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā   cittaṃ  abhiniggaṇhāmi
abhinippīḷemi    abhisantāpemi   .   tassa   mayhaṃ   bhāradvāja   dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā   cittaṃ  abhiniggaṇhato
abhinippīḷayato   abhisantāpayato   kacchehi  sedā  muccanti  .  seyyathāpi
bhāradvāja  balavā  puriso  dubbalataraṃ  purisaṃ  sīse  vā  gahetvā  khandhe
vā     gahetvā     abhiniggaṇheyya    abhinippīḷeyya    abhisantāpeyya
evameva   kho   me   bhāradvāja  dantebhi  dantamādhāya  jivhāya  tāluṃ
āhacca   cetasā   cittaṃ   abhiniggaṇhato   abhinippīḷayato  abhisantāpayato
kacchehi  sedā  muccanti  .  āraddhaṃ  kho pana me  bhāradvāja viriyaṃ hoti
asallīnaṃ  upaṭṭhitā  sati  appammuṭṭhā 1-  sāraddho ca pana me kāyo hoti
appaṭippassaddho teneva  dukkhappadhānena padhānābhitunnassa sato.
@Footnote: 1 Yu. sabbattha asammuṭṭhāti dissati.
     [745]   Tassa  mayhaṃ  bhāradvāja  etadahosi  yannūnāhaṃ  appānakaṃ
jhānaṃ   jhāyeyyanti   .  so  kho  ahaṃ  bhāradvāja  mukhato  ca  nāsato
ca   assāsapassāse   uparundhiṃ   .   tassa   mayhaṃ   bhāradvāja  mukhato
ca   nāsato   ca   assāsapassāsesu   uparuddhesu  kaṇṇasotehi  vātānaṃ
nikkhantānaṃ  adhimatto  saddo  hoti  .  seyyathāpi  nāma kammāragaggariyā
dhamamānāya   adhimatto   saddo   hoti   evameva  kho  me  bhāradvāja
mukhato   ca   nāsato   ca   assāsapassāsesu   uparuddhesu  kaṇṇasotehi
vātānaṃ  nikkhantānaṃ  adhimatto  saddo  hoti  .  āraddhaṃ  kho  pana  me
bhāradvāja    viriyaṃ    hoti    asallīnaṃ   upaṭṭhitā   sati   appammuṭṭhā
sāraddho   ca   pana   me   kāyo   hoti   appaṭippassaddho   teneva
dukkhappadhānena padhānābhitunnassa sato.
     [746]  Tassa  mayhaṃ  bhāradvāja  etadahosi yannūnāhaṃ appānakaṃyeva
jhānaṃ  jhāyeyyanti  .  so  kho  ahaṃ  bhāradvāja  mukhato  ca  nāsato ca
kaṇṇasotato   1-   ca   assāsapassāse   uparundhiṃ   .   tassa   mayhaṃ
bhāradvāja   mukhato   ca  nāsato  ca  kaṇṇasotato  ca  assāsapassāsesu
uparuddhesu   adhimattā   vātā   muddhānaṃ  ohananti  2-  .  seyyathāpi
bhāradvāja   balavā   puriso   tiṇhena   sikharena   muddhānaṃ  abhimattheyya
evameva  kho  me  bhāradvāja  mukhato  ca  nāsato  ca  kaṇṇasotato  ca
assāsapassāsesu      uparuddhesu     adhimattā     vātā     muddhānaṃ
ohananti   3-   .   āraddhaṃ   kho  pana  me  bhāradvāja  viriyaṃ  hoti
@Footnote: 1 Yu. sabbattha kaṇṇatoti dissati. 2-3 Yu. ūhananti.
Asallīnaṃ   upaṭṭhitā   sati   appammuṭṭhā  sāraddho  ca  pana  me  kāyo
hoti    appaṭippassaddho    teneva   dukkhappadhānena    padhānābhitunnassa
sato.
     [747]    Tassa    mayhaṃ    bhāradvāja    etadahosi   yannūnāhaṃ
appānakaṃyeva   jhānaṃ  jhāyeyyanti  .  so  kho  ahaṃ  bhāradvāja  mukhato
ca    nāsato   ca   kaṇṇasotato   ca   assāsapassāse   uparundhiṃ  .
Tassa   mayhaṃ   bhāradvāja   mukhato   ca   nāsato   ca  kaṇṇasotato  ca
assāsapassāsesu   uparuddhesu   adhimattā   sīse   sīsavedanā  hoti .
