ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page610.

Esukārīsuttaṃ [661] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho esukārī brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [662] Ekamantaṃ nisinno kho esukārī brāhmaṇo bhagavantaṃ etadavoca brāhmaṇā bho gotama catasso pāricariyā paññapenti 1- brāhmaṇassa pāricariyaṃ paññapenti khattiyassa pāricariyaṃ paññapenti vessassa pāricariyaṃ paññapenti suddassa pāricariyaṃ paññapenti tatridaṃ bho gotama brāhmaṇā brāhmaṇassa pāricariyaṃ paññapenti brāhmaṇo vā brāhmaṇaṃ paricareyya khattiyo vā brāhmaṇaṃ paricareyya vesso vā brāhmaṇaṃ paricareyya suddo vā brāhmaṇaṃ paricareyyāti idaṃ kho bho gotama brāhmaṇā brāhmaṇassa pāricariyaṃ paññapenti tatridaṃ bho gotama brāhmaṇā khattiyassa pāricariyaṃ paññapenti khattiyo vā khattiyaṃ paricareyya vesso vā khattiyaṃ paricareyya suddo vā khattiyaṃ paricareyyāti idaṃ kho bho gotama brāhmaṇā khattiyassa pāricariyaṃ paññapenti tatridaṃ bho gotama brāhmaṇā vessassa pāricariyaṃ paññapenti vesso vā vessaṃ paricareyya suddo vā @Footnote: 1 Yu. sabbattha paññāpentīti dissati.

--------------------------------------------------------------------------------------------- page611.

Vessaṃ paricareyyāti idaṃ kho bho gotama brāhmaṇā vessassa pāricariyaṃ paññapenti tatridaṃ bho gotama brāhmaṇā suddassa pāricariyaṃ paññapenti suddova suddaṃ paricareyya ko panañño suddaṃ paricarissatīti idaṃ kho bho gotama brāhmaṇā suddassa pāricariyaṃ paññapenti brāhmaṇā bho gotama imā catasso pāricariyā paññapenti idaṃ 1- bhavaṃ gotamo kimāhāti. [663] Kiṃ pana brāhmaṇa sabbo loko brāhmaṇānaṃ etadabbhanujānāti imā catasso pāricariyā paññapentūti . No hidaṃ bho gotama . seyyathāpi brāhmaṇa puriso daḷiddo assako anāḷhiyo tassa akāmassa visaṃ 2- olaggeyyuṃ idante ambho purisa maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti evameva kho brāhmaṇa brāhmaṇā appaṭiññāya 3- tesaṃ samaṇabrāhmaṇānaṃ atha ca panimā catasso pāricariyā paññapenti . nāhaṃ brāhmaṇa sabbaṃ paricaritabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ na paricaritabbanti vadāmi. {663.1} Yaṃ hissa brāhmaṇa paricarato pāricariyāhetu pāpiyo assa na seyyo nāhantaṃ paricaritabbanti vadāmi yañca khvassa brāhmaṇa paricarato pāricariyāhetu seyyo assa na pāpiyo tamahaṃ paricaritabbanti vadāmi . khattiyañcepi brāhmaṇa evaṃ puccheyyuṃ yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo yaṃ vā te paricarato pāricariyāhetu seyyo @Footnote: 1 Yu. idha. 2 Yu. bilaṃ. 3 Yu. appaṭiññāye.

--------------------------------------------------------------------------------------------- page612.

Assa na pāpiyo tamettha 1- paricareyyāsīti . khattiyopi hi brāhmaṇa sammā byākaramāno evaṃ byākareyya yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo nāhantaṃ paricareyyaṃ yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo tamahaṃ paricareyyanti . brāhmaṇaṃ cepi brāhmaṇa ... vessaṃ cepi brāhmaṇa ... suddaṃ cepi brāhmaṇa evaṃ puccheyyuṃ yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo tamettha paricareyyāsīti . suddopi brāhmaṇa sammā byākaramāno evaṃ byākareyya yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo nāhantaṃ paricareyyaṃ yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo tamahaṃ paricareyyanti. [664] Nāhaṃ brāhmaṇa uccākulīnatā seyyasoti vadāmi na panāhaṃ brāhmaṇa uccākulīnatā pāpiyasoti 3- vadāmi . nāhaṃ brāhmaṇa uḷāravaṇṇatā seyyasoti vadāmi na panāhaṃ brāhmaṇa uḷāravaṇṇatā pāpiyasoti 3- vadāmi . nāhaṃ brāhmaṇa uḷārabhogatā seyyasoti 4- vadāmi na panāhaṃ brāhmaṇa uḷārabhogatā pāpiyasoti 5- vadāmi. {664.1} Uccākulīnopi hi brāhmaṇa idhekacco pāṇātipātī hoti adinnādāyī hoti kāmesumicchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco 6- hoti samphappalāpī hoti abhijjhālu @Footnote: 1 Yu. kamettha. 2-3-5 Yu. pāpiyaṃsoti. 4 Yu. seyyaṃsoti. 6 Yu. pharusāvāco.

--------------------------------------------------------------------------------------------- page613.

Hoti byāpannacitto hoti micchādiṭṭhī 1- hoti tasmā na uccākulīnatā seyyasoti vadāmi . uccākulīnopi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī 2- hoti tasmā na uccākulīnatā pāpiyasoti vadāmi. {664.2} Uḷāravaṇṇopi hi brāhmaṇa idhekacco pāṇātipātī hoti adinnādāyī hoti kāmesumicchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti abhijjhālu hoti byāpannacitto hoti micchādiṭṭhī hoti tasmā na uḷāravaṇṇatā seyyasoti vadāmi. {664.3} Uḷāravaṇṇopi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti tasmā na uḷāravaṇṇatā pāpiyasoti vadāmi. {664.4} Uḷārabhogopi hi brāhmaṇa idhekacco pāṇātipātī hoti adinnādāyī hoti kāmesumicchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti abhijjhālu hoti byāpannacitto hoti micchādiṭṭhī hoti @Footnote: 1 Yu. sabbattha micchādiṭṭhīti dissati. 2 Yu. sabbattha sammādiṭṭhīti dissati.

--------------------------------------------------------------------------------------------- page614.

Tasmā na uḷārabhogatā seyyasoti vadāmi . uḷārabhogopi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti tasmā na uḷārabhogatā pāpiyasoti vadāmi . nāhaṃ brāhmaṇa sabbaṃ paricaritabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ na paricaritabbanti vadāmi . yaṃ hissa brāhmaṇa paricarato pāricariyāhetu saddhā vaḍḍhati sīlaṃ vaḍḍhati sutaṃ vaḍḍhati cāgo vaḍḍhati paññā vaḍḍhati tamahaṃ paricaritabbanti vadāmīti. [665] Evaṃ vutte esukārī brāhmaṇo bhagavantaṃ etadavoca brāhmaṇā bho gotama cattāri dhanāni paññapenti brāhmaṇassa saddhanaṃ 1- paññapenti khattiyassa saddhanaṃ paññapenti vessassa saddhanaṃ paññapenti suddassa saddhanaṃ paññapenti . tatridaṃ bho gotama brāhmaṇā brāhmaṇassa saddhanaṃ paññapenti bhikkhācariyaṃ bhikkhācariyañca pana brāhmaṇo saddhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamānoti idaṃ kho bho gotama brāhmaṇā brāhmaṇassa saddhanaṃ paññapenti . tatridaṃ bho gotama brāhmaṇā khattiyassa saddhanaṃ paññapenti dhanukalāpaṃ @Footnote: 1 Yu. sabbattha sandhananti dissati.

--------------------------------------------------------------------------------------------- page615.

Dhanukalāpañca pana khattiyo saddhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamānoti idaṃ kho bho gotama brāhmaṇā khattiyassa saddhanaṃ paññapenti . tatridaṃ bho gotama brāhmaṇā vessassa saddhanaṃ paññapenti kasigorakkhaṃ kasigorakkhañca pana vesso saddhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamānoti idaṃ kho bho gotama brāhmaṇā vessassa saddhanaṃ paññapenti . tatridaṃ bho gotama brāhmaṇā suddassa saddhanaṃ paññapenti asita byābhaṅgiṃ asita byābhaṅgiñca pana suddo saddhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamānoti idaṃ kho bho gotama brāhmaṇā suddassa saddhanaṃ paññapenti . [1]- Imāni cattāri dhanāni paññapenti idha bhavaṃ gotamo kimāhāti. [666] Kiṃ pana brāhmaṇa sabbo loko brāhmaṇānaṃ etadabbhanujānāti imāni cattāri dhanāni paññapentūti . no hidaṃ bho gotama . seyyathāpi brāhmaṇa puriso daḷiddo assako anāḷhiyo tassa akāmassa visaṃ olaggeyyuṃ idante ambho purisa maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti evameva kho brāhmaṇa brāhmaṇā appaṭiññāya tesaṃ samaṇabrāhmaṇānaṃ atha ca panimāni cattāri dhanāni paññapenti. {666.1} Ariyaṃ kho pana ahaṃ brāhmaṇa lokuttaraṃ dhammaṃ purisassa saddhanaṃ paññapemi porāṇaṃ kho panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha @Footnote: 1 Yu. etthantare brāhmaṇā bho gotamāti dissati.

--------------------------------------------------------------------------------------------- page616.