Seyyathāpi   bhāradvāja   balavā   puriso  daḷhena  varattakkhandhena  sīse
sīsavedhanaṃ  1-  dadeyya  evameva  kho  me  bhāradvāja mukhato ca nāsato
ca   kaṇṇasotato   ca   assāsapassāsesu   uparuddhesu   adhimattā  sīse
sīsavedanā  hoti  .  āraddhaṃ  kho  pana me bhāradvāja viriyaṃ hoti asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   sāraddho  ca  pana  me  kāyo   honti
appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
     [748]    Tassa    mayhaṃ    bhāradvāja    etadahosi   yannūnāhaṃ
appānakaṃyeva   jhānaṃ  jhāyeyyanti  .  so  kho  ahaṃ  bhāradvāja  mukhato
ca    nāsato   ca   kaṇṇasotato   ca   assāsapassāse   uparundhiṃ  .
Tassa   mayhaṃ   bhāradvāja   mukhato   ca   nāsato   ca  kaṇṇasotato  ca
assāsapassāsesu   uparuddhesu   adhimattā   vātā  kucchiṃ  parikantanti .
@Footnote: 1 Yu. sīsavedhaṃ.
Seyyathāpi    bhāradvāja   dakkho   goghātako   vā   goghātakantevāsī
vā   tiṇhena   govikantanena   kucchiṃ   parikanteyya  evameva  kho  1-
bhāradvāja   mukhato   ca  nāsato  ca  kaṇṇasotato  ca  assāsapassāsesu
uparuddhesu   2-   adhimattā  vātā  kucchiṃ  parikantanti  .  āraddhaṃ  kho
pana   me  bhāradvāja  viriyaṃ  hoti  asallīnaṃ  upaṭṭhitā  sati  appammuṭṭhā
sāraddho   ca   pana   me   kāyo   hoti   appaṭippassaddho   teneva
dukkhappadhānena padhānābhitunnassa sato.
     [749]  Tassa  mayhaṃ  bhāradvāja  etadahosi yannūnāhaṃ appānakaṃyeva
jhānaṃ  jhāyeyyanti  .  so  kho  ahaṃ  bhāradvāja  mukhato  ca  nāsato ca
kaṇṇasotato  ca  assāsa  passāse  uparundhiṃ  .  tassa  mayhaṃ  bhāradvāja
mukhato   ca   nāsato  ca  kaṇṇasotato  ca  assāsapassāsesu  uparuddhesu
adhimatto  kāyasmiṃ  ḍāho  hoti . Seyyathāpi bhāradvāja balavanto [3]-
purisā    dubbalataraṃ    purisaṃ   nānābāhāsu   gahetvā   aṅgārakāsuyā
santāpeyyuṃ  [4]-  evameva  kho  me  bhāradvāja  mukhato ca nāsato ca
kaṇṇasotato    ca   assāsapassāsesu   uparuddhesu   adhimatto   kāyasmiṃ
ḍāho  hoti  .  āraddhaṃ  kho  pana  me  bhāradvāja  viriyaṃ hoti asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana  me  kāyo  hoti
appaṭippassaddho   teneva   dukkhappadhānena   padhānābhitunnassa   sato .
Apissu  maṃ bhāradvāja devatā disvā evamāhaṃsu kālakato samaṇo gotamoti.
@Footnote: 1 Yu. evameva kho me. 2 Yu. mukhato ca .pe. uparuddhesūti ime pāṭhā na dissanti.
@3 Yu. etthantare dveti dissati. 4 Yu. etthantare samparitāpeyyunti
@dissati.
Ekaccā  devatā  evamāhaṃsu  na  kālakato  samaṇo  gotamo  apica kālaṃ
karotīti  .  ekaccā  devatā  evamāhaṃsu  na  kālakato  samaṇo gotamo
napi  kālaṃ  karoti  arahaṃ  samaṇo  gotamo  vihāro  tveva  so  arahato
evarūpo hotīti.
     [750]   Tassa   mayhaṃ  bhāradvāja  etadahosi  yannūnāhaṃ  sabbaso
āhārūpacchedāya  paṭipajjeyyanti  .  atha  kho  maṃ  bhāradvāja  tā  1-
devatā   upasaṅkamitvā   etadavocuṃ   mā   kho   tvaṃ  mārisa  sabbaso
āhārūpacchedāya    paṭipajji    sace    kho    tvaṃ   mārisa   sabbaso
āhārūpacchedāya    paṭipajjissasi    tassa    te    mayaṃ   dibbaṃ   ojaṃ
lomakūpehi    ajjhoharissāma    tāya    tuvaṃ   yāpessasīti   .   tassa
mayhaṃ    bhāradvāja    etadahosi    ahaṃ   ceva   kho   pana   sabbaso
jaddhukaṃ   2-   paṭijāneyyaṃ   imā   ca  kho  me  devatā  dibbaṃ  ojaṃ
lomakūpehi   ajjhohareyyuṃ   tāya   cāhaṃ   yāpeyyaṃ   taṃ   mama   assa
musāti   .   so   kho   ahaṃ   bhāradvāja  tā  devatā  paccācikkhāmi
alanti vadāmi.
     [751]   Tassa   mayhaṃ   bhāradvāja   etadahosi  yannūnāhaṃ  thokaṃ
thokaṃ   āhāraṃ   āhareyyaṃ   pasataṃ  pasataṃ  yadi  vā  muggayūsaṃ  yadi  vā
kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ  yadi  vā  hareṇukayūsanti  .  so  kho ahaṃ
bhāradvāja   thokaṃ   thokaṃ   āhāraṃ   āhāresiṃ  pasataṃ  pasataṃ  yadi  vā
@Footnote: 1 Yu. tāti na dissati. 2 Yu. ajaddhukanti dissati.
Muggayūsaṃ  yadi  vā  kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ  yadi  vā hareṇukayūsaṃ.
Tassa   mayhaṃ   bhāradvāja   thokaṃ   thokaṃ   āhāraṃ   āhārayato  pasataṃ
pasataṃ   yadi   vā   muggayūsaṃ   yadi   vā  kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ
yadi vā hareṇukayūsaṃ adhimattakasimānaṃ patto kāyo hoti.
     {751.1}  Seyyathāpi  nāma  asītikapabbāni  vā  kāḷapabbāni  vā
evamevassu  me  aṅgapaccaṅgāni  bhavanti tāyevappāhāratāya. Seyyathāpi
nāma  oṭṭhapadaṃ  evamevassu  me  ānisadaṃ  hoti  tāyevappāhāratāya.
Seyyathāpi  nāma  vaṭṭanāvaḷī  evamevassu  me  piṭṭhikaṇṭako uṇṇatāvaṇato
hoti   tāyevappāhāratāya   .   seyyathāpi   nāma  jajjarasālāya  1-
gopāṇasiyo    oluggaviluggā    bhavanti   evamevassu   me   phāsuḷiyo
oluggaviluggā  bhavanti  tāyevappāhāratāya  .  seyyathāpi  nāma gambhīre
odapāne   udakatārakā   gambhīragatā  okkhāyikā  dissanti  evamevassu
me    akkhikūpesu    akkhitārakā    gambhīragatā   okkhāyikā   dissanti
tāyevappāhāratāya   .   seyyathāpi   nāma  tittikālābu  āmakacchinno
vātātapena   saṃphusito  2-  hoti  sammilāto  evamevassu  me  sīsacchavi
saṃphusitā  hoti  sammilātā  tāyevappāhāratāya . So kho ahaṃ bhāradvāja
udaracchaviṃ    parimasissāmīti    piṭṭhikaṇṭakaṃyeva    pariggaṇhāmi   piṭṭhikaṇṭakaṃ
parimasissāmīti   udaracchaviṃyeva   pariggaṇhāmi   yāvassu   me   bhāradvāja
udaracchavi  piṭṭhikaṇṭakaṃ  allīnā  hoti  tāyevappāhāratāya . So kho ahaṃ
@Footnote: 1 Yu. jarasālāya. 2 Yu. saṃpuṭito.
Bhāradvāja   vaccaṃ   vā   muttaṃ   vā   karissāmīti   tattheva  avakujjo
papatāmi tāyevappāhāratāya.
     {751.2}  So  kho  ahaṃ  bhāradvāja  imameva  kāyaṃ assāsento
pāṇinā    gattāni    anumajjāmi   tassa   mayhaṃ   bhāradvāja   pāṇinā
gattāni     anumajjato    pūtimūlāni    lomāni    kāyasmā    papatanti
tāyevappāhāratāya    .   apissu   maṃ   bhāradvāja   manussā   disvā
evamāhaṃsu    kāḷo    samaṇo    gotamoti    .   ekacce   manussā
evamāhaṃsu   na   kāḷo   samaṇo  gotamo  sāmo  samaṇo  gotamoti .