Yattheva attabhāvassa abhinibbatti hoti tena teneva saṅkhyaṃ 1- gacchati khattiyakule ce attabhāvassa abhinibbatti hoti khattiyotveva saṅkhyaṃ gacchati brāhmaṇakule ce attabhāvassa abhinibbatti hoti brāhmaṇotveva saṅkhyaṃ gacchati vessakule ce attabhāvassa abhinibbatti hoti vessotveva saṅkhyaṃ gacchati suddakule ce attabhāvassa abhinibbatti hoti suddotveva saṅkhyaṃ gacchati . seyyathāpi brāhmaṇa yaṃ yadeva paccayaṃ paṭicca aggi jalati tena teneva saṅkhyaṃ gacchati. {666.2} Kaṭṭhañce paṭicca aggi jalati kaṭṭhaggitveva saṅkhyaṃ gacchati sakalikañce paṭicca aggi jalati sakalikaggitveva saṅkhyaṃ gacchati tiṇañce paṭicca aggi jalati tiṇaggitveva saṅkhyaṃ gacchati gomayañce paṭicca aggi jalati gomayaggitveva saṅkhyaṃ gacchati evameva kho ahaṃ brāhmaṇa ariyaṃ lokuttaraṃ dhammaṃ purisassa saddhanaṃ paññapemi porāṇaṃ kho panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yattheva attabhāvassa abhinibbatti hoti tena teneva saṅkhyaṃ gacchati khattiyakule ce attabhāvassa abhinibbatti hoti khattiyotveva saṅkhyaṃ gacchati brāhmaṇakule ce attabhāvassa abhinibbatti hoti brāhmaṇotveva saṅkhyaṃ gacchati vessakule ce attabhāvassa abhinibbatti hoti vessotveva saṅkhyaṃ gacchati suddakule ce attabhāvassa abhinibbatti hoti suddotveva saṅkhyaṃ gacchati. @Footnote: 1 Yu. sabbattha saṅkhanti dissati.

--------------------------------------------------------------------------------------------- page617.

[667] Khattiyakulā cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya 1- vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. {667.1} Brāhmaṇakulā cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti .pe. sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. {667.2} Vessakulā cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti .pe. Sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. {667.3} Suddakulā cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato @Footnote: 1 Yu. pisuṇāvācāya.

--------------------------------------------------------------------------------------------- page618.

Hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. {667.4} Taṃ kiṃ maññasi brāhmaṇa brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ no khattiyo no vesso no suddoti . no hidaṃ bho gotama khattiyopi hi bho gotama pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ brāhmaṇopi hi bho gotama ... vessopi hi bho gotama ... Suddopi hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetunti. [668] Evameva kho brāhmaṇa khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ . brāhmaṇakulā cepi brāhmaṇa ... vessakulā cepi brāhmaṇa ... suddakulā cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti

--------------------------------------------------------------------------------------------- page619.

Adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. {668.1} Taṃ kiṃ maññasi brāhmaṇa brāhmaṇova nu kho pahoti sottiṃ sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ no khattiyo no vesso no suddoti . No hidaṃ bho gotama khattiyopi hi bho gotama pahoti sottiṃ sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ brāhmaṇopi hi bho gotama ... Vessopi hi bho gotama ... Suddopi hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā pahonti sottiṃ sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti. [669] Evameva kho brāhmaṇa khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ . brāhmaṇakulā cepi brāhmaṇa ... vessakulā cepi brāhmaṇa ... suddakulā

--------------------------------------------------------------------------------------------- page620.

Cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. {669.1} Taṃ kiṃ maññasi brāhmaṇa idha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu āyantu pana bhonto ye ca tattha caṇḍālakulā nesādakulā veṇukulā 1- rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontūti. {669.2} Taṃ kiṃ maññasi brāhmaṇa yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato sveva nu khvassa aggi accimā ceva vaṇṇimā ca pabhassaro ca tena 2- sakkā agginā aggikaraṇīyaṃ @Footnote: 1 Yu. veṇakulā. 2 Yu. tena ca.

--------------------------------------------------------------------------------------------- page621.

Karaṇīyaṃ kātuṃ yo pana so caṇḍālakulā nesādakulā veṇukulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṃ kātunti . no hidaṃ bho gotama yopi so bho gotama khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ yopi so caṇḍālakulā nesādakulā veṇukulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato sopissa 1- aggi accimā ceva vaṇṇimā ca pabhassaro ca tenapi ca sakkā agginā aggikaraṇīyaṃ kātuṃ sabbopi hi bho gotama aggi accimā ceva vaṇṇimā ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātunti. [670] Evameva kho brāhmaṇa khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ @Footnote: 1 Yu. sopassa.

--------------------------------------------------------------------------------------------- page622.

Āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ . Brāhmaṇakulā cepi brāhmaṇa ... vessakulā cepi brāhmaṇa ... Suddakulā cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalanti. [671] Evaṃ vutte esukārī brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Esukārīsuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 13 page 610-622. https://84000.org/tipitaka/read/roman_read.php?B=13&A=12480&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=12480&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=661&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=661              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7726              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7726              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]