Ekacce   manussā   evamāhaṃsu   na   kāḷo   samaṇo   gotamo   napi
sāmo  maṅguracchavī  samaṇo  gotamoti  .  yāvassu  me  bhāradvāja [1]-
parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
     [752]   Tassa   mayhaṃ   bhāradvāja   etadahosi  ye  kho  keci
atītamaddhānaṃ    samaṇā    vā   brāhmaṇā   vā   opakkamikā   dukkhā
tippā  kaṭukā  vedanā  vediyiṃsu  etāvaparamaṃ  nayito  bhiyyo  yepi  2-
keci    anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   opakkamikā
dukkhā   tippā   kaṭukā   vedanā   vediyissanti   etāvaparamaṃ   nayito
bhiyyo  yepi  3-  keci  etarahi  samaṇā  vā brāhmaṇā vā opakkamikā
dukkhā  tippā  kaṭukā  vedanā  vediyanti  etāvaparamaṃ  nayito  bhiyyo.
Na   kho   panāhaṃ   imāya   kaṭukāya  dukkarakārikāya  adhigacchāmi  uttariṃ
manussadhammā   alamariyañāṇadassanavisesaṃ   siyā   nu   kho   añño  maggo
@Footnote: 1 Yu. etthantare tāvasaddo dissati. 2-3 Yu. yepi hi keci.
Bodhiyāti   1-  .  tassa  mayhaṃ  bhāradvāja  etadahosi  abhijānāmi  kho
panāhaṃ   pitu  sakkassa  kammante  sītāya  jambūchāyāya  nisinno  vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ   jhānaṃ   upasampajja   viharitā   siyā   nu   kho   eso  maggo
bodhiyāti   2-   .   tassa  mayhaṃ  bhāradvāja  satānusāriviññāṇaṃ  ahosi
eseva  3-  maggo  bodhiyāti  4-  .  tassa mayhaṃ bhāradvāja etadahosi
kinnu   kho  ahaṃ  tassa  sukhassa  bhāyāmi  yantaṃ  sukhaṃ  aññatreva  kāmehi
aññatra   akusalehi   dhammehīti   .  tassa  mayhaṃ  bhāradvāja  etadahosi
na   kho   ahaṃ   tassa  sukhassa  bhāyāmi  yantaṃ  sukhaṃ  aññatreva  kāmehi
aññatra akusalehi dhammehīti.
     [753]   Tassa   mayhaṃ   bhāradvāja  etadahosi  na  kho  taṃ  sukaraṃ
sukhaṃ   adhigantuṃ   evaṃ   adhimattakasimānaṃ  pattakāyena  yannūnāhaṃ  oḷārikaṃ
āhāraṃ   āhareyyaṃ   odanaṃ  kummāsanti  .  so  kho  ahaṃ  bhāradvāja
oḷārikaṃ   āhāraṃ   āhāresiṃ   odanaṃ   kummāsaṃ  .  tena  kho  pana
maṃ   bhāradvāja   samayena   pañca   bhikkhū   paccupaṭṭhitā  honti  yaṃ  no
samaṇo    gotamo    dhammaṃ    adhigamissati   tanno   ārocessatīti  .
Yato   kho   ahaṃ   bhāradvāja   oḷārikaṃ   āhāraṃ  āhāresiṃ  odanaṃ
kummāsaṃ   atha   me   te   pañca   bhikkhū  nibbijja  pakkamiṃsu  bāhulliko
samaṇo gotamo padhānavibbhanto āvatto bāhullāyāti.
     [754]  So  kho  ahaṃ  bhāradvāja oḷārikaṃ āhāraṃ āharitvā 5-
@Footnote:1-2-4 Yu. bodhāyāti. 3 Yu. esova. 5 Yu. āhāretvā.
Balaṃ   gahetvā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
vihāsiṃ    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ    sampasādanaṃ   cetaso
ekodibhāvaṃ   avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja
vihāsiṃ  pītiyā  ca  virāgā  upekkhako  ca  vihāsi  sato  ca  sampajāno
sukhañca   kāyena   paṭisaṃvedesiṃ   yantaṃ   ariyā   ācikkhanti  upekkhako
satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   vihāsiṃ   sukhassa   ca
pahānā    dukkhassa    ca    pahānā    pubbeva    somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja vihāsiṃ.
     [755]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmesiṃ   .   so   anekavihitaṃ
pubbenivāsaṃ     anussarāmi     seyyathīdaṃ    ekampi    jātiṃ    dvepi
jātiyo   .pe.   iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ
anussarāmi   .   ayaṃ   kho   me   bhāradvāja  rattiyā  paṭhame  yāme
paṭhamā   vijjā   adhigatā   avijjā   vihatā   vijjā   uppannā  tamo
vihato    āloko    uppanno    yathātaṃ    appamattassa    ātāpino
pahitattassa viharato.
     [756]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
Sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
.pe.   yathākammūpage   satte  pajānāmi  .  ayaṃ  kho  me  bhāradvāja
rattiyā   majjhime   yāme   dutiyā   vijjā   adhigatā  avijjā  vihatā
vijjā    uppannā    tamo    vihato    āloko   uppanno   yathātaṃ
appamattassa ātāpino pahitattassa viharato.
     [757]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ  dukkhanti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    dukkhasamudayoti    yathābhūtaṃ    abbhaññāsiṃ
ayaṃ    dukkhanirodhoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti  yathābhūtaṃ  abbhaññāsiṃ
ayaṃ    āsavasamudayoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ  .  tassa  mayhaṃ  1-  evaṃ  jānato evaṃ passato kāmāsavāpi
cittaṃ     vimuccittha    bhavāsavāpi    cittaṃ    vimuccittha    avijjāsavāpi
cittaṃ    vimuccittha    vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   2-   khīṇā
jāti    vusitaṃ    brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti
abbhaññāsiṃ   .   ayaṃ   kho   me  bhāradvāja  rattiyā  pacchime  yāme
@Footnote: 1 Yu. me. 2 Yu. ahosi.
Tatiyā   vijjā   adhigatā   avijjā   vihatā   vijjā   uppannā  tamo
vihato    āloko    uppanno    yathātaṃ    appamattassa    ātāpino
pahitattassa viharatoti.
     [758]   Evaṃ   vutte   sagāravo  māṇavo  bhagavantaṃ  etadavoca
aṭṭhitavata    bhoto    gotamassa   padhānaṃ   ahosi   sappurisavata   bhoto
gotamassa    padhānaṃ    ahosi   yathātaṃ   arahato   sammāsambuddhassa   kiṃ
nu  kho  bho  gotama  atthi  devāti . Ṭhānaso 1- kho panetaṃ bhāradvāja
viditaṃ   yadidaṃ   atthi   devāti   .   kinnu   kho   bho   gotama  atthi
devāti   puṭṭho  samāno  ṭhānaso  2-  panetaṃ  bhāradvāja  viditaṃ  yadidaṃ
atthi   devāti   vadesi   nanu  bho  gotama  evaṃ  sante  tucchā  musā
hotīti   .   atthi  devāti  bhāradvāja  puṭṭho  samāno  atthi  devāti
yo  vadeyya  ṭhānaso  viditā  me  viditāti  yo  vadeyya. Atha khvettha
viññūpurisena   ekaṃsena  niṭṭhaṃ  gantuṃ  3-  vā  yadidaṃ  atthi  devāti .
Kissa  pana  me  bhavaṃ  gotamo  ādikeneva  na  byākāsīti. Uccena 4-
sammataṃ kho etaṃ bhāradvāja lokasmiṃ yadidaṃ atthi devāti.
     [759]   Evaṃ   vutte   sagāravo  māṇavo  bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   seyyathāpi   bho
gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ dhāreyya cakkhumanto
rūpāni    dakkhantīti    evameva    bhotā   gotamena   anekapariyāyena
@Footnote: 1-2 Yu. ṭhānaso me taṃ. 3 Yu. gantabbaṃ. 4 Yu. ucce.
Dhammo    pakāsito   esāhaṃ   bhavantaṃ   1-   gotamaṃ   saraṇaṃ   gacchāmi
dhammañca    bhikkhusaṅghañca    upāsakaṃ    maṃ    bhavaṃ    gotamo    dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Sagāravasuttaṃ niṭṭhitaṃ dasamaṃ.
                  Brāhmaṇavaggo pañcamo.
                     ------------
                    Tassa vaggassa uddānaṃ
        brahmāyu selassalāyano      ghoṭamukho ca brāhmaṇo
        esucaṅkī dhanañjānī              vāseṭṭho subhagāravo.
                   Majjhimapaṇṇāsakaṃ samattaṃ.
                        -------
@Footnote: Yu. bhagavantaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 667-689. https://84000.org/tipitaka/read/roman_read.php?B=13&A=13650              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=13650              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=734&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=734              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=8119              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=8119              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]